समाचारं

स्वीडेन्देशः स्वस्य "बोन्साई-सेनायाः" यथास्थितिं परिवर्तयितुं प्रयतते, तस्य रक्षाबजटं च उच्छ्रितम् अस्ति

2024-10-06

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

स्वीडिश-नौसेनायाः "विस्बी"-वर्गस्य चोरी-फ्रीगेट्-इत्यनेन विश्वे युद्धपोतानां विकासाय प्रेरणा प्राप्ता

जर्मनीदेशस्य "frankfurter allgemeine zeitung" इति जालपुटे ३० सितम्बर् दिनाङ्के प्रकाशितस्य प्रतिवेदनस्य अनुसारं स्वीडेन्देशः आक्रामकरूपेण स्वसैन्यस्य विस्तारं कुर्वन् अस्ति । अस्याः प्रक्रियायाः नेतृत्वं माइकेल् क्रासोन् इत्यनेन भविष्यति, यः आधिकारिकतया अक्टोबर्-मासस्य प्रथमे दिने स्वीडिश-सशस्त्रसेनायाः सर्वोच्चसेनापतिः अभवत् ।

क्रासोन् निम्नस्तरीयः व्यक्तिः नास्ति । क्रासोन् बहुवारं उक्तवान् यत् तस्य मतेन "रूसस्य साम्राज्यवादी विदेशनीतिः" स्वीडेन्-देशस्य सम्मुखे बृहत्तमं खतरा अस्ति ।

स्वीडेन्देशेन रूसदेशस्य कारणेन स्वसुरक्षानीतिः मौलिकरूपेण परिवर्तिता अस्ति । स्वीडेन्देशः शताब्दशः असङ्गतिं त्यक्त्वा नाटो-सङ्घं सम्मिलितवान्, अमेरिका-देशेन सह रक्षा-सम्झौते हस्ताक्षरं कृतवान् यत् अमेरिकी-सैन्यं स्वसैन्य-अड्डानां उपयोगं कर्तुं, तत्र परमाणु-शस्त्राणि अपि नियोक्तुं शक्नोति

रूस-युक्रेन-युद्धात् पूर्वं मानवीयविश्वशक्तित्वेन गर्वितस्य स्वीडेन्-देशस्य कृते एतत् अकल्पनीयम् आसीत् । परन्तु पूर्वं स्वीडेन्-देशेन स्वस्य रक्षाक्षमता दुर्बलम् इति अवगतम् आसीत् । लोहपर्दे पतनस्य अनन्तरं जर्मनीदेशवत् स्वीडेन्देशः स्वस्य रक्षाक्षमतां महत्त्वपूर्णतया दुर्बलं कृत्वा अनिवार्यसैन्यसेवां समाप्तवान् । स्वीडेन्देशेन निरस्त्रीकरणं कार्यान्वितं, अवशिष्टानि स्थायिबलानि च अन्तर्राष्ट्रीयशान्तिरक्षणमिशनेषु केन्द्रितानि आसन् ।

अस्मिन् वर्षे सम्मेलने क्रासोन् स्वीडिशसैन्यस्य तुलनां बोनसाई इत्यनेन सह अकरोत् । सः अवदत् यत् - "अस्माभिः बोनसाई-रक्षा स्थापिता" इति अस्य अर्थः अस्ति यत् स्वीडेन्-देशस्य रक्षाशक्तिः उत्तमः दृश्यते, परन्तु वस्तुतः अतीव भंगुरः अस्ति । १९६० तमे दशके मध्यभागे स्वीडेन्-देशः प्रायः ८,००,००० सैनिकानाम् संयोजनं कर्तुं समर्थः अभवत् अद्यत्वे स्वीडेन्-देशस्य सक्रिय-आरक्षित-सैनिकाः कुलम् केवलं प्रायः ५७,००० एव सन्ति - स्वीडिश-वायुसेनायाः नौसेनायाः च प्रबल-युद्ध-क्षमतायाः अभावे अपि

क्रीमिया-देशस्य रूस-देशे विलीनीकरणानन्तरं स्वीडेन्-देशः सैन्यसेवाव्यवस्थां पुनः स्थापयित्वा स्वस्य सैन्यबलं सुदृढं कर्तुं आरब्धवान् । क्रासोन् इत्यस्य मतं यत् वर्तमानकाले तस्य महत्त्वपूर्णं कार्यं "अस्मिन् पटले स्थातुं सैन्यक्षमतानां समृद्धीकरणस्य वेगं च त्वरितुं" अस्ति । स्वीडेन्देशस्य रक्षाव्ययः २०२० तः दुगुणः अभवत्, अस्मिन् वर्षे सकलराष्ट्रीयउत्पादस्य २.२% भागः अस्ति । तदनुरूपं अनुपातं २०२५, २०२८ च क्रमशः २.४%, २.६% च वर्धयिष्यति ।

सैन्यक्षमतानां सुदृढीकरणस्य अतिरिक्तं स्वीडिशसर्वकारेण सैन्यस्य कृते निर्धारितानि प्रमुखकार्यं नाटो-सङ्घस्य गहनं एकीकरणं च अन्तर्भवति । भौगोलिकस्थानस्य कारणात् नाटो-सङ्घस्य नॉर्डिक्-सदस्यः स्वीडेन्-देशः फिन्लैण्ड्-देशस्य, बाल्टिक-राज्यानां च रक्षणे केन्द्रभूमिकां निर्वहति । क्रासोन् स्वीडेन्देशः बहुवर्षपूर्वं नाटो-संस्थायां सम्मिलितः भवेत् इति वकालतम् अकरोत् । तस्य दृष्ट्या स्वीडेन्देशः नाटो-सङ्घस्य केन्द्रं भवितुम् अर्हति । स्वीडेन्देशः अधुना बहु सुरक्षितः इति सः अद्यैव अवदत्, नाटो-रूपरेखायाः, तस्य परमाणुनिवारकस्य च धन्यवादेन।

स्वीडिशसर्वकारः कथयति यत् वर्तमानसुरक्षास्थितिः द्वितीयविश्वयुद्धात् परं सर्वाधिकं गम्भीरा अस्ति।