2024-10-06
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
कतिपयदिनानि पूर्वं किङ्ग्याङ्गस्य "पूर्वीय-डिजिटल-पाश्चात्य-कम्प्यूटिङ्ग्" औद्योगिक-उद्याने चाइना-मोबाईल् (किङ्ग्याङ्ग्, गान्सु)-दत्तांशकेन्द्रे संवाददातारः आगतवन्तः, अत्र कम्प्यूटिंग्-शक्तिः च उच्छ्रितः आसीत्
"एन०१ नूतने औद्योगिकदत्तांशकेन्द्रे ६ मॉड्यूल्स् सन्ति तथा च कुलम् ४८८ उच्चशक्तियुक्ताः रैकाः सन्ति। अत्र मुख्यतया कम्प्यूटिंग् पावरप्रशिक्षणं अनुमानसेवा च प्रदत्ता अस्ति। सम्प्रति ४८ सर्वराः अलमार्यां स्थापिताः, अन्ये च सर्वराः अलमार्यां स्थापिताः सन्ति एकस्य पश्चात् अन्यस्य 4000p कम्प्यूटिंग् प्रदातुं शक्नोति शक्तिशाली सेवां प्रदातुं शक्नोति," इति चीन मोबाईलस्य गंसु किङ्ग्याङ्ग डाटा सेण्टरस्य वितरण आश्वासनप्रबन्धकः जिंग लिरोङ्गः अवदत्।
चीन मोबाईल (किङ्ग्याङ्ग, गान्सु) डाटा सेण्टर इत्यत्र एन०२ डाटा सेण्टरस्य निर्माणं त्वरितम् अस्ति जिंग लिरोङ्गः अवदत् यत् - "एन०२ डाटा सेण्टर् २,४०० उच्चशक्तियुक्तानि मन्त्रिमण्डलानि निर्मातुं योजनां करोति, येषु २१,००० कम्प्यूटिङ्ग् पावरसेवाः प्रदातुं शक्यन्ते । अस्मिन् वर्षे अक्टोबर् मासस्य अन्ते यावत् एतत् सम्पन्नं कृत्वा उपयोगाय वितरितं भविष्यति इति अपेक्षा अस्ति।
अस्मिन् वर्षे आरम्भात् चीन मोबाईल किङ्ग्याङ्ग शाखा राष्ट्रिय एकीकृतकम्प्यूटिंग नेटवर्कस्य राष्ट्रियहब नोड् इत्यस्य निर्माणे सक्रियरूपेण भागं गृहीतवती अस्ति तथा च किङ्ग्यांग् डाटा सेण्टर क्लस्टर इत्यस्य निर्माणे किङ्ग्यांग् इत्यस्मिन् कुलक्षेत्रस्य योजना २९२ एकर् इत्यस्य योजना अस्ति पूर्वीय-डिजिटल-पाश्चात्य-कम्प्यूटिंग्" औद्योगिक-उद्यानम्, यत्र राष्ट्रिय-ए-स्तरीय-मानकान् पूरयति इति आँकडा-केन्द्रस्य निर्माणार्थं प्रायः २७ कोटि-अर्ब-रूप्यकाणां कुलनिवेशः कृतः तेषु प्रथमचरणस्य प्रारम्भिकयोजना १३७ एकर् अस्ति सम्प्रति ५० एकर् भूमिः अधिग्रहीतवती अस्ति यत् एन०१ तथा एन०२ इति मानकीकृतदत्तांशकेन्द्रभवनद्वयस्य निर्माणार्थं ९.६ अरब युआन् निवेशः करणीयः अस्ति । b01), तथा च एकं विद्युत्केन्द्रं , 1 अनुरक्षणसमर्थनभवनं 1 उपकेन्द्रं च, यस्य स्थापिता क्षमता प्रायः 3,500, प्रायः 25,000 2.5 किलोवाट् मन्त्रिमण्डलानां बराबरम्
परियोजनायाः प्रगतेः त्वरिततायै चाइना मोबाईल् उच्चगुणवत्तां प्रवर्धयति, पूर्णप्रक्रियायाः अनुवर्तनं च सुनिश्चितं करोति । चीन मोबाईल गांसु शाखा यथाशीघ्रं समस्यायाः समाधानार्थं समर्पिताः कर्मचारिणः, स्थले कार्यालयं च इत्यादीनि उपायानि करिष्यति। किङ्ग्यांगशाखायाः प्रभारी मुख्यव्यक्तिः समयसूचने निकटतया दृष्टिपातं करोति, सम्पूर्णपरियोजनानिर्माणप्रक्रियायाः समयनिर्धारणं करोति, परियोजनायाः द्रुतनिर्माणं वितरणं च सुनिश्चित्य सर्वप्रयत्नः करोति "वयं वर्षस्य समाप्तेः पूर्वं ३०,०००p कम्प्यूटिंगशक्तिं उत्पादनं कर्तुं योजनां कुर्मः तथा च जून २०२५ यावत् ५५,०००p कम्प्यूटिंगशक्तिवाहनक्षमतां प्राप्तुं योजनामस्ति। त्रिवर्षीयनिर्माणकालस्य समाप्तेः अनन्तरं कम्प्यूटिंगं प्राप्तुं शक्यते power scale of 150,000p." जिंग् ली विङ्गः अवदत्।
चीन मोबाईल (किंग्यांग, गांसू) डाटा सेण्टर परियोजना एकः शक्तिशाली कम्प्यूटिंग सेवा सुविधा अस्ति यस्य उपयोगः चीन मोबाईल द्वारा उच्चगुणवत्तायुक्तस्य राष्ट्रियरणनीत्याः व्यापककार्यन्वयनं प्रवर्धयितुं भवति एकीकृत कम्प्यूटिंग नेटवर्क तथा किङ्ग्याङ्ग नोड्स इत्यस्य राष्ट्रव्यापी परिनियोजने सुधारस्य महत्त्वपूर्णः प्रभावः अस्ति । पूर्वपश्चिमयोः मध्ये प्रत्यक्षं आँकडासंयोजनचैनलं उद्घाटयितुं चाइना मोबाईल इत्यनेन किङ्ग्याङ्गतः शीआन्पर्यन्तं प्रथमप्रत्यक्षसम्बद्धतायाः निर्माणे अपि अग्रणीत्वं प्राप्तम्, यत् शान्क्सी, गांसु, निङ्गक्सिया इति त्रयाणां प्रान्तानां मध्ये द्वितीयं प्रत्यक्षं लिङ्कं, तथा किङ्ग्याङ्गतः ताइयुआनपर्यन्तं द्वितीयः प्रत्यक्षः कडिः शीआन्, बीजिंग, शङ्घाई, नानजिंग, झेंगझौ, शेन्झेन्, गुआंगझौ, यिनचुआन् च इत्यत्र किङ्ग्यांग् तथा हब नोड्स इत्येतयोः मध्ये प्रत्यक्षजालसंयोजनं साक्षात्करोति, येन निर्माणस्य आधारः स्थापितः "पूर्वे डिजिटलगणना पश्चिमे च गणना" इति एकीकृतगणनाशक्तिप्रणाली एकः उत्तमः आधारः ।
(लेखकः:फेंग ज़िबिन माओ नाना)