समाचारं

नवीननिवेशकाः "बाजारे धावितवन्तः", झोङ्गडेङ्गकम्पनी खाता उद्घाटनस्य तरङ्गस्य सामना कर्तुं समयात् पूर्वमेव कार्यं आरब्धवती

2024-10-06

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अवकाशः खाता उद्घाटनस्य आवेदनस्य बाढ़ं न स्थगयितुं शक्नोति चीन प्रतिभूतिनिक्षेपः तथा समाशोधन कम्पनी लिमिटेड (अतः परं zhongdeng कम्पनी इति उच्यते) शीघ्रं कार्यं कर्तुं गच्छति!

यिनशी फाइनेन्स् इत्यनेन उद्योगात् ज्ञातं यत् अवकाशदिनेषु खाता उद्घाटनस्य आवेदनानां विशालसङ्ख्यायाः सामना कर्तुं झोङ्गडेङ्ग कम्पनी ६ अक्टोबर् तः पूर्वमेव एकीकृतं खातामञ्चं परिचयसूचनासत्यापनप्रणालीं च उद्घाटयिष्यति। द्वयोः सेवायोः मूल उद्घाटनसमयः अक्टोबर् ७ दिनाङ्कः अस्ति ।

एकस्य प्रतिभूतिसंस्थायाः प्रभारी प्रासंगिकः व्यक्तिः अवदत् यत् तस्य धारणानुसारं दीर्घकालीनावकाशस्य समये झोङ्गडेङ्गकम्पनी प्रथमवारं कार्यं आरब्धवती। परन्तु प्रभारी व्यक्तिः अवदत् यत् नवप्रयुक्तानां प्रतिभूतिलेखानां उद्घाटनार्थं अद्यापि ८ अक्टोबर् यावत् प्रतीक्षा कर्तव्या भविष्यति, सामान्यव्यवहारस्य अनुमतिः ९ अक्टोबर् यावत् न भविष्यति।

तदतिरिक्तं उद्योगस्य अन्तःस्थजनानाम् अनुसारं शङ्घाई-स्टॉक-एक्सचेंजस्य तकनीकीदलेन राष्ट्रियदिवसस्य समये अवकाशः न गृहीतः, प्रातःकाले अत्यधिकलेनदेनमात्रायाः कारणेन अन्यस्य सिस्टम् “डाउनटाइम्” इत्यस्य परिहाराय अक्टोबर् ७ दिनाङ्के सिस्टम् स्टार्टअप कनेक्टिविटी परीक्षणस्य आयोजनं करिष्यति of september 27. यन्त्र" स्थिति।

सम्भवतः एषः एव राष्ट्रियदिवसस्य अवकाशः यस्य ए-शेयरनिवेशकाः न्यूनतया प्रतीक्षन्ते। अवकाशदिनात् पूर्वं ए-शेयर्स् इत्यनेन "चमत्कारिकं" विपण्यं कृतम् यत् ९ व्यापारदिनेषु ६०० बिन्दुभ्यः अतिक्रान्तम् । अवकाशदिनानां कृते विपण्यनिरोधः अपि चीनीयसम्पत्त्याः उज्ज्वलप्रकाशं निवारयितुं न शक्नोति। अक्टोबर् ५ दिनाङ्कपर्यन्तं हाङ्गकाङ्ग-समूहस्य हैङ्ग-सेङ्ग-सूचकाङ्कः अस्मिन् सप्ताहे १०.२% वर्धितः, वर्षे तस्य प्रदर्शनेन विश्वस्य प्रमुखसूचकाङ्कानां चॅम्पियनशिपं प्राप्तम्

महाकाव्यविपण्यस्थितेः सम्मुखे नूतनाः उपयोक्तारः विपण्यां प्रवेशार्थं त्वरितम् आगच्छन्ति। अवकाशदिनात् पूर्वं बहवः प्रतिभूतिसंस्थाः "खातां उद्घाटयितुं कदापि न बन्दं कुर्वन्तु" इति नारां उद्घोषयन्ति स्म, निवेशकानां कृते खाता उद्घाटनस्य निबन्धनार्थं अतिरिक्तसमयं कार्यं कुर्वन्ति स्म । पूर्वोक्तप्रतिभूतिसंस्थायाः प्रभारी सम्बद्धस्य व्यक्तिस्य मते सः यत्र कार्यं करोति तस्य प्रतिभूतिसंस्थायाः सूचनाप्रौद्योगिकीकेन्द्रं, परिचालनप्रबन्धनविभागं च अन्यविभागाः राष्ट्रियदिवसस्य अवकाशदिने अतिरिक्तसमयं कार्यं कुर्वन्ति।