2024-10-06
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
अक्टोबर्-मासस्य ६ दिनाङ्के बीजिंग-समये लॉस एन्जल्स-लेकर्स्-क्रीडकस्य लेब्रान् जेम्स्-इत्यस्य अद्य प्रशिक्षणानन्तरं मीडिया-माध्यमेन साक्षात्कारः कृतः ।
पूर्वऋतौ टिम्बरवुल्फ्स्-क्लबस्य कृते कालस्य हानिविषये वदन् जेम्स् अवदत् यत् - "अद्यस्य प्रशिक्षणपरिणामान् क्रीडायां निरन्तरं कर्तुं आशास्महे। अहं मन्ये भविष्यस्य कृते अस्माकं लक्ष्याणि अतीव स्पष्टानि सन्ति। कालस्य हानिः द्रष्टुं शक्नोति यत् बहवः क्रीडकाः क्रीडायाः बहिः अभवन् दीर्घकालं यावत् ।
कालः यदा ब्रोन्नी इत्यस्य प्रदर्शनस्य विषये पृष्टः तदा जेम्स् अवदत् यत् "तस्य कृते स्पष्टतया अद्यापि अनुकूलनकाले एव अस्ति। कनिष्ठ उच्चविद्यालयात् उच्चविद्यालयपर्यन्तं दक्षिणकैलिफोर्नियाविश्वविद्यालयपर्यन्तं, अधुना च व्यावसायिकलीगमध्ये प्रवेशं कुर्वन् प्रत्येकं स्तरं अनुकूलनसमयस्य आवश्यकता वर्तते। .मम विचारेण न्यायालये पेशेवरैः सह यथा यथा अधिकः सम्पर्कः भवति तथा तथा तस्य गतिः लयः च उत्तमः भविष्यति, सः च प्रतिदिनं उत्तमं प्राप्तुं प्रयतते अहं च, एकः दिग्गजः इति नाम्ना, तस्य साहाय्यं कर्तुं प्रयतन्ते, सर्वेषां युवानां सहायतां च करोमि क्रीडकाः” इति ।
उल्लेखनीयं यत् ब्राउनी प्रीसीजन-उद्घाटन-क्रीडायां १६ निमेषान् यावत् विकल्परूपेण आगत्य ६ शॉट्-मध्ये १ शॉट् कृतवान्, २ अंकं, १ रिबाउण्ड्, १ असिस्ट्, ३ ब्लॉक् च प्राप्तवान्
स्रोतः : एनबीए आधिकारिकजालस्थलम्