2024-10-06
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
राष्ट्रियदिवसस्य अनन्तरं ए-शेयरस्य प्रथमः व्यापारदिवसः यस्य निवेशकाः प्रतीक्षन्ते सः समीपं गच्छति।
अवकाशदिनानां अनन्तरं उत्तमं व्यापारसञ्चालनं सुनिश्चित्य शङ्घाई-स्टॉक-एक्सचेंज ("sse") तथा शेन्झेन्-स्टॉक-एक्सचेंज ("szse") इत्येतयोः 7 अक्टोबर्-दिनाङ्के मार्केट्-व्यापी-संपर्क-परीक्षणं प्रारम्भं कर्तुं निश्चितम् अस्ति
विनिमयस्य अवकाशोत्तरपरीक्षा नियमितपरीक्षा इति कथ्यते । परन्तु वर्तमानकाले व्यवहारस्य परिमाणस्य उदयं दृष्ट्वा अस्य महत्त्वं महत् अस्ति, बहु ध्यानं च आकृष्टम् अस्ति ।
अस्मिन् वर्षे राष्ट्रियदिवसस्य अवकाशस्य समये देशस्य व्यस्ततमाः कम्पनयः निःसंदेहं प्रतिभूतिव्यापारविभागाः तथा मध्यपृष्ठकार्यालयाः च सन्ति ये नूतनानि खातानि उद्घाटयितुं व्यस्ताः सन्ति, अधिकांशः विकासः परीक्षकाः च परिचालनं अनुरक्षणं च दलाः सन्ति प्रतिभूतिसंस्थानां सूचनाप्रौद्योगिकीविभागाः व्यापारस्य विस्तारार्थं परीक्षणार्थं च अवकाशं त्यक्तवन्तः सज्जाः भवन्तु।
"विनिमयपरीक्षणार्थं कम्पनी पूर्वमेव प्रमुखपदानां स्थाने भवितुं व्यवस्थां कृतवती, पूर्वमेव संसाधनं सज्जीकृतवती, अक्टोबर् ७ दिनाङ्के सिस्टम् स्टार्टअप कनेक्टिविटी परीक्षणं अन्यपरीक्षां च सम्पन्नं कर्तुं आदानप्रदानेन सह सहकार्यं कृतवती अस्ति प्रासंगिकप्रतिभूतिसंस्था ब्रोकरेज चाइना इत्यस्य संवाददातारं ज्ञापयति।
शाङ्घाई-शेन्झेन्-इत्येतयोः आदान-प्रदानयोः श्वः सम्पूर्णस्य जालस्य परीक्षणं भविष्यति
दलाली चीनस्य संवाददातारः उद्योगात् ज्ञातवन्तः यत् शङ्घाई-स्टॉक-एक्सचेंज-मध्ये ७ अक्टोबर्-दिनाङ्के (सोमवासरे) राष्ट्रियदिवसस्य अवकाशस्य अनन्तरं सिस्टम्-स्टार्टअप-संपर्क-परीक्षायाः आयोजनं कर्तुं निश्चितम् अस्ति
अवगम्यते यत् एषा परीक्षणं एकस्य व्यापारदिवसस्य व्यापारस्य अनुकरणं करोति परीक्षणं मुख्यतया सत्यापयितुं भवति यत् प्रासंगिकाः पक्षाः सामान्यतया शङ्घाई-स्टॉक-एक्सचेंजस्य बोली, व्यापक-उद्योगे, नूतन-बाण्ड्, विकल्पेषु, स्थिर-आय-आदि-व्यापार-प्रणालीषु प्रवेशं कर्तुं शक्नुवन्ति, तथा च कर्तुं शक्नुवन्ति घोषणास्वागतं प्रसंस्करणं च, न्यस्तघोषणा, तथा च रिटर्न्स्, मार्केट् रिसेप्शन तथा प्रदर्शनम् अन्ये च सेवाः।
शेन्झेन् स्टॉक एक्सचेंज इत्यनेन अपि २६ सितम्बर् दिनाङ्के परीक्षणसूचना जारीकृता यत् राष्ट्रियदिवसस्य अवकाशस्य अनन्तरं व्यापारसञ्चालनं सुनिश्चित्य सदस्यानां कृते शेन्झेन् स्टॉक एक्सचेंजस्य व्यापारव्यवस्थायाः कृते ७ अक्टोबर् दिनाङ्के कनेक्टिविटी परीक्षणवातावरणं प्रदातुं निर्धारितम् अस्ति तथा च सम्बद्धानां यूनिट्-समूहानां कृते ऑनलाइन-परीक्षणं निरीक्षणं च कर्तुं दीर्घकालीन-अवकाशस्य अनन्तरं तकनीकी-प्रणालीनां तत्परता।
