2024-10-06
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
अद्यैव चीनस्य सम्पत्तिप्रबन्धनसङ्घेन प्रकाशितेन नवीनतमेन आँकड़ेन ज्ञातं यत् अस्मिन् वर्षे जुलैमासस्य अन्ते मम देशस्य सार्वजनिकनिधिनां कुलपरिमाणेन पुनः एकवारं नूतनः ऐतिहासिकः अभिलेखः स्थापितः, यत्र कुलशुद्धसम्पत्त्याः मूल्यं ३१.४९ खरब युआन् यावत् अभवत् . एषा माइलस्टोन्-वृद्धिः न केवलं सार्वजनिकनिधि-विपण्यस्य जीवनशक्तिं प्रकाशयति, अपितु सार्वजनिकनिधि-निजीनिधियोः मध्ये स्पर्धा कथं विकसिता इति विषये विपण्यां व्यापकचर्चाम् अपि प्रेरयति |. अस्मिन् लेखे सार्वजनिकनिधिवृद्धेः वर्तमानस्थितेः, निजीइक्विटीविपण्ये तस्य प्रभावस्य, तेषां भविष्यस्य विकासस्य सम्भावनायाः च गहनविश्लेषणं भविष्यति
सार्वजनिकनिधिनां कुलपरिमाणं नूतनं उच्चतमं स्तरं प्राप्नोति
**समय**: २०२४ तमस्य वर्षस्य जुलैमासस्य अन्ते यावत्
**घटना**: चीनस्य सम्पत्तिप्रबन्धनसङ्घस्य आँकडानुसारं मम देशे सार्वजनिकनिधिप्रबन्धनसंस्थानां कुलसंख्या १६३ अभवत्, यत्र १४८ निधिप्रबन्धनकम्पनयः १५ सम्पत्तिप्रबन्धनसंस्थाः च सन्ति येषां सार्वजनिकप्रस्तावयोग्यता प्राप्ता अस्ति। एतेषां संस्थानां संयुक्तरूपेण प्रबन्धितानां सार्वजनिकनिधिनां शुद्धसम्पत्त्याः मूल्यं कुलम् ३१.४९ खरब युआन् अभवत्, यत् जूनमासस्य अन्ते ४०० अरब युआन् अधिकं वर्धितम् अस्ति अस्मिन् वर्षे एप्रिलमासस्य अन्ते प्रथमवारं ३० खरब युआन् अतिक्रान्तवान्, मेमासस्य अन्ते च ३१ खरब युआन् अतिक्रान्तवान् इति कारणतः सार्वजनिकधनस्य कुलपरिमाणं निरन्तरं वर्धमानम् अस्ति