2024-10-06
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
सौन्दर्यं प्रेम्णः सर्वेषां अधिकारः अस्ति, परन्तु अद्यतनकाले शिक्षकस्य नी पिंगस्य प्लास्टिकशल्यक्रियायाः घटनायाः कारणात् अन्तर्जालस्य उपरि बहु कष्टं जातम्।
अस्य घटनायाः कारणं आसीत् यत् अध्यापिका नी पिंग इत्यनेन लघु-वीडियो-मञ्चे स्वस्य खातं उद्घाटितम्, यत् सा दीर्घकालं यावत् पर्दायां न दृश्यते स्म, तत् तत्क्षणमेव अनेकेषां जनानां ध्यानं आकर्षितवती तदा एव सर्वे अवगच्छन् यत् अध्यापिका नी पिंगः वजनं न्यूनीकृतवती , तस्याः पूर्वप्रफुल्लितरूपस्य तुलने, यस्य भारः २०० किलोग्रामः आसीत्, भगिनी नी पिंग इदानीं केवलं प्रायः १३० किलोग्रामं दृश्यते।
वजनं न्यूनीकृतवती नी पिंग इत्यस्याः वर्णः अपि च चलनमुद्रा च ऊर्जावानः दृश्यते तथापि नी पिंग इत्यस्य कतिपयानि लघुविडियोनि दृष्ट्वा सर्वेषां कृते आविष्कृतम् "विचित्रम्", बहुविध-वीडियानां तुलनां कृत्वा निष्कर्षः अभवत् यत् नी पिंगस्य वास्तवमेव प्लास्टिक-शल्यक्रिया अभवत् । !
चित्रे नी पिंग इत्यस्याः मुखस्य कुरुकाः नास्ति, तस्याः हनुमत्पादः च अत्यन्तं तीक्ष्णः भवति यदा सा स्मितं करोति तदा सा विगतकेषु वर्षेषु अन्तर्जालस्य लोकप्रियं "awl chin face" इव दृश्यते ।
तस्याः ६५ वर्षीयस्य मुखस्य त्वचा अतीव स्निग्धा अस्ति यत्र प्रायः खन्धाः नास्ति, परन्तु हाइलूरोनिक अम्लस्य सौन्दर्यस्य लेशाः अपि अतीव स्पष्टाः सन्ति ।
यतः मुखस्य त्वचा पूरिता अस्ति, परन्तु मुखस्य विशेषतानां दिशा एव ६० वर्षीयः यथा भवितुम् अर्हति, येन नी पिंग इत्यस्य मुखस्य विशेषताः असामान्यतया आकस्मिकरूपेण दृश्यन्ते, यथा मुखस्य विशेषताः एकस्य खण्डे आकृष्टाः सन्ति flat paper.अत्यन्तविस्तारितमुखविशेषाणां, स्निग्धशिशुसदृशत्वक् च कुरुकाः विना अतीव परस्परविरोधी इव भासते।
तस्याः मुखस्य अतिरिक्तं नी पिंग इत्यस्याः अधरे अपि फिलराः आसन् यदा सा वदति स्म तदा सा किञ्चित् पाउट् कृतवती समग्ररूपेण भावः अतीव कठोरः आसीत्, येन बहवः नेटिजनाः प्रश्नं कृतवन्तः यत् "मुखं विचित्रं दृश्यते"!
