2024-10-06
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
कुआइ टेक्नोलॉजी न्यूज इत्यनेन अक्टोबर् ६ दिनाङ्के मीडिया-समाचारानुसारं एप्पल्-कम्पनी अस्मिन् मासे नूतन-उत्पाद-प्रक्षेपण-सम्मेलनं कृत्वा मैकबुक्-प्रो, मैक-मिनी, आईमैक् इत्यादीनां उपकरणानां आधिकारिकरूपेण प्रक्षेपणं करिष्यति
नूतनानां उत्पादानाम् आगमनेन एप्पल्-कम्पन्योः केचन प्राचीनाः उपकरणाः अलमारयः निष्कास्य निरुद्धाः भविष्यन्ति, यथा ।
m3 macbook pro
एप्पल् अस्मिन् मासे m4 श्रृङ्खलाया: 14- तथा 16-इञ्च् macbook pros इत्येतत् प्रक्षेपणं करिष्यति इति अपेक्षा अस्ति series macbook, the m3 macbook pro will discontinued and discontinued इति भवति।
m2 mac mini
एप्पल् अस्मिन् मासे mac mini m4 संस्करणं प्रारभ्यते नूतनं उपकरणं m4 तथा m4 pro इति चिप् विकल्पद्वयं प्रदास्यति पुरातनं उपकरणं m2 mac mini इति विच्छेदः भविष्यति।
m3 imac
एप्पल् अस्मिन् मासे imac श्रृङ्खलां अपडेट् करिष्यति, तथा च नूतनानि magic keyboard, mouse इत्यादीनि परिधीय-उत्पादाः भविष्यन्ति m3 imac निवृत्तः भविष्यति।
ipad mini 6
एप्पल् अस्मिन् मासे ipad mini श्रृङ्खलां अपडेट् करिष्यति नूतनं ipad mini 7 apple intelligence इत्यस्य समर्थनं करिष्यति तथा च apple pencil इत्यस्य समर्थनं अपि करिष्यति।
आईपैड् १०
अस्मिन् मासे ipad 11 इत्यस्य प्रक्षेपणं भविष्यति यदि एषा वार्ता सत्या अस्ति तर्हि ipad 10 इत्यस्य अपि अलमारयः निष्कास्य विच्छेदः भविष्यति।