समाचारं

झेङ्ग किन्वेन् सप्तमस्थाने स्थितस्य नवारो इत्यस्मात् केवलं ९८ अंकाः दूरम् अस्ति सा वुहान ओपन इत्यस्य सज्जतां कुर्वती अस्ति तथा च डब्ल्यूटीए वर्षस्य अन्ते अन्तिमपक्षे प्रतिस्पर्धां करिष्यति।

2024-10-06

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अक्टोबर्-मासस्य ५ दिनाङ्के सायं चाइना ओपन-महिला-एकल-सेमीफाइनल्-क्रीडायां प्रथमे सेट्-मध्ये झेङ्ग-किन्वेन्-इत्यस्याः अङ्गुलीय-चोटः अभवत् .किन्तु सा चाइना ओपन-महिला-एकल-सेमीफाइनल्-क्रीडायां प्रवेशं कृतवती यद्यपि सा अद्यापि चॅम्पियनशिप-स्थाने अष्टमस्थाने अस्ति, तथापि सा सप्तम-स्थाने स्थिता नवारो-इत्यनेन सह अन्तरं संकुचितवती अस्ति ।सप्तमस्थाने स्थितस्य नवारो (३५६८ अंकाः) पृष्ठतः केवलं ९८ अंकाः सन्ति ।
चाइना ओपनस्य विदां कुर्वन् झेङ्ग किन्वेन् वुहान ओपनस्य सज्जतायै वुहाननगरं गमिष्यति इति आईसी-चित्रे उक्तम्
चीन ओपनस्य सेमीफाइनल्-क्रीडायां हानिविषये वदन् झेङ्ग् किन्वेन् समीक्षायाः समये अवदत् यत् सः स्पष्टतया अनुभवति यत् तस्य शारीरिक-मानसिक-दशा चरम-स्थाने नास्ति, तथा च एकाग्रतां प्राप्तुं कठिनम् अस्ति,अहं सम्यक् जानामि यत् अहं किमर्थं पतितः यतः अहं पर्याप्तं एकाग्रतां न प्राप्तवान्, अतिशयेन श्रान्तः च अभवम्।, मानसिकबलं बहु पर्याप्तं नास्ति, अहं च सुष्ठु न सुप्तमिव अनुभवामि ।"किन्तु झेङ्ग किन्वेन् अद्यापि चाइना ओपनस्य सेमीफाइनल्-क्रीडायां स्वस्य परिणामैः सन्तुष्टा अस्ति। सा अपि मन्यते यत् उपचारं बहु विलम्बेन स्थापयितुं गलतः निर्णयः भवितुम् अर्हति। "यदि अधिकः विश्रामसमयः अस्ति तर्हि अहं तस्य समये उत्तमं क्रीडितुं शक्नोमि क्रीडा । " " .
चाइना ओपन-क्रीडायाः महिला-एकल-सेमीफाइनल्-क्रीडायां चीनीय-क्रीडकः झेङ्ग-किन्वेन्-इत्यस्याः अकस्मात् पतितः, तस्याः अङ्गुली च चोटिता अभवत्, अन्ततः सा चेक-क्रीडकेन सह ०-२ इति स्कोरेन पराजितवती, विजुअल्-चाइना-पत्रिकायाः ​​अनुसारम्
चीन ओपनस्य अनन्तरं झेङ्ग किन्वेन् डब्ल्यूटीए वर्षान्ते अन्तिमपक्षे प्रतिस्पर्धां कर्तुं वुहान स्टेशन, निङ्गबो स्टेशन, टोक्यो स्टेशन इत्येतयोः मध्ये भागं गृह्णीयात् ।. wta वर्षान्तस्य अन्तिमपक्षे ८ स्थानानि सन्ति यतः वर्तमानस्य १२ तमे स्थाने विम्बल्डन्-विजेता krejcikova एकस्मिन् आसने ताडयिष्यति, अतः चॅम्पियनशिप-अङ्केषु शीर्ष-७ खिलाडयः भागं ग्रहीतुं अधिकारं प्राप्नुयुः
झेङ्ग किन्वेन् इत्यस्य आगामिनि कार्यक्रमः >>>वुहान wta1000 अक्टोबर् ७ दिनाङ्के आरभ्यते ningbo wta500 अक्टोबर् १४ दिनाङ्के आरभ्यते टोक्यो wta500 अक्टोबर् २१ दिनाङ्के आरभ्यते
७ दिनाङ्के आयोजितस्य वुहान-टेनिस् ओपन-क्रीडायाः विषये झेङ्ग् किन्वेन् अवदत् यत् -"प्रथमं शारीरिकं मानसिकं च स्वस्थतां प्राप्तुं पर्याप्तं विश्रामं करिष्यामि, शतप्रतिशतम् अपि क्रीडायां स्थापयिष्यामि। आशासे यत् वुहान ओपन-क्रीडायां सर्वोत्तमं प्रदर्शनं कर्तुं शक्नोमि।"उल्लेखनीयं यत् झेङ्ग किन्वेन् इत्यस्य जन्म हुबेई प्रान्तस्य शियान-नगरे अभवत् अस्मिन् समये सः हुबेई-प्रान्तस्य वुहान-नगरे युद्धं करोति, येन झेङ्ग-किन्वेन्-इत्यस्य गृहक्षेत्रस्य लाभः भविष्यति ।
२०२४ तमस्य वर्षस्य वुहान-टेनिस् ओपन-क्रीडायाः महिलानां एकल-क्रीडायाः परिणामाः अपि ५ तमे शीर्ष-बीज-सबालेन्का-क्रीडायाः अपराह्णे प्रकाशिताः, चीनस्य "प्रथम-भगिनी" झेङ्ग-किन्वेन् च उपरितन-नीच-अर्धयोः आसन् अन्येषु चीनीयक्रीडकेषु प्रथमार्धस्य प्रथमपरिक्रमे दिग्गजः झाङ्गशुआइ पुटिन्सेवा इत्यस्य सामना करिष्यति, यदा तु युआन् युए, वाङ्ग ज़िन्यु, वाङ्ग ज़ियु च सर्वे द्वितीयपर्यन्तं सन्ति।
अधिकांशः चीनीयः क्रीडकाः अधोर्धे सन्ति, तेषां भाग्यं च स्वीकार्यं भवति । प्रथमे दौरस्य बाय-इत्येतत् अस्ति झेङ्ग किन्वेन् द्वितीयपक्षे क्वालिफायर-क्रीडकं वा रोमानिया-क्रीडकं क्रिश्चियनं मिलितुं शक्नोति अपि च झेङ्ग-किन्वेन्-सहितं सार्धत्रि-चतुर्थांश-क्रीडायां तृतीय-बीजः इटालियन-तारकः पाओलिनी अस्ति ।
रेड स्टार न्यूज संपादक बाओ चेंगली व्यापक
(red star news डाउनलोड् कृत्वा पुरस्कारं प्राप्तुं स्वप्रतिवेदनानि प्रस्तूयताम्!)
प्रतिवेदन/प्रतिक्रिया