"मेड इन चेङ्गडु" इति रोबोट् ताइको ली-नगरस्य वीथिषु आगच्छन्ति, येन पर्यटकाः चिकित्साक्षेत्रे उन्नतप्रौद्योगिक्याः अनुभवं कर्तुं शक्नुवन्ति
2024-10-06
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
६ अक्टोबर् दिनाङ्के चेङ्गडुनगरपालिकायाः आर्थिकसूचनाब्यूरो-नगरपालिकायाः नवीन-आर्थिक-आयोगेन च आयोजितानां "मेड इन चेङ्गडु" इति रोबोट्-उद्यम-उत्पादानाम् अनावरणं लोकप्रियस्थानीय-पर्यटन-आकर्षणस्थानेषु कृतम्, तेषां तृतीय-विरामस्थानं - ताइकू-ली-नगरं प्राप्तम् घटनास्थले आगन्तुकानां कृते उन्नतरोबोटिक्सप्रौद्योगिकीप्रदर्शनाय अनेकाः रोबोटिक्सकम्पनयः एकत्रिताः आसन् ।
"अहं प्रयासं करोमि, किं एषः रोबोट् पादयोः पादयोः गतिविकारयुक्तानां जनानां पुनः उत्तिष्ठितुं साहाय्यं कर्तुं शक्नोति?" of luo robot technology (chengdu) co., ltd. (संक्षेप: भैंस). "आम्" इति प्रभारी शीघ्रं प्रतिक्रियाम् अददात् ।
यदा झू तियान्युः बहिर्कंकाल-रोबोट्-इत्यस्य अनुभवं कुर्वन् आसीत् यत् सः शनैः शनैः स्वस्य पादौ चालनं, कूप-करणम् इत्यादीनि कार्याणि कर्तुं शक्नोति स्म, तदा सः बफेलो-स्थलस्य प्रभारी व्यक्तिं गम्भीरतापूर्वकं पृष्टवान् यत्, "किम् अस्य रोबोट्-इत्यस्य पेटन्टम् अस्ति" इति चेङ्गडुनगरे।" ”
दृश्यस्य प्रभारी व्यक्तिना परिचयं श्रुत्वा झू तियान्युः प्रसन्नव्यञ्जनं दर्शितवान् । अनुभवानन्तरं सः रेडस्टार न्यूजस्य संवाददात्रे अवदत् यत्, "मया श्रुतं यत् एषः रोबोट् विकलाङ्गजनानाम् कृते निर्मितः अस्ति। सर्वेषु पक्षेषु गन्तुं अतीव सुविधाजनकः अस्ति। अस्य गमनस्य वा नमनस्य वा समस्या नास्ति। प्रौद्योगिकी अतीव उन्नता अस्ति।
एषः रोबोट् "चेङ्गडु-नगरे निर्मितः" इति ज्ञात्वा झू तियान्युः अवदत् यत्, "मम मातृदेशे, मम गृहनगरे चेङ्गडु-नगरे च विज्ञानस्य प्रौद्योगिक्याः च तीव्रविकासाय अहं स्तब्धः प्रसन्नः च अस्मि । अहम् आशासे यत् चेङ्गडु-नगरे अधिकानि प्रौद्योगिकी-कम्पनयः करिष्यन्ति इति अधिकं फलप्रदं परिणामं कुर्वन्तु” इति ।
बफेलो-स्थलस्य प्रभारी व्यक्तिः अवदत् यत् चिकित्साक्षेत्रे निम्न-अङ्ग-चलन-विकारस्य पुनर्वास-प्रशिक्षणे बहिः-कंकाल-रोबोट्-इत्यस्य उपयोगः भवति, सम्प्रति मेरुदण्डस्य चोटः, आघातः, पोलियो, मस्तिष्कपक्षाघातः च । तदतिरिक्तं खननम्, उद्योगः, चिकित्सा, बहिः इत्यादिषु अनेकेषु पक्षेषु अपि अस्य उपयोगः भवति ।
तस्मिन् दिने चेङ्गडु युएफान् इनोवेशन टेक्नोलॉजी कम्पनी लिमिटेड् (संक्षिप्तरूपेण युएफन् इनोवेशन इति) इत्यनेन स्वतन्त्रतया विकसितस्य स्मार्ट खुदरा रोबोट् इत्यस्य अपि अनावरणं कृतम् । युएफान् इनोवेशन प्रोजेक्ट् प्रबन्धकः वाङ्ग चाओमिन् पत्रकारैः अवदत् यत् एषः रोबोट् "मानव-सदृश-धारणा" एल्गोरिदम्-रूपरेखायाः आधारेण अस्ति तथा च गतिशील-परिवर्तनीय-वातावरणे व्यवस्थितरूपेण शटलं कर्तुं शक्नोति रोबोट् कृत्वा पर्दायां दृश्यमाननिर्देशानुसारं उत्पादानाम् क्रयणं कुर्वन्तु।
