समाचारं

केन्द्रीयबैङ्कः : अगस्तमासस्य अन्ते द्विपक्षीयस्थानीयमुद्राविनिमयसम्झौतानां परिमाणं ४.१ खरबयुआन् अतिक्रान्तम्

2024-10-06

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

चीनस्य जनबैङ्केन अद्यैव प्रकाशितेन प्रतिवेदनेन ज्ञायते यत् २०२४ तमस्य वर्षस्य अगस्तमासस्य अन्ते चीनस्य जनबैङ्केन ४२ देशेषु क्षेत्रेषु च केन्द्रीयबैङ्कैः अथवा मौद्रिकाधिकारिभिः सह द्विपक्षीयस्थानीयमुद्राविनिमयसम्झौताः कृताः, येषु २९ वैधसमझौताः सन्ति तथा स्वैप-मापदण्डः ४.१ खरब-युआन्-अधिकः अस्ति ।

केन्द्रीयबैङ्कानां मध्ये द्विपक्षीयमुद्राविनिमयः एकः वित्तपोषणव्यवस्था अस्ति यस्मिन् एकस्य देशस्य केन्द्रीयबैङ्कः स्वस्य मुद्रायाः अन्यदेशस्य मुद्रायाः सह आदानप्रदानं कर्तुं शक्नोति स्वैप-निधिनां उपयोगः द्विपक्षीयव्यापार-निवेश-क्रियाकलापानाम् समर्थनाय कर्तुं शक्यते, येन विनिमय-व्ययस्य रक्षणाय, विनिमय-दर-जोखिमस्य न्यूनीकरणे च सहायकं भवति ।

चित्रे चीनस्य जनबैङ्कस्य मुख्यकार्यालयभवनं दृश्यते । सिन्हुआ समाचार एजेन्सी

चीनस्य जनबैङ्केन प्रकाशितेन "२०२४ आरएमबी अन्तर्राष्ट्रीयकरणप्रतिवेदनेन" ज्ञायते यत् चीनस्य जनबैङ्कः विदेशेषु केन्द्रीयबैङ्कैः सह मुद्रासहकार्यं निरन्तरं गभीरं करोति, मुद्राविनिमयव्यवस्था च वैश्विकवित्तीयसुरक्षाजालस्य महत्त्वपूर्णः भागः अभवत्

स्वैप-सम्झौतेः आकारः स्वैप-निधिनां उपरितनसीमा भवति यस्याः उपयोगः कर्तुं शक्यते, तथा च निधिनां वास्तविक-उपयोग-परिमाणस्य तुल्यः नास्ति । प्रतिवेदनानुसारं २०२४ तमस्य वर्षस्य अगस्तमासस्य अन्ते विदेशेषु मौद्रिकाधिकारिभिः वस्तुतः ९१.६ अरब आरएमबी-रूप्यकाणां शेषस्य उपयोगः कृतः आसीत्, चीनस्य जनबैङ्केन च वास्तवतः ६८ कोटि आरएमबी-समतुल्यविदेशीयमुद्रा-अदला-बदली-निधि-शेषस्य उपयोगः कृतः आसीत्

तदतिरिक्तं, प्रतिवेदने उक्तं यत् अगस्त २०२४ तमस्य वर्षस्य अन्ते चीनेन ३१ "बेल्ट् एण्ड् रोड्" सह-निर्माणदेशैः सह द्विपक्षीयस्थानीयमुद्रा-अदला-बदली-समझौताः कृताः, तथा च १९ "बेल्ट् एण्ड् रोड्" सह-निर्माणेषु आरएमबी-क्लियरिंग्-व्यवस्थाः स्थापिताः देशाः ।

स्रोतः - सिन्हुआ न्यूज एजेन्सी

लेखकः वांग शी

प्रक्रिया सम्पादक: u070

प्रतिवेदन/प्रतिक्रिया