2024-10-06
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
२०२४ तमे वर्षे झेङ्गझौ अन्तर्राष्ट्रीययुवाबास्केटबॉल ओपनं सम्प्रति हेनान् बास्केटबॉलसङ्घस्य प्रशिक्षणकेन्द्रे पूर्णतया प्रचलति यत् बास्केटबॉलप्रशंसकानां कृते क्रीडां निकटतः द्रष्टुं सुविधां दातुं ६ अक्टोबर् दिनाङ्के झेङ्गझौ व्यायामशालायां प्रतियोगितास्थलं अपि स्थापितं भविष्यति तस्मिन् समये झेङ्गझौ क्रमाङ्कस्य ८५ मध्यविद्यालयस्य जूनियर उच्चविद्यालयस्य दलस्य तथा झेङ्गझौ क्रमाङ्कस्य ७४ मध्यविद्यालयस्य उच्चविद्यालयस्य दलस्य द्वयोः मेजबानदलयोः क्रमशः नानजिंग् क्रीडाविद्यालयदलस्य शान्क्सी युलिन् क्रीडाविद्यालयदलस्य च विरुद्धं स्पर्धा भविष्यति मित्राणि, अस्माकं यजमानानाम् उत्साहवर्धनार्थं नगरस्य क्रीडाङ्गणं आगच्छन्तु!
इयं प्रतियोगिता झेङ्गझौ क्रीडाब्यूरो तथा हेनान् बास्केटबॉल संघेन प्रायोजिता अस्ति, तथा च झेङ्गझौ राष्ट्रिय फिटनेस विकासकेन्द्रेन, झेङ्गझौ क्रीडास्थलगारण्टीकेन्द्रेण, हेनान् याओक्सिन् युवाबास्केटबॉलक्लबेन च आयोजिता अस्ति उच्चविद्यालयस्य पुरुषसमूहाः, महिलासमूहाः , junior high school men's groups, महिलावर्गे चत्वारि वर्गाः सन्ति। विश्वस्य सर्वेभ्यः १०० तः अधिकेभ्यः दलेभ्यः कुलम् २००० तः अधिकाः युवानः बास्केटबॉल-उत्साहिणः भागं गृहीतवन्तः ।
ज्ञातव्यं यत् मेजबानदलद्वयस्य अतिरिक्तं वेन्झौ नान्पु प्रयोगात्मकमध्यविद्यालयस्य कनिष्ठा उच्चविद्यालयदलः, लिशुईविदेशीयभाषामध्यविद्यालयस्य कनिष्ठहाईविद्यालयदलः, डोङ्गशान् उच्चविद्यालयदलः, वेन्झौ न. 8 वरिष्ठ उच्चविद्यालयस्य दलं अपि 6 अक्टोबर् दिनाङ्के zhengzhou व्यायामशालायां परस्परं प्रतिस्पर्धां करिष्यति।
६ अक्टोबर् दिनाङ्के झेङ्गझौ व्यायामशालायां प्रतियोगितायाः समयः प्रातः ८:०० तः ११:३० वादनपर्यन्तं, अपराह्ण १:३० तः ६:०० वादनपर्यन्तं, सायं ६:३० तः ८:३० वादनपर्यन्तं च भवति । तस्मिन् समये बास्केटबॉल-प्रेमिणः प्रत्येकस्य क्रीडायाः निःशुल्क-टिकटं प्राप्तुं झेङ्गझौ-व्यायामशालायाः प्रवेशद्वारे गत्वा द्रष्टुं शक्नुवन्ति, संख्या सीमितं भवति, प्रथमं आगच्छन्ति च
इयं स्पर्धा न केवलं राष्ट्रिय-सुष्ठुता-रणनीतिं प्रभावीरूपेण कार्यान्वितुं शक्नोति तथा च युवानां छात्राणां कृते आध्यात्मिकं गृहं निर्मातुम् अर्हति, अपितु प्रतियोगिता-क्रियाकलापैः देशे सर्वत्र मध्य-उच्चविद्यालय-दलानां मध्ये संचारं वर्धयितुं शक्नोति, येन बास्केटबॉल-प्रेमिणः अधिकाः बालकाः स्वशैलीं मार्गेण दर्शयितुं शक्नुवन्ति | this competition.क्रीडाद्वारा अधिकानि उत्कृष्टानि बास्केटबॉल-आरक्षितप्रतिभाः उद्भवन्तु।
