समाचारं

पेरिस्-नगरस्य "आयरन लेडी" इति एफिल-गोपुरम्

2024-10-06

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

पेरिस् सिंहः : पेरिस्-नगरस्य "आयरन लेडी" एफिल-गोपुरम्

पेरिस् सिंहः : पेरिस्-नगरस्य "आयरन लेडी" एफिल-गोपुरम्

पेरिस्-नगरे सर्वत्र दृश्यमानं विशालं गोपुरम्

एफिल-गोपुरं फ्रांस्-देशस्य पेरिस्-नगरस्य चॅम्प-डी-मार्स्-इत्यत्र स्थितम् अस्ति

एफिल-गोपुरस्य (फ्रेञ्च्-भाषायां: la tour eiffel) नामकरणं सेतु-इञ्जिनीयरस्य gustave eiffel-इत्यस्य नामधेयेन अभवत् यः अस्य डिजाइनं कृतवान् ।

लियो पेरिस् : एफिल-गोपुरः १८८९ तमे वर्षे पेरिस्-देशस्य चॅम्प-डी-मार्स्-इत्यत्र निर्मितः खोखला-संरचना-गोपुरः अस्ति, यस्य ऊर्ध्वता २४ मीटर् अस्ति, कुल-उच्चता च ३२४ मीटर् अस्ति आकर्षणं फ्रान्स-पेरिस्-देशयोः प्रमुखं प्रतीकं च ।

एफिल-गोपुरस्य नवीनं अद्वितीयं च डिजाइनं वर्तते, तस्य निश्चयः १५ लक्षं कीलकेन भवति इति कथ्यते यत् भूमौ केवलं कुर्सीयां उपविष्टस्य व्यक्तिस्य इव प्रबलः भवति गोपुरस्य चतुर्णां पार्श्वेषु ७२ वैज्ञानिकानां नामानि उत्कीर्णानि सन्ति, ये सर्वे गोपुरस्य विनाशात् रक्षणार्थं संशोधनं कुर्वन्ति