वाङ्ग चाओमिन् उक्तवान् यत्, "एषः रोबोट् आधिकारिकतया व्यावसायिकप्रयोगे स्थापितः। देशे सर्वत्र कार्यालयभवनेषु, बृहत्सुपरमार्केट् इत्यादिषु स्थानेषु सहस्राधिकानि यूनिटानि स्थापितानि, चेङ्गडुनगरे च शताधिकानि यूनिट्-प्रयोगे स्थापितानि। एकः रोबोट् ५० तः ६० यावत् पेयस्य पुटं, आलूचिप्सस्य २० बहुविधं नलिकां च धारयितुं शक्नोति” इति ।
वाङ्ग चाओमिन् पत्रकारैः उक्तवान् यत् तदनन्तरं अस्य रोबोट् इत्यस्य उपयोगः अधिकेषु चिकित्सालयेषु भविष्यति। "केषाञ्चन रोगिणां गतिः कष्टं भवति। रोबोट् पेयस्य, भोजनस्य, टेकअवे इत्यस्य अपि वितरणे सहायतां कर्तुं शक्नुवन्ति, येन रोगिणां तेषां परिवाराणां च वस्तूनि क्रयणस्य समयव्ययः न्यूनीकरिष्यते।
मोक्सीबस्टन् रोबोट् बूथ् इत्यत्र चेङ्गडु ऐजु रोबोट् कम्पनी लिमिटेड् इत्यस्य उपमहाप्रबन्धकः यी लिआङ्गबिङ्ग् इत्ययं तस्य संचालनं कुशलतया कुर्वन् आसीत् सः अवदत् यत्, "पारम्परिकस्य चीनीयचिकित्सा बुद्धिमान् मोक्सीबस्टन् रोबोट् इत्यस्य यांत्रिकबाहुः अस्ति यः सम्यक् प्रक्षेपवक्रस्य अनुकूलः भवति मानवशरीरस्य वक्रपृष्ठं भवति
▲yi liangbing moxibustion रोबोट् प्रदर्शयति
यी लिआङ्गबिङ्ग् इत्यनेन अपि उक्तं यत् एषः रोबोट् रोगी शरीरस्य गतिना सह निरन्तरं गन्तुं शक्नोति, रोगीतः सुरक्षितं दूरं स्थापयितुं शक्नोति, रोगी दहनं च निवारयितुं शक्नोति। "वैद्यानां कृते मोक्सीबस्टन्-करणस्य उत्तरदायी रोबोट् सन्ति, येन ऊर्जायाः रक्षणं भवति, वैद्यस्य स्वास्थ्यस्य रक्षणं च भवति।"
यी लिआङ्गबिङ्ग् इत्यनेन अपि व्याख्यातं यत्, “पारम्परिकं मोक्सीबस्टन् इत्यनेन बहु धूमः उत्पाद्यते, यत् दीर्घकालं यावत् अस्मिन् वातावरणे स्थितानां वैद्यानां कृते हानिकारकं भवति, अस्मिन् रोबोट् इत्यस्मिन् स्वचालितधूमशुद्धिकरणप्रणाली अस्ति, येन वैद्याः दीर्घकालं यावत् स्वच्छाः तिष्ठन्ति " .
चेङ्गडुनगरपालिका आर्थिकसूचनाब्यूरो इत्यस्य नवीनआर्थिकआयोगस्य उपकरणनिर्माणउद्योगविभागस्य निदेशकः लियू शा इत्यनेन उक्तं यत् अस्मिन् समये प्रदर्शिताः "मेड इन चेङ्गडु" सेवारोबोट् देशस्य सर्वेभ्यः पर्यटकेभ्यः देशस्य स्तरं द्रष्टुं शक्नुवन्ति "मेड इन चेङ्गडु" रोबोट् तथा चेङ्गडु इत्यस्य रोबोट् इत्यस्य विषये ध्यानं औद्योगिकशृङ्खलायां प्रयासं कर्तुं दृढनिश्चयः। तदनन्तरं चेङ्गडु-नगरं रोबोट्-उद्योगस्य विकासाय स्वस्य प्रयत्नाः निरन्तरं वर्धयिष्यति ।
रेड स्टार न्यूजस्य संवाददाता हू कियान् इत्यस्य फोटो रिपोर्ट्
सम्पादक चेन यिक्सी
(red star news डाउनलोड् कृत्वा पुरस्कारं प्राप्तुं स्वप्रतिवेदनानि प्रस्तूयताम्!)