तदतिरिक्तं, एषा स्पर्धा अपि अस्माकं नगरस्य क्रीडाविभागेन अस्मिन् वर्षे “स्वर्गः पृथिवी च, पीतसम्राटस्य गृहनगरं, कुङ्ग फू झेङ्गझौ” इति नगरस्य ब्राण्ड् परितः सक्रियरूपेण योजनाकृतेषु प्रमुखेषु क्रीडाकार्यक्रमेषु अन्यतमम् अस्ति
प्रतियोगितायाः व्यापकं कवरेजं, बहूनां प्रतिभागिनां, महत् प्रभावः च अस्ति अस्याः स्पर्धायाः आतिथ्यस्य माध्यमेन झेङ्गझौ नगरस्य ब्राण्ड् अपि पालिशं करिष्यति, नगरस्य गुणवत्तां प्रकाशयिष्यति, क्रीडायाः नामधेयेन तस्य विकासं सशक्तं करिष्यति च राष्ट्रीयदिवसस्य अवकाशस्य समये प्रत्येकं सहभागी दलं हेनानस्य स्थानीयरीतिरिवाजानां प्रशंसा करिष्यति, मध्यमैदानीसंस्कृतेः आकर्षणं अनुभविष्यति, मित्राणि मिलित्वा फुटबॉलद्वारा मैत्रीं वर्धयिष्यति, स्वशैलीं च पूर्णतया प्रदर्शयिष्यति।
भविष्ये झेङ्गझौ अन्तर्राष्ट्रीययुवाबास्केटबॉल ओपन समाजस्य कृते उच्चगुणवत्तायुक्ते बास्केटबॉलकार्यक्रमे अपि निर्मितः भविष्यति तथा च देशे सर्वत्र युवानां खिलाडिनां लाभाय प्रतिवर्षं देशे विदेशे च अधिकानि उत्कृष्टानि शीर्षबास्केटबॉलदलानि भागं ग्रहीतुं आमन्त्रिताः भवन्ति, यस्य उपयोगेन basketball as a link to make this event a सर्वेषां युवानां बास्केटबॉल-उत्साहिनां कृते विचाराणां आदान-प्रदानं, अभ्यासं, विकासं च कर्तुं, "त्रयस्य प्रमुखक्रीडाणां" पुनर्जीवने, क्रीडाशक्तिनिर्माणे च योगदानं दातुं "प्रशिक्षणक्षेत्रम्" अस्ति
अस्य लेखस्य प्रतिलिपिधर्मः (पाठः, चित्राणि, संगीतं, विडियो इत्यादयः समाविष्टाः परन्तु एतेषु सीमिताः न सन्ति) zhengguan media technology (henan) co., ltd. इत्यस्य अस्ति of zhengguan media technology (henan) co., ltd. , अंश, प्रतिलिपि या दर्पण. यदि भवान् अस्य लेखस्य पुनर्मुद्रणस्य आवश्यकता अस्ति तर्हि प्राधिकरणं प्राप्तुं पृष्ठभागेन सह सम्पर्कं कुर्वन्तु, तथा च प्राधिकरणस्य व्याप्तेः अन्तः तस्य उपयोगः करणीयः तस्मिन् एव काले स्रोतः zhengguan news तथा मूललेखकः टिप्पणीं कर्तव्यः, अयं लेखः च न भवितुमर्हति कस्मैचित् तृतीयपक्षाय प्रदत्तम्।
zhengguan मीडिया टेक्नोलॉजी (henan) कं, लिमिटेड उल्लङ्घकानां कानूनी दायित्वं अनुसरणस्य अधिकारं सुरक्षितं कुर्वन् अस्ति