समाचारं

देशस्य सुदृढीकरणाय नूतनयात्रायां अग्रे प्रयत्नम्

2024-10-06

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

तियानजिन्-नगरस्य जीफाङ्ग-उत्तर-मार्गे चलन् उभयतः असंख्याभिः पाश्चात्य-भवनैः चकाचौंधः भविष्यति वित्तीयसंस्थाः अपि अस्य "प्राच्य"रूपं दत्तवन्तः ।
चीनस्य स्थानीयवित्तीयउद्योगस्य तीव्रविकासेन सह जीफाङ्ग उत्तरमार्गः कालस्य बप्तिस्माम् अनुभवितवान् अस्ति तथा च तियानजिन् वित्तीयक्षेत्रस्य प्रतिरूपः अभवत् अद्य बीजिंग-तियानजिन्-हेबेई समन्वितविकासरणनीत्यां तियान्जिन् इति बन्दरगाहनगरं "वित्तीयनवाचारसञ्चालनप्रदर्शनक्षेत्रं" ("वित्तीयनवाचारक्षेत्रं" इति उच्यते) समावेशयितुं पदं दत्तम् अस्ति निरन्तरं गहनविकासस्य माध्यमेन तियानजिन्-वित्तीय-उद्योगस्य वास्तविक-अर्थव्यवस्थायाः सेवां कर्तुं क्षमता निरन्तरं वर्धते, नवीनतां व्यावहारिकतां च अनुसृत्य वित्तीय-नवीनीकरणस्य मार्गः निरन्तरं विस्तृतः भवति
तियानकाई पार्कस्य तियानकाई प्लाजा इत्यस्य सम्मेलनकक्षे तियानजिन् विज्ञानप्रौद्योगिकीविश्वविद्यालयस्य छात्राः ये "तियानकाई कप" जिन्मेन् राष्ट्रियमहाविद्यालयस्य छात्रबुद्धिमानप्रौद्योगिकीनवाचारस्य उद्यमशीलतायाश्च चुनौतीयां भागं गृहीतवन्तः। सिन्हुआ न्यूज एजेन्सी रिपोर्टर झाओ ज़िशुओ इत्यस्य चित्रम्प्रौद्योगिकी नवीनता अवरोधस्य समाधानं कथं करणीयम् ?
तियानकाई उच्चशिक्षाविज्ञानं नवीनता उद्याने स्थिते तियानजिन् सस्टेनेबल न्यू मटेरियल्स् कम्पनी लिमिटेड् इत्यस्मिन् दुग्धवत् श्वेतजेलस्य एकः जारः रिपोर्टरस्य ध्यानं आकर्षितवान्। एतत् कम्पनीयाः प्रमुखं उत्पादं नैनोसेलुलोज् इति खाद्यसंरक्षणादिक्षेत्रेषु उपयुज्यते ।
"एकवर्षात् न्यूनेन समये अस्माकं वैज्ञानिकसंशोधनपरिणामानां औद्योगिकीकरणं जातम्, अतः वयं तियन्काई पार्क् इत्यस्मिन् आईपीओ-कम्पनीनां प्रथमसमूहेषु भवितुं आशास्महे" इति कम्पनीयाः अध्यक्षः लियू चाओहुई अवदत्
वैज्ञानिकसंशोधनपरिणामानां प्रयोगशालातः उत्पादनपङ्क्तौ गन्तुं तेषां आर्थिकबाधां अतितर्तव्यं, लियू चाओहुइ इत्यनेन च एतत् गभीरं अनुभूतम् न बहुकालपूर्वं चतुर्णां बङ्कानां कृते २२ मिलियन युआन् ऋणं प्राप्तवती । अद्यत्वे कम्पनी ५ मिलियन युआन् अधिकं आदेशं धारयति, वर्षस्य अन्ते यावत् एषा संख्या २ कोटि युआन् अधिका भविष्यति इति अपेक्षा अस्ति ।
प्रौद्योगिकी-नवाचारस्य स्रोतः इति नाम्ना गतवर्षस्य मे-मासे एव स्थापितं तियानकाई-उद्यानं वित्तीयसेवासु नूतन-उत्पादकतायां "प्रशिक्षण-स्थलम्" अभवत् एकवर्षात् अधिके काले अत्र ७ बङ्कैः विज्ञान-प्रौद्योगिकी-नवीनीकरण-संस्थाः स्थापिताः, ११३ वित्तीय-संस्थाः तियानकाई-उद्यानेन सह अनुबन्धं कृतवन्तः, अत्र ७.७ अरब-युआन्-अधिकस्य कुल-परिमाणेन ११ निधिः स्थापिताः अस्मिन् वर्षे प्रथमार्धे तियानकाइयुआन-उद्यमानां निवेशस्य वित्तपोषणस्य च राशिः ९० कोटि-युआन्-अधिका अभवत् ।