वस्तुतः अवकाशदिनानन्तरं परीक्षणं कर्तुं शाङ्घाई-शेन्झेन्-स्टॉक-एक्सचेंजयोः नियमितपरीक्षा अस्ति ।
यथा, २०२३ तमस्य वर्षस्य अक्टोबर्-मासस्य ६ दिनाङ्के शङ्घाई-स्टॉक-एक्सचेंज-संस्थायाः अपि मार्केट्-व्यापी-संपर्क-परीक्षायाः आयोजनं कृतम् । अस्मिन् वर्षे वसन्तमहोत्सवस्य अवकाशस्य अष्टदिनानां अनन्तरं शङ्घाई-स्टॉक-एक्सचेंजेन अपि १८ फरवरी २०२४ (रविवासरे) वसन्त-महोत्सव-अवकाशस्य अनन्तरं सिस्टम्-पॉवर-ऑन-संपर्क-परीक्षायाः आयोजनं कृतम् यत् प्रासंगिक-संस्थानां कृते पावर-ऑन्-सत्यापनार्थं कनेक्टिविटी-परीक्षण-वातावरणं प्रदातुं शक्यते तथा २९ फरवरी दिनाङ्के व्यापारस्य उद्घाटनस्य सज्जतां कुर्वन्तु सज्जाः भवन्तु।
अद्यापि वृद्धिनिधिः आगच्छति
ज्ञातव्यं यत् वर्तमानस्य असामान्यविपण्यवातावरणे ७ अक्टोबर्-दिनाङ्के निर्धारितस्य शङ्घाई-शेन्झेन्-स्टॉक-एक्सचेंजस्य सम्पूर्ण-जालपरीक्षा बहिः जगतः ध्यानं आकर्षितवती अस्ति
२४ सितम्बर् दिनाङ्के वित्तीय "संयोजननीतेः" विमोचनात् आरभ्य ए-शेयर्स् क्रमशः वर्धिताः, यत्र २५ सितम्बर् तः २७ सितम्बर् पर्यन्तं त्रयः दिवसाः यावत् क्रमशः एक खरब युआन् अधिकं कारोबारः अभवत् ३० सितम्बर् दिनाङ्के ए-शेयर्स् इत्यनेन अनेके ऐतिहासिकाः अभिलेखाः भग्नाः, यत्र द्वयोः नगरयोः एकदिवसीयं कारोबारः २.५९ खरब युआन् अधिकं जातः ।
निवेशकानां उत्साहस्य, लेनदेनस्य परिमाणस्य च उदयेन पूंजीबाजारसूचनाप्रौद्योगिक्याः आधारभूतसंरचनायाः च उपरि अपि अधिकं दबावः उत्पन्नः अस्ति ।
२७ सितम्बर् दिनाङ्के शङ्घाई-स्टॉक-विनिमयस्य स्टॉक-बोल-व्यवहारेषु मन्द-लेनदेन-पुष्टेः असामान्य-स्थितिः अभवत्, येन लेनदेनं प्रभावितं जातम् । निष्कासनानन्तरं तस्मिन् दिने ११:१३ वादने क्रमेण स्टॉक् बोलीव्यवहारः पुनः आरब्धः । अस्याः असामान्यस्थितेः घटने शङ्घाई-स्टॉक-एक्सचेंजः गभीरं क्षमायाचनां करोति ।
असामान्य स्टॉक बोलीव्यवहारस्य अनन्तरं शङ्घाई स्टॉक एक्स्चेन्ज इत्यनेन शीघ्रमेव व्यावसायिकपरीक्षणं प्रारब्धम् । २९ सितम्बर् (रविवासरे) शङ्घाई-स्टॉक-एक्सचेंजेन प्रासंगिक-प्रौद्योगिकी-मञ्च-व्यापारस्य सटीकतायां, तकनीकी-समायोजनस्य च सत्यापनार्थं बोली-व्यापक-उद्योगस्य इत्यादीनां मञ्च-सम्बद्धस्य व्यवसायस्य परीक्षणस्य आयोजनं कृतम्
चाइना सिक्योरिटीज जर्नल् इत्यस्य अनुसारं उष्णबाजारस्य स्थितिः विपण्यां प्रवेशार्थं वृद्धिशीलनिधिं आकर्षयति एव।
