समाचारं

जनमुक्तिसेनायाः ट्रम्पकार्डं रेड एरो १२, रेड एरो १६ च क्षेपणानि कियत् शक्तिशालिनः सन्ति?

2024-10-06

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

आधुनिकयुद्धस्य मञ्चे सैन्यशस्त्राणां बलं विशेषतया महत्त्वपूर्णं भवति, विशेषतः पीएलए सेनायाः बलस्य अर्थः अस्माकं सेनायाः बलम् अपि आधुनिकयुद्धस्य जटिलमञ्चे पीएलए सेना the country's great इति रूपेण स्टील वाल, तस्य उपकरणानां आधुनिकीकरणं, युद्धप्रभावशीलतासुधारः च सर्वदा राष्ट्रियसुरक्षायाः महत्त्वपूर्णः आधारशिला एव अस्ति ।

प्रौद्योगिक्याः तीव्रविकासेन सह अस्माकं देशस्य सेनासाधनानाम् उन्नयनम् अपि अनिवार्यप्रवृत्तिः अभवत् तेषु रेड एरो १२, रेड एरो १६ च क्षेपणास्त्रश्रृङ्खलायाः उत्कृष्टाः ऐस् मॉडल् सन्ति अस्माकं देशस्य सैन्य-उद्योगे, परन्तु सैन्य-उद्योगे अपि सुधारं करोति ।

अतः ते कियत् शक्तिशालिनः सन्ति ?

रेड एरो १२ क्षेपणास्त्रस्य कुलभारः २२ किलोग्रामः, अधिकतमं व्याप्तिः ४,००० मीटर् च अस्ति । चीनीयसेनायाः टङ्कविरोधीक्षेपणास्त्रेषु अयं क्षेपणास्त्रः अग्रणी अस्ति ।