2024-10-06
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
राष्ट्रदिवसस्य अवकाशकाले प्रथमः टोङ्गझौ वान्क्सियाङ्ग्हुइ, यः अधुना एव दशदिनाधिकं यावत् उद्घाटितः आसीत्, सः नागरिकानां कृते सूक्ष्म-अवकाशस्य गन्तव्यः अभवत् छतस्य उपरि तारायुक्ते आकाशघाटे चञ्चलमार्गदृश्यस्य आनन्दं लभत, डुबितचतुष्कोणस्य उपत्यकायां संगीतसङ्गीतस्य कृते एकत्रितं कुर्वन्तु, शरदऋतुविपण्ये जीवनाय उत्तमवस्तूनि चिन्वन्तु... नूतनः शॉपिंग मॉलः नगरस्य उप- केंद्र।
राष्ट्रदिवसस्य मध्याह्ने यदा संवाददाता टोङ्गझौ-नगरस्य वान्सियाङ्ग्हुइ-नगरम् आगतः तदा भूमिगत-पार्किङ्ग-स्थलं प्रायः वाहनैः परिपूर्णम् आसीत् । "पार्किङ्गस्य शुल्कं नास्ति, अतः भवान् आत्मविश्वासेन सर्वं दिवसं शॉपिङ् कर्तुं खादितुम् च शक्नोति!" स्वपरिवारेण सह यात्रां कृत्वा एतत् नूतनं शॉपिङ्ग् मॉलं द्रष्टुं गच्छति यत् "उद्घाटनसमये शीर्ष-स्तरीयम्" आसीत् ।
मॉलमध्ये प्रवेशं कृत्वा नवीनः अन्तरिक्षस्य आकारः नेत्रयोः आकर्षकः अस्ति नहरतत्त्वैः सह सम्बद्धाः । सुश्री ज़ी स्वस्य ५ वर्षीयं पुत्रीं डौडौ तलतः तलपर्यन्तं चेक-इनं कर्तुं नीतवती, आकर्षणस्थानं गच्छन् इव विविधानि सुन्दराणि छायाचित्राणि गृहीतवती ।
"अम्ब, पश्यतु, अत्र एतावन्तः लघुपशवः सन्ति!" शुकाः...उद्यानम्... हास्यहासेन च परिपूर्णम् आसीत्।
मेलाण्ड् मातापितृ-बाल-स्वर्गः बालकानां कृते परिकथा-दुर्गः अस्ति । क्रीडाक्षेत्रे बालकाः आरोहणचतुष्कोणे स्वयमेव चुनौतीं ददति, उच्चस्लाइड्-क्षेत्रे त्वरितरूपेण अधः गच्छन्ति, ते दुग्ध-प्रक्षालक-आदिषु परिणमन्ति, विविध-व्यापाराणां अनुभवं च कुर्वन्ति कर्मचारिणः अवदन् यत् एषः मातापितृ-बाल-स्वर्गः टोङ्गझौ-नगरस्य प्रथमः भण्डारः अस्ति यत् अस्य उद्घाटनस्य कतिपयेषु दिनेषु अनेके पुनरावृत्तिग्राहकाः आकर्षिताः ।
नूतनः शॉपिङ्ग् मॉलः न केवलं बीजिंग-नागरिकान् भ्रमणार्थं आकर्षयति, अपितु बेइसान्-मण्डले (दाचाङ्ग, यान्जियाओ, क्षियाङ्गे) निवासिनः "जीवितवृत्ते" अपि सुचारुतया एकीकृतः भवति यदा संवाददाता मॉलस्य भूमिगतपार्किङ्गस्थानं गतः तदा सः अवलोकितवान् यत् हेबेईतः बहवः वाहनानि आगच्छन्ति। "कतिपयदिनानि पूर्वं सर्वे कारखानामार्गाः यातायातस्य कृते उद्घाटिताः आसन्, येन अस्माकं कृते टोङ्गझौ-नगरम् आगमनं अधिकं सुलभं जातम्!" अवकाशदिवसयात्रायाः कृते गृहात् tongzhou wanxianghui -नगरं प्रति केवलं ४० मिनिट् यावत् समयः भवति । परिवारः शॉपिङ्ग्, भोजनं, चलचित्रं च दृष्ट्वा पूर्णदिनं यापयति स्म । "श्वः वयं ग्राण्ड् कैनाल् म्यूजियमं गन्तुं गच्छामः, सायंकाले भोजनार्थं मॉलम् आगन्तुं योजनां कुर्मः।"
निवासिनः अवकाश-उपभोगस्य सुविधायै प्रथमः टोङ्गझौ-वान्क्सियाङ्गहुई-भण्डारः "राष्ट्रीयदिवसस्य" सुवर्णसप्ताहे प्रतिरात्रं बन्दः भविष्यति, पार्किङ्गस्थानं अपि निःशुल्कं उद्घाटितं भविष्यति सुविधाजनकपरिवहनस्य, विचारणीयसेवानां, समृद्धव्यापारस्वरूपस्य च लाभैः सह नूतनं मॉलं राष्ट्रियदिवसस्य अवकाशकाले लोकप्रियं चेक-इन्-स्थानं जातम्, यत्र २०० तः अधिकानां भण्डाराणां उत्तमः आरम्भः अभवत् आँकडानुसारं राष्ट्रियदिवसस्य अवकाशस्य द्वौ दिवसौ पूर्वं मॉलस्य यात्रिकाणां प्रवाहः प्रायः द्विलक्षं यावत् अभवत्, खुदराविक्रयः च १५ मिलियन युआन् अतिक्रान्तवान्
संवाददाता ज्ञातवान् यत् अनेकेषां भोजनालयानाम् प्रवेशद्वारे आदेशं ग्रहीतुं आगच्छन्तः ग्राहकाः नित्यं प्रवाहिताः सन्ति यतः शॉपिङ्ग् मॉल्स् स्वाभाविकतया रात्रौ बन्दाः भवन्ति, अतः केचन लोकप्रियाः भोजनालयाः सायं ११ वादनपर्यन्तं उद्घाटिताः सन्ति। "लिपिकाः प्रातः ९ वादने सामग्रीं सज्जीकर्तुं कार्यं आरब्धवन्तः, तेषां मध्याह्नभोजनाय सायं ४ वादनस्य अनन्तरं यावत् समयः नासीत्।" ५ वारं, तथा च एकस्मिन् दिने ग्राहकानाम् संख्या ३०० तः अधिका, अपि च रात्रौ ९वादनस्य अनन्तरं द्वारे अद्यापि पङ्क्तिः आसीत् । "व्यस्तः सुखी च भवतु! आशासे एषः दृश्यः निरन्तरं भविष्यति।"
स्रोतः - बीजिंग दैनिक ग्राहक
संवाददाता : मा जिंग
प्रक्रिया सम्पादक: u070