सम्पूर्णे राष्ट्रियदिवसस्य अवकाशकाले प्रायः सर्वाणि प्रतिभूतिसंस्थानि २४/७ खाता उद्घाटनसेवानां प्रचारं कुर्वन्ति स्म दलाली चीनस्य संवाददातारः अक्टोबर् १ दिनाङ्के अनेकेषां प्रतिभूतिसंस्थानां व्यापारविभागं गत्वा ज्ञातवन्तः यत् ते प्रायः सर्वे उद्घाटिताः सन्ति, नूतनप्रवेशकानां कृते खाता उद्घाटनसमीक्षां कृतवन्तः तथा विद्यमानग्राहकानाम् सेवां प्रदातुं द्वौ-एकौ व्यावसायिक-अनुमतिम् इत्यादीनि उद्घाटयन्तु।
जीएफ सिक्योरिटीजस्य प्रभारी सम्बद्धः व्यक्तिः पत्रकारैः सह प्रकटितवान् यत् अक्टोबर् १ दिनाङ्के राष्ट्रियदिवसस्य अवकाशः पूर्वदिनानां उष्णखाता उद्घाटनस्य प्रवृत्तिं निरन्तरं कृतवान् अनेके निवेशकाः प्रातःकाले एव ऑनलाइन खाता उद्घाटनप्रणाल्याः माध्यमेन आवेदनपत्राणि प्रदत्तवन्तः राष्ट्रदिवसस्य अवकाशदिने कर्मचारिणः कार्यरताः भवेयुः इति व्यवस्थापितवान् यत् ३०० तः अधिकाः व्यापारिकविक्रयस्थानानि "खाता उद्घाटनार्थं सेवायै च उद्घाटितानि सन्ति तथा च ऑनलाइन खाता उद्घाटनस्य अनुपातः अधिकं वर्धितः।
xiangcai securities इत्यस्य प्रभारी सम्बद्धः व्यक्तिः china securities journal इत्यस्मै अवदत् यत् खाता उद्घाटनस्य आवेदनानां संख्यायां महती वृद्धिः भवति इति कारणतः xiangcai securities ग्राहकसेवाकेन्द्रेण जनशक्तिः परिनियोजितः अस्ति तथा च खाता उद्घाटनस्य समीक्षां दूरभाषेण पुनरागमनं च कर्तुं अतिरिक्तसमयं कार्यं कृतवान् अवकाशदिनं। “अवकाशदिनानां अनन्तरं निवेशकाः यथाशीघ्रं स्वखातानां उपयोगं कर्तुं शक्नुवन्ति इति सुनिश्चित्य राष्ट्रियदिवसस्य अवकाशदिने २४/७ नूतनलेखानां उद्घाटनस्वीकारः समीक्षासेवाः च प्रदत्ताः सन्ति।”.
क्षियाङ्गकै सिक्योरिटीज इत्यस्य उपरि उल्लिखितः व्यक्तिः अपि प्रकटितवान् यत् अद्यतनकाले नूतनानां खातानां उद्घाटनस्य संख्यायां मासे मासे ९७%, वर्षे वर्षे १६४% च वृद्धिः अभवत् अद्यतनकाले नूतनाः खाता-उद्घाटन-निवेशकाः पूर्वापेक्षया महत्त्वपूर्णतया कनिष्ठाः अभवन् १९९० तमे २००० तमे दशके जन्म प्राप्यमाणानां निवेश-भागीदारी क्रमेण वर्धिता अस्ति २००० तमे दशके मुख्यबलं जातम्, २७%, तदनन्तरं ९०-उत्तरस्य २३%, ८०-उत्तरस्य च २४% भागः अभवत् । तस्मिन् एव काले क्षियाङ्गकै सिक्योरिटीजस्य द्विवित्तपोषणलेखानां उद्घाटने अद्यतने मासे ९४%, वर्षे वर्षे १७४% च वृद्धिः अभवत्
