समाचारं

जू शाओकियाङ्गस्य तस्य पत्नीयाः च स्मारकसेवा : तस्य पुरातनप्रेमस्य सिड्नी इत्यस्याः सह तस्य भगिन्या मिशेलः ली क्षिउक्सियनः पुरातनमित्रैः सह अतीतं स्मरणं कृतवान् ।

2024-10-06

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

मार्शल आर्ट्स् चलच्चित्रस्य सुपरस्टारस्य जू शाओकियाङ्गस्य एकः पीढी तस्य पत्नी मेङ्ग युक्सुआन् च सेप्टेम्बरमासे निधनं जातम् ।

जू शाओकियाङ्गस्य परिवारेण अद्य (५ तमे) हङ्ग होम् अन्त्येष्टिगृहे बौद्धसमारोहेण तस्य स्मरणसभा आयोजिता।

शोकभवनं केवलं अलङ्कृतम् अस्ति, केन्द्रे जू शाओकियाङ्गस्य तस्य पत्न्याः च रङ्गिणः छायाचित्राणि सन्ति, येषु जू शाओकियाङ्गस्य जीवनकाले चलच्चित्रस्य दूरदर्शनस्य च क्लिप्स् वाद्यन्ते द्वारे ।

शो शाओकियाङ्गस्य भ्रातुः पञ्चबालानां च हृदयाकाराः मालाः शोकभवनस्य केन्द्रे स्थापिताः आसन् ।

जू शाओकियाङ्ग इत्यनेन सह द्वौ बालकौ आस्ताम्, सा प्रायः सायं ४:३० वादने आगता, तस्याः श्रद्धांजलिम् अर्पयितुं शोकभवनं प्रविष्ट्वा सा स्वभगिन्या मिशेल इत्यनेन सह ५:१५ वादने शोकभवनात् बहिः गता, यत् मीडिया-माध्यमेन छायाचित्रं ग्रहीतुं शक्यते स्म तौ साक्षात्कारं कर्तुं अनागतवन्तौ ।

चित्राणि गृहीत्वा ज़ुए ली परिवर्त्य शोकभवनं प्रति प्रत्यागतवती यत् सा "सार्थक" इति प्रायः ३ निमेषेभ्यः अनन्तरं शोकभवनं त्यक्तवती ।

वू यिजियाङ्ग, ताङ्ग लिकिउ, ली ज़िउक्सियन, जेङ्ग झीवेई, लिन् जिकोङ्ग, गुआन् लिजी, पेङ्ग हुआइआन् इत्यादयः शोकं प्रकटयितुं आगतवन्तः।

गुआन लिजिए

लिन् ज़िकोङ्ग

एरिक त्साङ्ग

एकस्मिन् साक्षात्कारे ली सू-ह्युन् इत्यनेन उक्तं यत् सः १९७१ तमे वर्षे जू शाओकियाङ्ग इत्यनेन सह मिलितवान् ।तौ द्वौ अपि प्रथमप्रशिक्षणवर्गे आस्ताम्, परन्तु सः केवलं सप्ताहत्रयस्य प्रशिक्षणस्य अनन्तरं प्रस्थितवान्, तृतीयप्रशिक्षणवर्गे पुनः आगतः सः १९७५ तमे वर्षे सहकार्यं स्मरणं कृतवान् the movie "king of the orangutans" shi was very happy to be filming in india "द ट्रांसफॉर्मेशन आफ् द सिल्कवर्म" इत्यस्य ३० तमे प्रकरणे सः अन्तर्धानं जातः इति अपि उक्तवान् स्वयमेव अन्वेष्टुम् अनेकेषां निर्मातृणां कार्यार्थं तस्य सम्पर्कं कर्तुं साहाय्यं कृतवान् ।

ली क्षिउक्सियनः अवदत् यत् ते अर्धशताब्दमधिकं यावत् परस्परं जानन्ति, तेषां स्मृतयः अपि बहु सन्ति इति सः अवदत् यत् जू शाओकियाङ्गः नायकत्वेन स्वस्य प्रतिष्ठां पूरयति स्म, "अयं पुरातनः मित्रः वास्तविकः नायकः अस्ति। यदा वयं क... पिबन्तु, प्रथमं बिलम् दातव्यम्। यदा सः एकं युद्धकलाकारं दृष्टवान् यस्य कार्यं नासीत् तदा सः तस्मै कियत् अपि धनं ददाति स्म एकदा सः एकं युद्धकलाकारं क्षतिग्रस्तं दृष्टवान् तदा सः तस्मै सर्वं धनं दत्तवान् यस्य कृते नायकस्य नाम कठिनम् अस्ति आगच्छतु” इति ।

ली xiuxian

संवाददाता जू शाओकियाङ्ग् इत्यनेन पृष्टवान् यत् सः तस्य साहाय्यं कृतवान् वा? ली क्षिउक्सियनः अवदत् यत् - "भ्रातरः वयं सर्वे अवगच्छामः यत् सः केषाञ्चन आवश्यकतावशात् जनानां साहाय्यं करोति, न तु केवलं अन्येषां यादृच्छिकरूपेण साहाय्यं करोति।"

ली ज़्युक्सियन इत्यनेन अपि उक्तं यत् अन्तिमवारं सः तस्य साक्षात्कारं हाङ्गकाङ्ग-नगरे मासद्वयात् पूर्वं आसीत्, "तस्मिन् समये सः सुमनोहरः आसीत् । अस्माकं मित्राणि तस्य रोगी इति ज्ञात्वा हाङ्गकाङ्ग-नगरे चिकित्सां कर्तुं पृष्टवन्तः । परन्तु सः अभवत् एकः दृढः व्यक्तित्वः आसीत्, पुनः बीजिंग-नगरं गन्तुम् इच्छति स्म, मम बहवः मित्राणि अन्ननलिका-कर्क्कट-रोगेण मृताः, अहं च सर्वेभ्यः पारम्परिक-चीनी-चिकित्साशास्त्रात् चिकित्सा-परामर्शं प्राप्तुं सल्लाहं ददामि” इति ।

जू शाओकियाङ्गस्य आजीवनमित्रस्य निर्देशकस्य च लियू गुआनवेइ इत्यादीनां विषये वदन् गतमासे हेङ्गडियन डाझी मन्दिरे जू शाओकियाङ्गस्य तस्य पत्नीयाः च स्मारकसेवा आयोजिता आसीत् यत् सः तस्मिन् दिने अन्यस्य किमपि कारणात् उपस्थितः न अभवत्, अपि च अन्तिमवारं मित्रं न द्रष्टुं शक्नुवन् पश्चातापं करोति इति अवदत्।