वित्तीय "जीवितजलम्" वैज्ञानिक-प्रौद्योगिकी-नवीनीकरणस्य "नवीन-अङ्कुरानाम्" सिञ्चनं करोति, यत् नीतिमार्गदर्शनात् पृथक् कर्तुं न शक्यते । प्रौद्योगिकीकम्पनीनां वित्तपोषणवेदनाबिन्दुषु केन्द्रीकृत्य तियानजिन् "प्रौद्योगिकी-उद्योग-वित्तस्य" नूतनचक्रपायलटस्य आरम्भे अग्रणीः अभवत्, "शतशः संस्थाः, शतशः अरबवित्तपोषणं, दशसहस्राणां सेवां च कृतवान् उद्यमानाम्" "शतशः दशकोटि" विशेषकार्याणां वैज्ञानिकप्रौद्योगिकीवित्तीयक्षमतासु सुधारं कर्तुं, तथा च प्रौद्योगिकी-आधारितलघुमध्यम-आकारस्य उद्यमानाम् साधारणवृद्धेः समर्थनार्थं वित्तीययोजनां कार्यान्वितवान्, "मेजबानबैङ्क" प्रणालीं स्थापयति स्म विज्ञान-प्रौद्योगिकी-उद्यानेषु वित्तीयसेवानां कृते, प्रौद्योगिकी-आधारित-लघु-परिमाण-पुनर्ऋणानां कृते ५ अरब-युआन्-रूप्यकाणां पृथक् प्राथमिकता-कोटा निर्धारयितुं, प्रौद्योगिकी-आधारित-उद्यमानां कृते विविधाः रिले-सेवाः च प्रदातुं वित्तीयसंस्थानां मार्गदर्शनं कुर्वन्तु
तियानजिन् वित्तीयनिरीक्षण ब्यूरो इत्यस्य निदेशकः झाओ युलोङ्गः अवदत् यत् "प्रौद्योगिकी-उद्योग-वित्तस्य" नूतनचक्रस्य पायलट्-प्रयोगात् आरभ्य तियानजिन् "चत्वारि सूचीः" स्थापिताः, अर्थात् प्रौद्योगिकी-नवाचार-उद्यमानां सूची, उत्पादानाम् सूची वित्तीयसंस्थाः, निवेशसंस्थानां सूची, तथा च विभेदितप्रबन्धनस्य सूची, प्रमुखाः वित्तीयसंस्थाः तियानजिन्-नगरस्य प्रमुख-औद्योगिकशृङ्खलासु निकटतया ध्यानं ददति, विज्ञान-प्रौद्योगिक्याः माध्यमेन आत्मनिर्भरतायां आत्मनिर्भरतायां च केन्द्रीभवन्ति, "1+n" पायलट्-निर्माणं च कुर्वन्ति "प्रौद्योगिकी-उद्योग-वित्त" इत्यस्य सद्गुणयुक्तं चक्रं प्रवर्धयितुं तियानकाई-उद्यानं मूलरूपेण विकिरणक्षेत्रं भवति ।
तथ्याङ्कानि दर्शयन्ति यत् अस्य वर्षस्य प्रथमार्धपर्यन्तं तियानजिन्-नगरस्य बैंक-संस्थाभिः विभिन्नेभ्यः वैज्ञानिक-प्रौद्योगिकी-नवाचार-उद्यमेभ्यः कुल-२४३.१ अरब-युआन्-रूप्यकाणां ऋण-शेषः जारीकृतः, अस्मिन् वर्षे प्रथमार्धे ऋण-ऋणानां भागः ५१% अभवत् तियानजिन् इत्यस्मिन् बीमासंस्थाः ३०२ अरब युआन् मूल्यस्य वैज्ञानिक-प्रौद्योगिकी-नवाचार-उद्यमानां कृते बीमा-संरक्षणं प्रदत्तवन्तः ।
तियानजिन् अन्तर्राष्ट्रीयनौकायानभवने चीनस्य बैंकस्य तियानजिन् शाखायाः कर्मचारीः एकस्य जहाजयानसङ्घस्य कर्मचारिभ्यः जहाजयानवित्तीयनिपटानयोजनायाः परिचयं कर्तुं आगतवन्तः छायाचित्रं सिन्हुआ न्यूज एजेन्सी संवाददाता सन फन्युएअद्वितीयलाभाः कथं विकसितव्याः ?
