2024-10-06
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
वित्तीय समाचार एजेन्सी, 6 अक्टूबर (सम्पादक झाओ हाओ)मीडिया-समाचारस्य अनुसारं विषये परिचिताः जनाः अवदन् यत् टेन्सेण्ट् होल्डिङ्ग्स् तथा गुइलेमोट्-परिवारः संयुक्तरूपेण फ्रेंच-गेमिंग्-कम्पनीं उबिसॉफ्ट-इण्टरटेन्मेण्ट्-इत्यस्य अधिग्रहणं कृत्वा निजीकरणस्य विकल्पं विचारयति
ubisoft इति एकः गेम-निर्माण-प्रकाशन-वितरण-कम्पनी अस्ति यस्य मुख्यालयः फ्रान्स्-देशे अस्ति, यस्याः स्थापना गुइलेमोट्-परिवारेण कृता अस्ति । ubisoft इत्यस्य "assassin's creed" इति श्रृङ्खला वैश्विक aaa गेम्स् इत्यस्य प्रतिनिधिषु अन्यतमः अस्ति अन्येषु कार्येषु "rayman", "prince of persia", इत्यादयः सन्ति ।
ubisoft इति एकः गेम-निर्माण-प्रकाशन-वितरण-कम्पनी अस्ति यस्य मुख्यालयः फ्रान्स्-देशे अस्ति, यस्याः स्थापना गुइलेमोट्-परिवारेण कृता अस्ति । ubisoft इत्यस्य "assassin's creed" इति श्रृङ्खला वैश्विक aaa गेम्स् इत्यस्य प्रतिनिधिषु अन्यतमः अस्ति अन्येषु कार्येषु "rayman", "prince of persia", इत्यादयः सन्ति ।
tencent तथा guillemot brothers ltd. च ubisoft इत्यस्य स्थिरीकरणस्य मूल्यं वर्धयितुं च उपायान् अन्वेष्टुं सल्लाहकारैः सह चर्चां कुर्वतः इति विषये परिचिताः जनाः अवदन् यत् एकः विकल्पः अस्ति यत् ubisoft इत्यस्य निजीरूपेण ग्रहणं करणीयम्।
विकल्पः अद्यापि प्रारम्भिकपदे एव अस्ति, अन्ततः तस्य परिणामः सौदाः भविष्यति वा इति अनिश्चितम् इति जनाः अवदन्। तदतिरिक्तं टेन्सेण्ट्, गिलिमोट्-परिवारः च अन्येषां विकल्पानां विषये अपि विचारं कुर्वतः सन्ति ।
एतया वार्तायां प्रभावितः यूबिसॉफ्ट्, यः फ्रान्सदेशे सूचीकृतः अस्ति, सः शुक्रवासरे ३३.५२% अधिकं बन्दः अभवत्, यत् १९९६ तमे वर्षे स्टॉकस्य आईपीओ इत्यस्य अनन्तरं बृहत्तमं एकदिवसीयवृद्धिः आसीत् अस्य अभावेऽपि अद्यपर्यन्तं वर्षे प्रायः ४०% न्यूनीकृतः अस्ति, तथा च कम्पनीयाः नवीनतमं कुलविपण्यमूल्यं २.०३ अब्ज अमेरिकीडॉलर् अस्ति ।