2024-10-06
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
राष्ट्रीयदिवसस्य अवकाशस्य समये किङ्गहाई "सरकारीमार्गदर्शनं, विपण्यसञ्चालनं, उद्यमानाम् लाभं जनयति च जनानां लाभं च" इति सिद्धान्तस्य पालनम् अकरोत्, भौतिकखुदरा, खानपानं, वाहनम्, गृहसाजसज्जा, गृहोपकरणं च इत्यादिषु प्रमुखक्षेत्रेषु ध्यानं दत्तवान्, विविधानि च आयोजनं कृतवान् उपभोगप्रवर्धनक्रियाकलापानाम् रूपाणि प्रभावीरूपेण बाजारस्य आपूर्तिं सुनिश्चित्य . वाणिज्यमन्त्रालयस्य व्यावसायिकव्यवस्थायाः एकीकृतमञ्चनिरीक्षणस्य अनुसारं उत्सवात् पूर्वं चतुर्दिनेषु प्रान्ते ७७ प्रमुखनिरीक्षिताः खुदराकम्पनयः १६३.८१२९ मिलियनयुआन् विक्रयं प्राप्तवन्तः, १९ प्रमुखनिरीक्षितभोजनकम्पनीनां परिचालनआयः च आसीत् ३.१७७१ मिलियन युआन् ।
उपभोक्तृवाउचराः आर्थिकजीवनशक्तिं उत्तेजयन्ति
अक्टोबर् ४ दिनाङ्के शीनिङ्ग्-नगरस्य एकस्मिन् विद्युत्-उपकरण-भण्डारे, संवाददाता दृष्टवान् यत् राष्ट्रिय-दिवसस्य प्रचार-व्यापार-चिह्नानि अतीव दृष्टि-आकर्षकानि आसन् . विक्रेता पत्रकारैः अवदत् यत् उपभोक्तारः पञ्जीकरणं कृत्वा unionpay app इत्यत्र लॉग इनं कुर्वन्ति, मुखपृष्ठे "qingqin u benefit" - "trade old qingqin u benefit" इति पृष्ठे क्लिक् कुर्वन्ति, तदनुरूपस्य गतिविधिक्षेत्रस्य माध्यमेन अनुदानार्थं आवेदनं कर्तुं च पञ्जीकरणं कुर्वन्ति उपभोक्तृणा प्रदत्ता सूचना अनुमोदिता भवति, तदनुरूपं अनुदानं प्राप्तुं शक्यते।
"मम गृहे बहवः उपकरणानि सन्ति येषां उपयोगः दशवर्षाधिकं यावत् अस्ति। अहं न जानामि यत् यदि अहं पुनः तानि क्रेतुं इच्छामि तर्हि पुरातनानि किं कर्तव्यम्, अतः अहं केवलं ताभिः सह संतोषं करोमि। किञ्चित्कालपूर्वं, अहं कस्यचित् वचनं श्रुतवान् यत् उपकरणानां विनिमयः नूतनानां कृते कर्तुं शक्यते इति मया विश्वासः नासीत्, अतः अहं विक्रेतुः पाठितप्रक्रियानुसारं अनुदानार्थं आवेदनं कृतवान्, तत् च मम बैंककार्डे एव स्थापितं मासस्य अन्ते पुरातनं धूपपात्रं अपि मम द्वारे संगृहीतम् आसीत् गतदिनेषु राष्ट्रियदिवसस्य छूटस्य लाभं गृहीत्वा अहं गृहे सर्वाणि शीतलकानि टीवी च हर्तुं योजनां कृतवान् वास्तवं सुविधाजनकं किफायती च।" नागरिकः झाङ्ग ज़्युयिङ्ग् जिआओडियनभवने स्वस्य प्रियं गृहोपकरणं चयनं कुर्वती आसीत्, क्रेतुं आगतानां बहवः जनानां च तस्याः समानः विचारः आसीत्