दलाली चीनस्य संवाददातारः अपि उद्योगात् ज्ञातवन्तः यत् चाइना क्लियरिंग् इत्यनेन एकीकृतं खातामञ्चं परिचयसूचनासत्यापनप्रणाली च अपि उद्घाटिता अस्ति तथा च अवकाशदिनेषु खाता उद्घाटनानुप्रयोगानाम्, व्यावसायिकानुमतेः आवेदनानां च विशालसङ्ख्यायाः सामना कर्तुं ६ अक्टोबर् तः पूर्वमेव विविधाः व्यावसायिकानुमतयः उद्घाटिताः . "अवकाशस्य अनन्तरं प्रथमव्यापारदिने न्यायालयप्राधिकरणव्यवस्थायां भीडं न भवेत् इति कृते ग्राहकाः मित्राणि च यथासम्भवं शीघ्रमेव अनुमतियावेदनानि प्रस्तूयन्ते इति अनुशंसितम्।
दलाली it अतिरिक्तसमये कार्यं कर्तुं व्यस्तः अस्ति
दलालीव्यापारविभागस्य अतिरिक्तं प्रतिभूतिसंस्थानां सूचनाप्रौद्योगिकीविभागस्य कर्मचारिणः राष्ट्रियदिवसस्य अवकाशकाले व्यस्ततमः समूहः भवति ।
"राष्ट्रदिवसस्य समये अहं त्रिदिनानि अवकाशं गृहीतवान्, ततः प्रतिदिनं अतिरिक्तसमयं कार्यं कर्तुं कम्पनीं प्रति प्रत्यागच्छम्। केचन सहकारिणः ये प्रातःकाले दीर्घदूरयात्रायाः व्यवस्थां कुर्वन्ति स्म, तेषां विमानटिकटं परिवर्तयितुं, होटेलव्यवस्थां च रद्दं कर्तव्यम् आसीत् work needs." दक्षिणचीनदेशस्य एकस्मिन् दलालीक्षेत्रे एकः it अभियंता brokerage china reporters इत्यस्मै अवदत् यत् ब्रोकरेजस्य प्रायः सर्वे it विभागाः विनिमयपरीक्षणार्थं प्रारम्भपूर्वनिरीक्षणार्थं च अतिरिक्तसमयं कार्यं कुर्वन्ति।
तस्मिन् एव काले सः अवदत् यत् राष्ट्रियदिवसस्य अवकाशे दलाली संस्था प्रतिदिनं कर्तव्यनिष्ठानां सूचनाप्रौद्योगिकीकर्मचारिणां व्यवस्थां अपि करोति यत् प्रणाल्याः स्थिरं संचालनं सुनिश्चितं भवति तथा च विक्रयविभागस्य व्यापारिकजिज्ञासानां प्रतिक्रिया भवति।
“अवकाशदिनेषु तकनीकीविभागस्य सर्वे मेरुदण्डाः विकासपरीक्षणकर्मचारिणां च प्रायः आर्धं अवकाशयात्राव्यवस्थां त्यक्त्वा विशेषतया परिचालन-रक्षण-दलेन अतिरिक्तसमयस्य कार्यं कृत्वा प्रणाली-विस्तार-प्रबन्धन-नियन्त्रणयोः कृते समर्पिताः त्रयः दिवसाः क्रमशः सर्वे कर्मचारी अवकाशदिनेषु स्वपदेषु कार्यं कृत्वा ७*२४ कर्तव्यतन्त्रं कार्यान्वितवान्” इति क्षियाङ्गकै प्रतिभूतिप्रभारी प्रासंगिकः व्यक्तिः चीन प्रतिभूति जर्नल्, 1999 इत्यस्मै अवदत् ।
उपर्युक्तः xiangcai securities इत्यस्य प्रभारी व्यक्तिः अवदत् यत् कम्पनीयाः it विभागस्य अतिरिक्तसमयकार्यं चतुर्णां बिन्दूनां केन्द्रीभूतं भवति।
एकं प्रणाल्याः, जालक्षमतायाः च विस्तारः । मेघमञ्चानां, आँकडाधारानाम्, महत्त्वपूर्णसूचनाप्रणालीनां च क्षमतायाः पुनः मूल्याङ्कनं ३० सितम्बर् दिनाङ्के शिखरस्य त्रिगुणदबावस्य आधारेण भविष्यति।अवकाशदिनेषु तकनीकीदलः अन्तिमयोः वास्तविकव्यापारस्थितेः अग्रे अनुसरणं करिष्यति, विश्लेषणं च करिष्यति व्यापारदिनानि, केन्द्रीकृतव्यवहारं तथा एपीपी इत्यादीनां महत्त्वपूर्णप्रणालीनां संचालनं, सर्वरसंसाधनानाम् नेटवर्करेखानां च क्षमतायाः मूल्याङ्कनं, मूल्याङ्कनस्य आधारेण विस्तारयोजनां शीघ्रं आरभ्य, तथा च राष्ट्रीयकाले मूलभूतसंसाधनानाम्, प्राधिकरणस्य, अनुप्रयोगनोडानां च आवश्यकविस्तारं सम्पन्नं कर्तुं दिनं।
