2024-10-06
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
यदि भवान् xiaohongshu गच्छति तर्हि भवान् पश्यति यत् बहवः मित्राणि आफ्रिकादेशस्य यात्रासंस्थां अन्वेष्टुं safaribookings अथवा safarigo इत्यत्र गन्तुं अनुशंसन्ति, यत् सस्तां उत्तमं च अस्ति। विशेषतः केन्या-देशस्य तंजानिया-देशे च बहु अनुशंसाः सन्ति । अवश्यं मया बहु नकारात्मकवार्ताः अपि दृष्टाः यत् मया कस्यचित् घोटालेबाजस्य सम्मुखीभवनं कृत्वा भुक्तिः कृता, ततः सः व्यक्तिः अन्तर्धानं जातः इति । अन्येषु शब्देषु, अवरोहणानन्तरं स्थानीयपिकअप-कम्पनी अतीव दुर्बलं कारं प्रेषितवती, अथवा सेवा सर्वथा नासीत्, अथवा अवरोहणानन्तरं ते विविधरीत्या धनसङ्ग्रहं कृतवन्तः, यदि भवान् न दास्यति तर्हि न दास्यति अग्रे गच्छतु। बहवः मित्राणि भ्रमिताः सन्ति किं ते आफ्रिकादेशे यात्रासंस्थाः अन्वेष्टुं एतान् मञ्चान् उपयोक्तुं शक्नुवन्ति?
पूर्वाफ्रिकादेशे प्रायः १० वर्षाणि यावत् स्थापिता यात्रासंस्थारूपेण, बब आफ्रिका अहं च पूर्वीय-आफ्रिकादेशस्य पर्यटन-अभ्यासकारिभिः, स्थानीय-यात्रा-व्यापार-वातावरणेन च अत्यन्तं परिचितौ स्मः ।अद्य अहं गतरात्रौ मया सम्पर्कं प्राप्तस्य सहायकप्रकरणस्य आधारेण केचन प्रासंगिकाः सत्याः वक्तुम् इच्छामि।
गतरात्रौ ८:५९ वादने नैरोबीनगरे चीनीय-वीचैट्-समूहे साहाय्यं याचमानः सन्देशः प्राप्तः ।
पश्चात् अहं साहाय्यं याचमानस्य नेटिजनस्य सम्पर्कं कृतवान्, सः च अतीव शान्ततया मम समक्षं समग्रं घटनां वर्णितवान् ।, मया तस्मै सुझावः दत्तः यत् किलिमा प्रथमं होटेलस्य व्यवस्थां करोतु, प्रथमं तत्र तिष्ठतु, श्वः अन्यविषयेषु चर्चां करोतु इति।