समाचारं

"जम्पिंग फ्रेशमैन" हु हेताओ राष्ट्रियफुटबॉलदले पदार्पणं कर्तुं शक्नोति: अहं आशासे यत् दलस्य बृहद्भ्रातुः सह अधिकं संवादं कर्तुं शक्नोमि

2024-10-06

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अक्टोबर्-मासस्य ५ दिनाङ्के सायं चीनीय-पुरुष-फुटबॉल-दलः शाङ्घाई-नगरात् प्रस्थाय आस्ट्रेलिया-देशस्य एडिलेड्-नगरं गत्वा अक्टोबर्-मासस्य १० दिनाङ्के आस्ट्रेलिया-विरुद्धस्य शीर्ष-१८-विदेशीय-क्रीडायाः आगामि-तृतीय-परिक्रमस्य सज्जतां कृतवान् दलस्य प्रस्थानदिवसः नवीनस्य हु हेताओ इत्यस्य २१ तमे जन्मदिनस्य सङ्गमेन अभवत् । वान्झोउ, चोङ्गकिङ्ग्-नगरस्य अस्य युवकस्य कृते राष्ट्रिय-फुटबॉल-दलस्य आह्वान-आदेशः तस्य जन्मदिनस्य सर्वोत्तमः उपहारः भवितुम् अर्हति । यद्यपि वर्तमानराष्ट्रीयपदकक्रीडादलस्य कनिष्ठतमः खिलाडी इति नाम्ना हु हेताओ इत्यस्य अद्यापि अधिकप्रयत्नाः करणीयाः, परन्तु राष्ट्रियपदकक्रीडादलस्य कृते वर्तमानकाले सीमितसङ्ख्यायाः दक्षिणपृष्ठविकल्पानां कारणात् हु हेताओ अद्यापि राष्ट्रियदलस्य प्रतिनिधित्वस्य कार्यं सम्पन्नं कर्तुं शक्नोति अस्मिन् मासे विश्वकपस्य प्रारम्भिकक्रीडाद्वयस्य समये।

झेजियांग-दलस्य मध्यक्षेत्रस्य चेङ्ग जिनस्य दलं प्रति प्रत्यागमनस्य तुलने चेङ्गडु चेङ्गडु-पूर्णपृष्ठरक्षकः हू हेताओ, २००३ तमे वर्षे आयुवर्गे अण्डर-२१ राष्ट्रिय-फुटबॉल-दलस्य मुख्यसदस्यानां मध्ये एकः इति रूपेण, प्रथमवारं राष्ट्रिय-फुटबॉल-दलस्य कृते चयनितः "स्किपिंग" इति, यत् बाह्यजगत् किञ्चित् आश्चर्यचकितं कृतवान् ।

वस्तुतः अस्मिन् वर्षे अगस्तमासे दलस्य शीर्ष-१८ प्रारम्भिक-परिक्रमस्य अभ्यर्थीनां चयनस्य प्रक्रियायां राष्ट्रिय-फुटबॉल-प्रशिक्षक-दलेन पूर्वमेव हु हेताओ-इत्येतत् "फसितम्" आसीत्, यः अस्मिन् सत्रे क्लब-दले उत्तमं प्रदर्शनं कृतवान् परन्तु अन्तिमप्रशिक्षणशिबिरात् पूर्वं हु हेताओ गम्भीरान् चोटान् प्राप्नोत्, २००३ तमे वर्षे आयुवर्गे नूतनस्य u21 राष्ट्रियपदकक्रीडादलस्य अपि, यस्य ध्वजः अधुना एव स्थापितः आसीत्, तस्य अपि तस्य अतीव आवश्यकता आसीत् अस्मिन् परिस्थितौ हू ताओ इत्यस्य प्रथमः राष्ट्रियपदकक्रीडादले प्रवेशः स्थगितव्यः आसीत् ।

