2024-10-06
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
विदेशेषु मीडिया-माध्यमेषु अद्यैव मर्सिडीज-बेन्ज-वी-वर्गस्य शुद्ध-विद्युत्-माडल-समूहस्य विषये नवीनतम-वार्ताः उजागरिताः, अस्य वर्षस्य समाप्तेः पूर्वं वा २०२५ तमस्य वर्षस्य आरम्भे वा शीघ्रमेव पदार्पणं भविष्यति, तथा च 1990 तमे वर्षे विक्रयणार्थं गन्तुं योजना अस्ति आगामिवर्षस्य प्रथमार्धे। बीजिंग बेन्जस्य उत्पादनियोजनानुसारं ब्राण्ड् २०२५ तः आरभ्य घरेलुबाजारे नूतनस्य van.ea मञ्चस्य आधारेण नूतनं विलासपूर्णं शुद्धविद्युत् mpv मॉडलं प्रक्षेपयिष्यति ।२०२५ तमे वर्षे एव एतत् एकत्रैव प्रक्षेपणं भविष्यति इति अपेक्षा अस्ति
मर्सिडीज-बेन्ज-संस्थायाः पूर्व-आधिकारिक-प्रकाशनानाम् अनुसारं भविष्ये प्रारब्धानां शुद्ध-विद्युत्-माडलानाम् नूतन-पीढी eq-नामकरण-पद्धतिं रद्दं कर्तुं शक्नोति इति अपेक्षा अस्ति यत् v-वर्गस्य शुद्ध-विद्युत्-माडलस्य नूतन-पीढी अपि नामकरण-पद्धतिं स्वीकुर्वितुं शक्नोति जी-वर्गस्य शुद्धविद्युत्माडलाः अपि च "v580" इति नामकरणं अपेक्षितम् । शक्तिस्य दृष्ट्या नूतनं कारं अग्रे पृष्ठे च द्वयमोटरैः चालितं भवति अधिकतमं उत्पादनशक्तिः 300kw · घण्टायाः परिधिः भवितुं शक्नोति अधिकतमं क्रूजिंग् रेन्जः प्रायः 500 इति अपेक्षा अस्ति किलोमीटर् । पूर्वविदेशीयमाध्यमानां समाचारानुसारं नूतनं कारं उपभोक्तृणां क्रयणार्थं प्रथमवारं "मेबच्" संस्करणं अपि प्रक्षेपयिष्यति इति अपेक्षा अस्ति, तथा च वैश्विकप्रतिरूपं भविष्यति, यस्य मुख्यलक्ष्यविपणयः चीनीयविपण्यं अमेरिकादेशश्च सन्ति
घरेलुबाजारे मर्सिडीज-बेन्जस्य नूतनपीढीयाः v-वर्गस्य शुद्धविद्युत्संस्करणं फुजियनबेन्ज्-अन्तर्गतं उत्पादनं कर्तुं योजना अस्ति, तथा च मानक-अक्ष-संस्करणं दीर्घ-अक्ष-संस्करणं च एकत्रैव द्वौ मॉडलौ प्रक्षेपणस्य अपेक्षा अस्ति वर्तमानकाले विक्रयणार्थं स्थापितं v-वर्गस्य दीर्घ-अक्ष-इन्धनसंस्करणं उदाहरणरूपेण गृहीत्वा, नूतनकारस्य लम्बता, विस्तारः, ऊर्ध्वता च 5370x1928x1920mm अस्ति, तथा च चक्रस्य आधारः 3430mm अस्ति यदा चीनदेशे शुद्धविद्युत्संस्करणं विमोचितं भवति तदा तस्य शरीरस्य आकारः सर्वेषु पक्षेषु denza d9 मॉडलं अतिक्रमयिष्यति इति अपेक्षा अस्ति