समाचारं

किं अमेरिकादेशेन युक्रेनदेशाय सैन्यसाहाय्यविषये पुटिन् इत्यस्य सल्लाहः प्राप्तव्यः? ट्रम्पः - एषा त्रुटिः आसीत्

2024-10-06

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

"ट्रम्पः 'पुटिन्-महोदयेन सल्लाहं याचितवान्' यत् अमेरिका-देशः युक्रेन-देशं शस्त्रं कर्तुं साहाय्यं कर्तव्यः वा इति अमेरिकीराष्ट्रपतिः ट्रम्पः रूसस्य राष्ट्रपतिः व्लादिमीर् पुटिन् इत्यनेन सह ट्रम्पस्य अन्तरक्रियायाः विवरणम्।

२०१७ तमस्य वर्षस्य जुलै-मासस्य ७ दिनाङ्के जर्मनी-देशस्य हैम्बर्ग्-नगरे रूस-राष्ट्रपतिः व्लादिमीर्-पुटिन्, तत्कालीनः अमेरिकी-राष्ट्रपतिः ट्रम्पः च प्रथमवारं आधिकारिकसमागमं कृतवन्तौ । ५ दिनाङ्के न्यूयॉर्क-टाइम्स्-पत्रिकायाः ​​प्रतिवेदनानुसारं पुटिन्-सहितस्य अस्मिन् समागमे ट्रम्पः उत्तरं प्रति अवदत् यत् अमेरिका-देशः युक्रेन-देशाय शस्त्राणि प्रदातुं विचारयति इति

तस्मिन् समये ट्रम्पः पुटिन् इत्यस्मै पृष्टवान् यत् भवतः किं मतम्।

अस्य उत्तरं पुटिन् इत्यस्य आसीत् यत् - एषा "त्रुटिः" आसीत् ।

न्यूयॉर्क-टाइम्स्-पत्रिकायाः ​​कथनमस्ति यत् हैम्बर्ग्-नगरे समागमे उपस्थिताः त्रयः अमेरिकी-अधिकारिणः अवदन् यत् ट्रम्पः पुटिन्-महोदयस्य उत्तरस्य खण्डनं न कृतवान् इति ।

पूर्व अमेरिकीराष्ट्रपतिः रिपब्लिकनपक्षस्य राष्ट्रपतिपदस्य उम्मीदवारः च ट्रम्पस्य रूस-युक्रेन-सङ्घर्षस्य विषये दृष्टिकोणः सर्वदा बहु ध्यानं आकर्षितवान् अस्ति । स्थानीयसमये २७ सितम्बर् दिनाङ्के न्यूयॉर्कनगरस्य ट्रम्पगोपुरे ट्रम्पः युक्रेनदेशस्य राष्ट्रपतिना जेलेन्स्की इत्यनेन सह मिलितवान् । ट्रम्पः पुनः स्वस्य पूर्वतर्कं पुनः उक्तवान् यत् यदि सः व्हाइट हाउसं प्रति आगच्छति तर्हि सः रूस-युक्रेनयोः मध्ये द्वन्द्वस्य शीघ्रमेव समाप्तिम् करिष्यति, तथा च ज़ेलेन्स्की इत्यस्य सम्मुखे उक्तवान् यत् रूसीराष्ट्रपतिना व्लादिमीर् पुटिन् इत्यनेन सह तस्य "सुसम्बन्धः" अस्ति। अमेरिकीमाध्यमानां पूर्वसमाचारानाम् अनुसारं ज़ेलेन्स्की इत्यस्य हाले कृतानि टिप्पण्यानि, शीर्षस्थैः डेमोक्रेट्-दलेन सह "सौहार्दपूर्णानि" दृश्यानि च रिपब्लिकन्-दलस्य सदस्यान् क्रुद्धवन्तः ।