किं अमेरिकनः “लघुनगरयुवकः” बिटकॉइनस्य निर्माणं कृतवान्? सतोशी नाकामोटो इत्यस्य जीवनानुभवस्य रहस्यं प्रकाशितं भवेत्
2024-10-06
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
व्यवस्थानुसारं अमेरिकन एच् बी ओ चैनल् "मनी इलेक्ट्रॉनिक्स: द मिस्टरी आफ् बिटकॉइन" इति वृत्तचित्रं ८ अक्टोबर् दिनाङ्के प्रदर्शयिष्यति, यस्य निर्देशनं करेन् होबैक् इत्यनेन कृतम् अस्ति । सम्प्रति प्रकाशितस्य ट्रेलर्-अनुसारं बहवः अमेरिकन-नेटिजनाः मन्यन्ते यत् एतत् वृत्तचित्रं बिटकॉइन-संस्थापकस्य "सतोशी नाकामोटो" इत्यस्य यथार्थपरिचयं प्रकाशयिष्यति ।क्रिप्टोमुद्राजालस्थले polymarket इत्यत्र नेटिजनाः अस्मिन् महत्त्वपूर्णविषये स्मार्ट-अनुबन्धद्वारा दावं कुर्वन्ति, अधुना यावत् कुलराशिः दावः अमेरिकी-डॉलर् ३८०,००० तः अधिकः अस्ति आश्चर्यवत्, एकस्मिन् समये ६३.५% नेटिजनाः दावान् कृतवन्तः यत् मूलतः अज्ञातः "लघुनगरस्य युवकः" लेन् सस्सामैन् "सतोशी नाकामोटो" इत्यस्य वास्तविकः व्यक्तिः भवितुम् अर्हति, अमेरिकनः सॉफ्टवेयर-इञ्जिनीयरः हा, यः सर्वदा लोकप्रियः अभ्यर्थी इति गण्यते , रोड् फिन्नी इत्यस्य समर्थनं केवलं १२.४% दावैः एव अभवत् । ओपन एआइ, गूगल, माइक्रोसॉफ्ट् इत्यस्य एआइ-उपकरणाः सर्वे पूर्वानुमानं कुर्वन्ति यत् फिन्नी "सतोशी नाकामोटो" इति वृत्तचित्रे प्रकाशितः भविष्यति ।
▲लेन सस्सामन
लेन सास्सामनस्य अल्पायुः पौराणिकम् अस्ति । यद्यपि सस्सामनः पेन्सिल्वेनिया-देशस्य एकस्मिन् लघु-एकान्तनगरे वर्धितः तथापि अन्तर्जालस्य आरम्भिकेषु दिनेषु सः अनेकेषु महत्त्वपूर्णेषु ऐतिहासिकक्षणेषु संलग्नः आसीत् ।
सस्सामनः १८ वर्षीयः सन् अन्तर्जाल-इञ्जिनीयरिङ्ग-कार्यदले सम्मिलितवान्, अन्तर्जालस्य अन्तर्निहितस्य tcp/ip-प्रोटोकॉलस्य निर्माणस्य दायित्वं च आसीत् । १९९९ तमे वर्षे सः बे एरिया-नगरं गतः, यत्र प्रबलं प्रौद्योगिकी-वातावरणं वर्तते, तस्य रूममेट्-मध्ये बिट्टोरेण्ट् (torrent download) इत्यस्य संस्थापकः कोहेन् अपि अन्तर्भवति स्म । २००४ तमे वर्षे केवलं उच्चविद्यालयस्य शिक्षां प्राप्तवान् सस्सामनः बेल्जियमदेशस्य कैथोलिकविश्वविद्यालयस्य लूवेन्-विश्वविद्यालयस्य कम्प्यूटरसुरक्षा-औद्योगिक-क्रिप्टोग्राफी-संशोधनसमूहेन डॉक्टरेट्-छात्रत्वेन प्रवेशं प्राप्तवान् तस्य मार्गदर्शकः “डिजिटलमुद्रायाः जनकः” डेविड् चौमः अस्ति ।
▲बिटकॉइन-जालपुटे लेन् सस्सामैन्-महोदयाय श्रद्धांजलिः
अमेरिकीमाध्यमेन अन्तिमेषु वर्षेषु कृतानां अन्वेषणानाम् अनुसारं सासामनः "सतोशी नाकामोटो" इति संभावना शनैः शनैः "आविष्कृता" अस्ति । सर्वप्रथमं कार्यस्य विश्रामस्य च आदतेः दैनन्दिनशब्दकोशस्य च दृष्ट्या "सतोशी नाकामोटो" यूरोपे भवितुं शक्यते, बेल्जियमदेशे च सास्सामैन् अस्य लक्षणस्य अनुरूपं भवति "सतोशी नाकामोटो" इत्यनेन एकस्मिन् पोस्ट् मध्ये उक्तं यत् "श्वः खननस्य कठिनता वर्धिता यदि सः अमेरिकादेशे निवसति स्म तर्हि तस्य समयक्षेत्रं "श्वः" न स्यात्। तदतिरिक्तं तस्मिन् समये एन्क्रिप्शन-प्रौद्योगिक्याः मुख्यं शोध-मण्डलं अमेरिका-देशे आसीत् सामान्यतया "सतोशी नाकामोटो" अधिकतया अमेरिकनः आसीत्, अथवा न्यूनातिन्यूनं अमेरिकन-शैक्षणिक-वृत्तेन सह निकटतया सम्बद्धः कोऽपि आसीत् न बहवः जनाः ये एतां शर्तां पूरयन्ति स्म, यूरोपे च आधारिताः आसन् ।
यत् अधिकं दृष्टान्तं तत् अस्ति यत् "सतोशी नाकामोटो" इत्यनेन प्रकाशितानां लेखानाम् आवृत्तिः शिशिर-ग्रीष्म-अवकाशेषु वर्धते, वसन्त-शरद-सत्रयोः अन्ते च प्रायः अन्तर्धानं भवति यदा विद्वांसः शैक्षणिकमूल्यांकनेषु व्यस्ताः भवन्ति कार्यदिनेषु "सतोशी नाकामोटो" प्रायः यूरोपीयसमये सायं वा विलम्बेन वा सक्रियः भवति, "रात्रौ उलूकस्य" लक्षणं दर्शयति
अत्यन्तं संयोगवशं यत् सास्सामनस्य आत्महत्यायाः मासद्वयं पूर्वं "सतोशी नाकामोटो" इत्यनेन सहसा पोस्ट् कृतम् यत् "अहं अन्येषु विषयेषु गतः भविष्ये पुनः अत्र न भविष्यामि" इति
तथापि एच् बी ओ ट्रेलरः प्रेक्षकान् अपि स्मारयति यत् "सतोशी नाकामोटो" इत्यस्य वास्तविकपरिचयः कोऽस्ति इति कस्यचित् शतप्रतिशतम् निश्चयः कर्तुं असम्भवः "यदि कश्चन व्यक्तिः बिटकॉइन-नियमं निर्मातुं पर्याप्तं स्मार्टः अस्ति, तर्हि सः सम्भवतः पर्याप्तं स्मार्टः अस्ति गोपयतु।" तस्य सर्वं स्थलम्।"
रेड स्टार न्यूज रिपोर्टर झेंग झी
सम्पादक पान ली मुख्य सम्पादक ली xueli
(red star news डाउनलोड् कृत्वा पुरस्कारं प्राप्तुं स्वप्रतिवेदनानि प्रस्तूयताम्!)