समाचारं

शेन्याङ्ग-नगरे संख्याः丨शेन्याङ्गस्य आर्थिकप्रदर्शनं सामान्यतया अस्मिन् वर्षे जनवरीतः अगस्तमासपर्यन्तं स्थिरम् आसीत्

2024-10-06

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

उच्चप्रौद्योगिकीविनिर्माणं तीव्रगत्या वर्धते औद्योगिकनिवेशः च निरन्तरं वर्धते
शेन्याङ्गस्य आर्थिकप्रदर्शनं सामान्यतया जनवरीतः अगस्तमासपर्यन्तं स्थिरम् आसीत्
कतिपयदिनानि पूर्वं शेन्याङ्ग-नगरपालिकायाः ​​सांख्यिकी-ब्यूरोतः संवाददातारः ज्ञातवन्तः यत् अस्मिन् वर्षे आरम्भात् एव शेन्याङ्ग-नगरे स्थिरतां निर्वाहयन् प्रगति-अन्वेषणस्य सामान्य-स्वरस्य पालनम् अस्ति, तथा च विकासस्य स्थिरीकरणाय, विकासस्य प्रवर्धनाय च विविधानि कार्याणि प्रभावीरूपेण कृतम् |. जनवरीतः अगस्तमासपर्यन्तं नगरस्य आर्थिकसञ्चालनं सामान्यतया स्थिरम् आसीत् इति तथ्यानि दर्शयन्ति ।
औद्योगिकं उत्पादनं सामान्यतया स्थिरं भवति
जनवरीतः अगस्तमासपर्यन्तं निर्दिष्टाकारात् उपरि नगरस्य औद्योगिकवृद्धमूल्यं वर्षे वर्षे २.८% वर्धितम् । तेषु निर्दिष्टाकारात् उपरि उच्चप्रौद्योगिकीनिर्माणस्य अतिरिक्तमूल्यं १८.२% वर्धितम् ।
प्रमुख-उद्योगानाम् दृष्ट्या निर्दिष्ट-आकारात् उपरि नगरस्य ३६ प्रमुख-औद्योगिक-उद्योगेषु २६ उद्योगानां अतिरिक्त-मूल्यं वर्धितम्, यत्र ७२.२% वृद्धि-दरः अभवत् प्रमुख-उद्योगान् दृष्ट्वा कुल-वृद्धिमूल्येन शीर्ष-दश-उद्योगेषु ७-उद्योगानाम् अतिरिक्त-मूल्यं वर्धितम् । तेषु औषधनिर्माण-उद्योगस्य अतिरिक्तमूल्यं २०.५%, विद्युत्-यन्त्र-उपकरण-निर्माण-उद्योगस्य अतिरिक्त-मूल्यं २७.६%, विशेष-उपकरण-निर्माण-उद्योगस्य अतिरिक्त-मूल्यं १८.१%, अतिरिक्त-मूल्यं च वर्धितम् सामान्यसाधननिर्माणउद्योगस्य ११.९% वृद्धिः अभवत् । पारम्परिक उत्पादस्य उत्पादनस्य दृष्ट्या एसी मोटरस्य उत्पादनं ८५.१%, ट्रांसफार्मरस्य उत्पादनं ४१.१%, धातुप्रगलनसाधनानाम् उत्पादनं २९.५%, चिकित्सायन्त्राणां उपकरणानां च उत्पादनं १२.९% च वर्धितम् । ;
स्थिरसम्पत्तिनिवेशः वृद्धिं निर्वाहयति
जनवरीतः अगस्तमासपर्यन्तं नगरस्य स्थिरसम्पत्तौ निवेशः वर्षे वर्षे २.०% वर्धितः ।
औद्योगिकनिवेशे १४.४% वृद्धिः अभवत्, यस्मिन् विनिर्माणक्षेत्रे निवेशः १०.२% वर्धितः, विद्युत्, ताप, गैस, जलस्य उत्पादनं, आपूर्तिः च २९.२% वर्धितः उच्चप्रौद्योगिकी-उद्योगेषु निवेशः २२.२% वर्धितः, येषु उच्च-प्रौद्योगिकी-निर्माणेषु निवेशः ८.७%, उच्च-प्रौद्योगिकी-सेवासु निवेशः ६५.७% च वर्धितः उच्चप्रौद्योगिकीविनिर्माणउद्योगेषु विमानन, अन्तरिक्षयानं तथा उपकरणनिर्माणं तथा औषधनिर्माणउद्योगेषु निवेशः क्रमशः १.६ गुणा, १.१ गुणा च वर्धितः, निरीक्षणे परीक्षणसेवासु निवेशः ६५.७% वर्धितः
विपण्यविक्रयः निरन्तरं वर्धते