कारमध्ये उपविष्टा नी पिंगः सर्वेभ्यः स्वस्य वर्तमानविचारानाम् अनुभवानां च विषये कथयति यदि भवन्तः मुखं न दृष्ट्वा सम्पूर्णं शरीरं पश्यन्ति तर्हि नी पिंग इत्यस्याः स्वभावः अद्यापि अस्ति, तस्याः वार्तालापः अद्यापि अतीव सुरुचिपूर्णः अस्ति, परन्तु यदि कॅमेरा तस्याः मुखस्य उपरि ध्यानं ददाति, एतावत् चरमं भविष्यति प्रभावशालिनः अन्तर्जाल-प्रसिद्धस्य मुखं सम्पूर्णं ध्यानं गृहीतवान्, येन समग्रः व्यक्तिः मूलपुस्तकात्मकं वातावरणं क्षणमात्रेण नष्टवान्।
नी पिंग इत्यस्य प्लास्टिक सर्जरी इत्यस्य घटनायाः विषये अन्तर्जालस्य केचन जनाः नी पिंग इत्यस्याः समर्थनं कुर्वन्ति ।
"अहं यत् करोमि तत् मम मुखस्य विशेषताः, नि पिंगः यत् करोति तत् मम मानसिकता एव।"
"अहं मन्ये स्त्रियः सुकुमारं जीवनं जीवेयुः।"
"वयं नी पिङ्गस्य प्लास्टिकशल्यक्रियायाः समर्थनं कुर्मः। सर्वेषां सौन्दर्यं प्रेम्णा भवति, ६५ वर्षीयायाः महिलायाः किमपि न। सा किमर्थं तस्याः उपरि अङ्गुलीं दर्शयेत्?"
तत्र अपि एकः समूहः अस्ति येषां प्लास्टिकशल्यक्रिया न रोचते, परन्तु यतः तत्र सम्बद्धः व्यक्तिः शिक्षकः नी पिंगः अस्ति, यः गुणाः कौशलं च युक्तः कलाकारः अस्ति, ते यदा वदन्ति तदा ते सौम्याः भविष्यन्ति, तेषां वचनानि च तेषां भावनात्मकबुद्धिं दर्शयिष्यन्ति।
"अहं शिक्षकस्य नी पिंगस्य सौन्दर्यस्य अन्वेषणं अवगच्छामि, परन्तु सर्वे वृद्धाः भविष्यन्ति, प्राकृतिकं च सर्वाधिकं सुन्दरम् अस्ति।"
"नी पिंगः सर्वं अन्तः बहिः उन्नयनं कुर्वन् अस्ति।"
"विद्वांसः कृतानि कार्याणि कथं प्लास्टिकसर्जरी इति उच्यन्ते? तत् मुखस्य कायाकल्पस्य रणनीतिकयोजना इति उच्यते।"
"शिक्षिका नी पिंग इत्यस्याः वास्तवतः प्लास्टिक-शल्यक्रियायाः आवश्यकता नास्ति। सा स्वाभाविकतया वृद्धावस्थायां ललितरूपेण दृश्यते। हाइलूरोनिक-अम्लस्य कियत् अपि महत् मूल्यं न भवतु, तस्याः यौवनस्य पुस्तकरूपस्य स्थाने एतत् न शक्नोति।
"शिक्षिकायाः नी पिंगस्य प्लास्टिकशल्यक्रियायाः अनन्तरं तस्याः स्वभावः सम्पूर्णतया परिवर्तितः। तस्याः पुस्तकात्मकता पूर्वं नासीत्। तत् वस्तुतः दुःखदम्।"
अन्येषां नेटिजन्स् इत्यस्य टिप्पण्याः अधिकं कट्टरपंथी, तीक्ष्णाः च आसन्
“भवतः प्रौद्योगिकीमुखं मा दर्शयतु”
"कुरूपं, कठोरं च फुल्लितं नकली मुखम्"।
वस्तुतः अहं नेटिजनानाम् असहजतां अनुभवितुं न दोषी करोमि किन्तु नी पिंगः एकस्याः पीढीयाः कृते आश्चर्यजनकः आसीत् यदा सा युवा आसीत्, तस्याः असाधारणस्वभावेन, सुरुचिपूर्णैः शान्तैः शिष्टाचारैः च!
तेन स्मितेन पार्श्वे स्थितं वृद्धं मूर्खं लज्जितम्।
अन्तर्जालस्य टिप्पणीं दृष्ट्वा अधिकांशजना: नी पिंग इत्यस्याः प्लास्टिकशल्यक्रियायाः विषये बहु आशावादीः न सन्ति, परन्तु ते तस्याः अतिशयेन आलोचनां न कुर्वन्ति एतत् केवलं दुःखदं यत् पुस्तकानां निःश्वासं मुक्तवती उत्कृष्टा महिला तस्य क्रूरतायाः पलायनं कर्तुं न शक्तवती वर्षाणि तस्याः सौन्दर्यप्रेमी स्वभावः च आह!