द्वितीयं व्यापारसमर्थनम् अस्ति। यथा अवकाशदिनेषु काल-प्रणाल्याः, अन्तर्जाल-खाता-उद्घाटनस्य, व्यावसायिक-समीक्षा-व्यवस्थायाः च कर्तव्य-प्रतिश्रुतिं सुदृढं कुर्वन्तु ।
तृतीयः अवकाशदिने व्यापारस्य सामान्यसञ्चालनं सुनिश्चित्य राष्ट्रदिवसस्य समये कर्तव्यं भवति।
चतुर्थं शङ्घाई-शेन्झेन्-स्टॉक-एक्सचेंजयोः कनेक्टिविटी-परीक्षणस्य सज्जतां कर्तुं, पूर्वमेव प्रमुखस्थानानां व्यवस्थां कर्तुं, पूर्वमेव संसाधनानाम् सज्जीकरणाय, अक्टोबर्-मासस्य ७ दिनाङ्के सिस्टम्-स्टार्टअप-संयोजकतापरीक्षां अन्यपरीक्षां च सम्पन्नं कर्तुं एक्सचेंज-सहकार्यं कर्तुं च अस्ति
राष्ट्रीयदिवसस्य समये xiangcai securities it इत्यादिविभागानाम् अतिरिक्तसमयकार्यं सर्वेषां प्रतिभूतिकम्पनीनां it विभागानां प्रायः सूक्ष्मविश्वं भवति।
जीएफ सिक्योरिटीजस्य प्रभारी प्रासंगिकः आईटी-व्यक्तिः अपि पत्रकारैः अवदत् यत् मार्केट्-लेनदेन-मात्रायां हाले एव वर्धमानस्य सामना कर्तुं कम्पनी तत्क्षणमेव सिस्टम्-प्रदर्शनक्षमता-मूल्यांकनं विस्तारकार्यं च प्रारब्धवती। एकतः मूल्याङ्कनप्रक्रियायां ऐतिहासिकव्यवहारदत्तांशस्य गहनविश्लेषणं कृतम्, व्यवहारेषु ग्राहकसेवासु च सम्बद्धानां सर्वेषां प्रणालीनां कार्यप्रदर्शनसूचकानां समीक्षा कृता, येषां संसाधनानाम् अभिज्ञानं कृतम्, येषां विस्तारस्य आवश्यकता आसीत्, यत्र सर्वरसंसाधनं, संजालबैण्डविड्थः इत्यादयः सन्ति, यत् अधिकं प्रभावी आसीत् विस्तारनिर्णयान् कुर्वन्तु। अपरपक्षे, प्रमुखव्यापारस्य ग्राहकसेवाप्रणालीनां च कृते, कम्पनी विनिमयव्यवस्थाभिः सह सहकार्यं कृतवती तथा च चरमव्यापारपरिदृश्यानां अनुकरणार्थं विशेषतनावपरीक्षाः कार्यान्वितवती यत् सुनिश्चितं भवति यत् प्रणाली अद्यापि अत्यन्तं उच्चभारस्थितौ स्थिररूपेण कार्यं कर्तुं शक्नोति।
"वयं विपण्यनीतिषु विपण्यगतिशीलतासु च निकटतया ध्यानं दास्यामः, प्रणालीनिरीक्षणं निवारणं च नियन्त्रणं च निरन्तरं सुदृढं करिष्यामः, व्यापारव्यवस्थायाः सुरक्षितं स्थिरं च संचालनं सुनिश्चितं करिष्यामः, आगामिकाले विपण्यव्यवहारस्य मात्रायां अपेक्षितवृद्धेः सामना करिष्यामः, प्रदास्यामः च निवेशकाः उत्तमव्यापारानुभवयुक्ताः।" जीएफ उपर्युक्तः प्रतिभूतिव्यक्तिः अवदत्।