जनवरीतः अगस्तमासपर्यन्तं निर्दिष्टाकारात् उपरि उपभोक्तृवस्तूनाम् अस्य नगरस्य खुदराविक्रयः १२९.१३ अरब युआन् यावत् अभवत्, यत् वर्षे वर्षे ३.५% वृद्धिः अभवत् तेषु निर्दिष्टाकारात् उपरि यूनिट्-विक्रयणं ३५.०९ अरब युआन् आसीत्, यत् ८.३% वृद्धिः अभवत् । उत्पादविक्रयमूल्यस्य दृष्ट्या संचारसाधनानाम् खुदराविक्रये ४४.४% वृद्धिः अभवत्, क्रीडामनोरञ्जनपदार्थानाम् खुदराविक्रये ३५.०% वृद्धिः अभवत्, तम्बाकू-मद्यस्य खुदराविक्रये १६.३% वृद्धिः अभवत्, पेट्रोलियमस्य उत्पादानाञ्च खुदराविक्रये वृद्धिः अभवत् १०.९% वृद्धिः अभवत्, तथा च सुवर्णस्य, रजतस्य, आभूषणस्य च खुदराविक्रये १०.९% वृद्धिः अभवत्, तथा च नूतनानां ऊर्जावाहनानां खुदराविक्रये ३७.९% वृद्धिः अभवत् ।
जनवरीतः अगस्तमासपर्यन्तं नगरस्य कुल आयातनिर्यातस्य परिमाणं ९६.३६ अरब युआन् आसीत्, यत् वर्षे वर्षे १.१% वृद्धिः अभवत् । तेषु कुलनिर्यातस्य मात्रा ३५.३९ अरब युआन् आसीत्, कुल आयातस्य मात्रा ६०.९७ अरब युआन् आसीत्, २.०% वृद्धिः;
वित्तीयराजस्वव्ययः च सुचारुतया प्रचलति
जनवरीतः अगस्तपर्यन्तं नगरस्य सामान्यजनबजटराजस्वं ५७.२६ अरब युआन् आसीत्, यत् वर्षे वर्षे ४.७% वृद्धिः सामान्यजनबजटव्ययः ७२.०८ अरब युआन् आसीत्, यत् वर्षे वर्षे ०.७% न्यूनता अभवत्
अगस्तमासस्य अन्ते नगरस्य वित्तीयसंस्थासु स्थानीयविदेशीयमुद्राणां निक्षेपाणां शेषं २,३०१.३८ अरब युआन् आसीत्, यत् वर्षे वर्षे ५.३% वृद्धिः अभवत्, आरएमबीनिक्षेपाणां शेषं २,२७७.९२ अरब युआन् आसीत्, यत् ५.२% वृद्धिः अभवत् . वित्तीयसंस्थानां घरेलुविदेशीयमुद्राऋणस्य शेषं २,०८२.९५ अरब युआन् आसीत्, यत् १.६% न्यूनम् आरएमबी ऋणस्य शेषं २,०७२.८१ अरब युआन् आसीत्, यत् १.५% न्यूनम् आसीत्
मालवाहनस्य कारोबारः तीव्रगत्या वर्धितः
जनवरीतः अगस्तमासपर्यन्तं नगरस्य कुलविद्युत्-उपभोगः २९.८६ अरब-किलोवाट्-घण्टाः आसीत्, यत् वर्षे वर्षे ६.५% वृद्धिः अभवत् । तेषु औद्योगिकविद्युत्उपभोगः ११.८२ अर्बकिलोवाट्घण्टाः आसीत्, यत् २.२% वृद्धिः अभवत् ।
जनवरीतः अगस्तमासपर्यन्तं नगरस्य मालवाहनस्य परिमाणं ३६.९७ अरब टन-किलोमीटर् आसीत्, यत् वर्षे वर्षे १०.४% वृद्धिः अभवत् । तेषु मार्गमालस्य कारोबारः २४.२४ अरब टन-किलोमीटर्, रेलमार्गस्य मालस्य कारोबारः १२.६३ अरब टन-किलोमीटर्, नागरिकवायुमालस्य कारोबारः १० कोटि टन-किलोमीटर्, वृद्धिः; १७.३% इत्यस्य ।
उपभोक्तृमूल्यानां मध्यमवृद्धिः अभवत्
जनवरीतः अगस्तमासपर्यन्तं गतवर्षस्य समानकालस्य तुलने नगरस्य उपभोक्तृमूल्ये ०.५% वृद्धिः अभवत्, गतवर्षस्य समानकालस्य अपि वृद्धिः अभवत् तेषु परिवहनस्य, संचारस्य च मूल्ये १.९% वृद्धिः अभवत्, शिक्षा-संस्कृतेः, मनोरञ्जनस्य च मूल्ये १.५% वृद्धिः अभवत्, दैनन्दिन-आवश्यकतानां, सेवानां च मूल्ये ०.९% वृद्धिः अभवत्, निवासस्य मूल्ये ०.८% वृद्धिः अभवत्, मूल्यस्य वृद्धिः अभवत् चिकित्सासेवायाः ०.३% वृद्धिः अभवत्, अन्येषां आपूर्तिसेवानां मूल्ये च ०.९% वृद्धिः अभवत् अन्नस्य, तम्बाकू-मद्यपानस्य मूल्येषु ४.४%, अन्नस्य, तम्बाकू-मद्यस्य च मूल्येषु १.१% न्यूनता अभवत्, वस्त्रस्य मूल्येषु च वृद्धिः अभवत् ०.५% न्यूनीकृतम् ।
शेनयाङ्ग दैनिकस्य शेनयाङ्ग दैनिकस्य च वरिष्ठः संवाददाता लियू याङ्गः
प्रतिवेदन/प्रतिक्रिया