समाचारं

परिवहन-उद्योगे द्रव-भार-अवरोहण-सञ्चालकानां कृते १५ तमे राष्ट्रिय-व्यावसायिक-कौशल-प्रतियोगितायाः शाण्डोङ्ग-प्रान्तीयचयनप्रतियोगिता शाण्डोङ्ग-बन्दरे सफलतया समाप्तवती

2024-10-06

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

qilu.com·बिजली समाचार, अक्टूबर 5th: हाल ही में, 15 वीं राष्ट्रीय परिवहन उद्योग द्रव लोडिंग तथा अनलोडिंग संचालक व्यावसायिक कौशल प्रतियोगिता के लिए शाडोंग प्रान्तीय चयन प्रतियोगिता शेडोंग पोर्ट यांताई बंदरगाह तरल तेल बुद्धिमान तथा सुरक्षित भण्डारण तथा परिवहन डिजिटल केन्द्र में सफलतापूर्वक समाप्त हुआ।
अस्याः स्पर्धायाः प्रायोजकत्वं शाण्डोङ्गप्रान्तीयपरिवहनविभागः, चीनस्य साम्यवादीपक्षस्य शाडोङ्गप्रान्तीयसमितेः प्रान्तीयकार्यसमितिः, शाण्डोङ्गप्रान्तीयमानवसंसाधनसामाजिकसुरक्षाविभागः, शाडोङ्गप्रान्तीयव्यापारसङ्घसङ्घः, शाण्डोङ्गः च प्रायोजिताः सन्ति साम्यवादीयुवालीगस्य प्रान्तीयसमितिः, तथा च शाण्डोङ्गप्रान्तीयपरिवहनसेवाकेन्द्रेण, शाण्डोङ्गेन प्रायोजितः अस्ति अस्य आतिथ्यं प्रान्तीयबन्दरगाहसमूहेन भवति तथा च शाण्डोङ्गबन्दरगाहटयानताईबन्दरगाहसमूहकम्पनी लिमिटेड् तथा यन्ताईव्यापारसङ्घसङ्घः सह-आयोजितः अस्ति समापनसमारोहे शाण्डोङ्गप्रान्तीयपरिवहनसेवाकेन्द्रस्य, शाण्डोङ्गप्रान्तीयबन्दरगाहसमूहस्य, शाण्डोङ्गबन्दरयानताईबन्दरस्य च प्रासंगिकाः उत्तरदायी सहचराः उपस्थिताः आसन्।
अस्याः प्रतियोगितायाः आतिथ्यं कुर्वन् शाण्डोङ्ग-बन्दरगाहः मुक्तता, निष्पक्षता, न्यायः, हरित-स्वच्छ-प्रतियोगितायाः अवधारणानां पालनम् करोति, तथा च प्रतियोगितायाः आयोजकसमित्याः आवश्यकताः पूर्णतया कार्यान्वितं करोति शाण्डोङ्ग-बन्दरगाहः यन्ताई-बन्दरगाहः प्रतियोगिता-उपकरणानाम् उन्नयनार्थं इलेक्ट्रॉनिक-मूल्यांकनस्य च विशेषकार्यसमूहस्य स्थापनां कृतवान् योजनाः अस्ति।
इदं ज्ञायते यत् प्रतियोगिता बन्दरगाहद्रवचालकानाम् राष्ट्रियव्यावसायिककौशलमानकानां ज्ञानकौशलस्य आवश्यकतासु आधारिता अस्ति, तथा च सैद्धान्तिकज्ञानस्य कौशलसञ्चालनस्य च संयोजनं स्वीकुर्वति। कुशलसञ्चालनेषु चत्वारि वस्तूनि सन्ति: लोडिंग्-अनलोडिंग्-प्रक्रियायाः सज्जीकरणं संचालनं च, लोडिंग्-अनलोडिंग्-बाहु-सञ्चालनं, स्थले एव प्रथमचिकित्सा-अग्नि-निवारण-कार्यक्रमाः, तथा च स्थले एव लीकेज-आपातकालीन-प्रतिक्रियाः न केवलं कौशल-स्तरस्य पूर्ण-प्रदर्शनम् प्रतियोगिनां, परन्तु प्रान्तस्य विभिन्नेषु बन्दरगाहेषु कुशलप्रतिभानां प्रशिक्षणपरिणामानां व्यापकप्रदर्शनम् अपि।
पञ्चवर्षेभ्यः अधिकेभ्यः पूर्वं स्थापनायाः अनन्तरं शाण्डोङ्ग-बन्दरगाहः बहुसंख्यक-बन्दरगाह-कर्मचारिणां प्रतिभासु वर्धयितुं व्यवसायं आरभ्यतुं च मञ्चं निर्मातुं एकीकृत-सुधारस्य विकासस्य च विशाल-मञ्चे अवलम्बितवान्, येन एतादृशं वातावरणं निर्मितम् यत्र सर्वे अद्वितीय-अभ्यासं कर्तुं परिश्रमं कुर्वन्ति | कौशलं, प्रथमश्रेणीप्रदर्शनस्य निर्माणार्थं प्रयतते, सर्वे च कुशलशिल्पिः भवितुम् प्रयतन्ते, सशक्तवातावरणेन एकीकृतसुधारस्य विकासस्य च ठोसमूलाधारः स्थापितः अस्ति तथा च शाण्डोङ्गबन्दरस्य "त्रयस्य प्रमुखनिर्माणानां" कृते शक्तिस्य स्रोतः सञ्चितः अस्ति।
लाइटनिङ्ग् न्यूज् इत्यस्य संवाददाता यू बेइजिया, संवाददाता फाङ्ग मिङ्ग् च वृत्तान्तं दत्तवन्तौ
प्रतिवेदन/प्रतिक्रिया