यथासाधारणं इवान्कोविच् इत्यस्य नेतृत्वे राष्ट्रियपदकक्रीडाप्रशिक्षकदलः क्षेत्रे प्रत्येकस्मिन् स्थाने द्वयोः जनानां औसतविन्यासस्य आधारेण राष्ट्रियपदकक्रीडादलस्य चयनं करिष्यति दक्षिणपृष्ठस्थानं उदाहरणरूपेण गृहीत्वा प्रशिक्षकदलस्य प्रथमौ अभ्यर्थिनौ शेन्हुआ-दलस्य याङ्ग-जेक्सियाङ्ग्, ताइशान्-दलस्य गाओ-झुन्यी च आसन् परन्तु गम्भीराणां चोटकारणात् याङ्ग् जेक्सियाङ्गः अन्ततः दलेन सह आस्ट्रेलियादेशं गन्तुं असमर्थः अभवत्, तस्मात् सः चोटतः स्वस्थतां प्राप्तुं शाङ्घाई-नगरे एव स्थितवान् माइक्रोमोशनस्य विषये तु किञ्चित्कालपूर्वं क्लब-दलेन सह चीनी-सुपर-लीग्, एएफसी-चैम्पियन्स्-लीग्-एलिट्-लीग्, एफए-कप-सेमीफाइनल्-इत्यादीनां सघन-कार्यक्रमेषु भागं गृहीत्वा क्लान्ति-चोटानां कारणात् सः क्लब-दलेन सह अनेकाः प्रशिक्षण-सत्रेषु भागं गृहीतवान् शङ्घाईनगरे दलम्। सः १० दिनाङ्के क्रीडायां आरभुं शक्नोति वा इति अपि दूरस्थक्रीडायां दलस्य आगमनानन्तरं तस्य शारीरिकपुनर्प्राप्तेः उपरि निर्भरं भविष्यति ।

दक्षिणपृष्ठस्थाने प्रशिक्षकदलः वास्तवतः वाङ्ग शाङ्गयुआन्, हुआङ्ग झेङ्ग्यु च चयनं कर्तुं शक्नोति । परन्तु क्लबदले एतत् पदं तेषां मुख्यस्थानं नास्ति । सापेक्षतया हू हेताओ अस्मिन् सत्रे चेङ्गडु-दलस्य मुख्य-दक्षिण-पृष्ठभागस्य कार्यं निरन्तरं कुर्वन् अस्ति उपर्युक्तयोः जनानां तुलने सः अस्य पदस्य कृते अधिकं उपयुक्तः भवितुम् अर्हति वस्तुतः राष्ट्रियपदकक्रीडाप्रशिक्षकदलः अपि क्रीडकानां नियुक्तेः विषये "यथा आगच्छन्ति तथा उपयुज्यताम्" इति सिद्धान्तस्य पालनम् करोति ।

यद्यपि हु हेताओ लम्बः नास्ति, शुद्धः वामपादः क्रीडकः अस्ति तथापि सः शीघ्रं गच्छति, तीक्ष्णाः भङ्गाः सन्ति, ऊर्ध्वं अधः च गन्तुं शक्नोति । तदतिरिक्तं यद्यपि प्रथमवारं राष्ट्रियपदकक्रीडादलस्य चयनं प्राप्तवान् तथापि सः २००३ तमे वर्षे आयुवर्गे मूल-अण्डर-२०-राष्ट्रीय-फुटबॉल-दलस्य मुख्यः खिलाडी आसीत्, अण्डर-२० एशिया-कप-अन्तिम-क्रीडा इत्यादिषु प्रमुखेषु आयोजनेषु भागं गृहीतवान् आसीत्, अतः तस्य मानसिकगुणः दुष्टः नास्ति। रोङ्गचेङ्ग-प्रशिक्षकः जू झेङ्गयुआन् अपि तस्य युवाशिष्यस्य प्रशंसाम् अकरोत्, अन्तर्राष्ट्रीयस्पर्धासु मञ्चभयेन सः न पीडितः इति विश्वासः च ।

"वामपादस्य क्रीडकः दक्षिणपृष्ठे क्रीडति" इति स्थितिः अन्तर्राष्ट्रीयपदकक्रीडायां असामान्यं न भवति । यथा - १९ वर्षपूर्वं तत्कालीनः रियल मेड्रिड्-क्लबस्य प्रशिक्षकः लक्सेन्बर्ग्-इत्यनेन वामपादस्य क्रीडकं ब्रावो-इत्येतत् दक्षिणपृष्ठस्थाने स्थापितं ।

राष्ट्रियपदकक्रीडादलस्य आस्ट्रेलियादेशं गमनात् पूर्वं हू हेताओ विनयेन मीडियासञ्चारमाध्यमेन सह साक्षात्कारे अवदत् यत् "अहं राष्ट्रियदलस्य चयनं कृत्वा अतीव प्रसन्नः उत्साहितः च अस्मि। अहं आशासे यत् दलस्य बृहद्भ्रातृभिः सह अधिकं संवादं करिष्यामि, अधिकं ज्ञातुं शक्नोमि from them, and strive to play in the game "इदं कथ्यते यत् ५ दिनाङ्के शाङ्घाईनगरे अन्तिमप्रशिक्षणसत्रे राष्ट्रियपदकक्रीडादलेन लघुसमूहसङ्घर्षः कृतः, हु हेताओ च स्वस्य परिचितदक्षिणपृष्ठस्थाने स्थापितः . प्रशिक्षकदलः किमपि न चिनोति चेदपि युवा क्रीडितुं सज्जः भवति ।

स्रोतः - बीजिंग युवा दैनिक

प्रतिवेदन/प्रतिक्रिया