१९ सितम्बर् दिनाङ्के पूर्णतया यात्रिकाणां भारितं विमानं cz3539 इति विमानं गुआङ्गझौ-बैयुन्-अन्तर्राष्ट्रीयविमानस्थानकात् उड्डीयत, एतत् चीन-दक्षिण-विमानसेवायाः प्रथमं c919-विमानम् आसीत् यत् व्यावसायिक-सञ्चालने स्थापितं, तथा च एतत् प्रथमं c919-विमानम् आसीत् यत् तियानजिन्-नगरे पट्टे गृहीतम् आसीत् डोंगजियांग व्यापक मुक्त व्यापार क्षेत्र।
विश्वस्य द्वितीयं बृहत्तमं विमानपट्टे समागमस्थानं इति नाम्ना डोङ्गजियाङ्गः c919 बृहत् विमानस्य वितरणात् आरभ्य विमानपट्टे क्षेत्रे स्वस्य लाभस्य पूर्णं क्रीडां दत्तवान्, चीनविपणनसमित्याः वाणिज्यिकविमाननिगमेन सह सहकारीकार्यतन्त्रं स्थापितवान्, विशेषाध्ययनं च कृतवान् घरेलुबृहत्विमानानाम् पट्टे समर्थनार्थं नीतयः घरेलुबृहत्विमानानाम् "उड्डयनं" अनुसृत्य।
"आगामिषु वर्षत्रयेषु डोङ्गजियाङ्गः विशेषनिधिं निवेशयिष्यति यत् अधिकानि पट्टेदारीकम्पनयः घरेलुबृहत्विमानपट्टेव्यापारे भागं ग्रहीतुं आकर्षयिष्यति, तथा च घरेलुबृहत्विमानानाम् वैश्विकविमानविपण्यं प्रति 'उड्डयनं' कर्तुं प्रचारयिष्यति। डोंगजियांग व्यापक मुक्त क्षेत्र प्रबन्धन समिति के निदेशक . अधुना यावत् १० पट्टेदारीकम्पनयः डोङ्गजियाङ्गद्वारा ५० तः अधिकानां घरेलुविमानानाम् (एआरजे२१, सी९१९ च सहितम्) पट्टे वितरणं च सम्पन्नवन्तः
वित्तीयपट्टे तियानजिन् जिन्चुआङ्ग मण्डलस्य स्वर्णव्यापारपत्रम् अस्ति । अस्मिन् वर्षे जूनमासस्य अन्ते तियानजिन्-पट्टे-कम्पनीनां कुलसम्पत्तयः प्रायः २.२ खरब-युआन्-रूप्यकाणि आसीत्, तथा च विमानस्य, जहाजानां, अपतटीय-मञ्चानां च पट्टे-निष्कासनेन सह सम्बद्धः व्यापार-परिमाणः राष्ट्रिय-कुलस्य ७०% अधिकं भागं कृतवान् .
विश्वस्तरीयस्य राष्ट्रियपट्टे नवीनताप्रदर्शनक्षेत्रस्य निर्माणस्य लक्ष्यं लक्ष्यं कृत्वा तियानजिन् सदैव पट्टे नवीनतायाः मार्गे सशक्तं प्रगतिम् अकरोत् देशस्य प्रथमः अपतटीय-इञ्जिन-वित्तीय-पट्टेदारी-व्यापारः, "तियानजिन्-राजधानी" + "तियान्जिन्-नगरे निर्मितः" इत्यस्य प्रथमः निर्यात-पट्टेदारी-जहाजः... अनेकाः "प्रथम-आदेशाः" मुकुटाः तियानजिन्-पट्टिका-उद्योगे अभिनव-जीवन्ततां प्रविष्टवन्तः
एतानि "प्रथमानि एकल" सफलतानि वित्तीयसुधारं नवीनतां च वर्धयितुं तियानजिन्-संस्थायाः निरन्तरप्रयत्नात् अविभाज्यम् अस्ति । सीमापारवित्तं उदाहरणरूपेण गृहीत्वा, अन्तिमेषु वर्षेषु चीनस्य जनबैङ्कस्य तियानजिन्-शाखा अन्तर्राष्ट्रीय-उच्च-मानक-आर्थिक-व्यापार-नियमैः सह सक्रियरूपेण सङ्गतिं कृतवती, विदेशीय-विनिमयस्य, सीमापार-वित्तीयस्य च गुणवत्तायां दक्षतायां च सुधारं निरन्तरं कृतवती अस्ति सेवासु, सुधारात्, उद्घाटनात्, व्यवस्थाभ्यः च लाभांशं दर्शयति स्म ।
"तियानजिन् मुक्तव्यापार-पायलट्-क्षेत्रे वित्तीयसुधारं नवीनतां च निरन्तरं गभीरं करोति, तथा च वित्तीयसंस्थाः वास्तविक-अर्थव्यवस्थायाः आवश्यकतानां आधारेण नूतनानि व्यावहारिकाणि च उपायानि कल्पयितुं प्रोत्साहयति, समर्थनं च करोति। विगत-9 वर्षेषु कुलम् 161 वित्तीय-उपायाः नवीनताप्रकरणाः प्रारब्धाः सन्ति अग्रिमे चरणे तियानजिन् मुक्तव्यापाराय पूर्णं क्रीडां दास्यति पायलटक्षेत्रं वित्तीयसुधारस्य नवीनतायाः च 'परीक्षणक्षेत्रस्य' रूपेण कार्यं करोति, तथा च वास्तविक अर्थव्यवस्थायाः सेवायै वित्तीयनवाचारस्य अधिकपरिणामानां निर्माणार्थं प्रयतते ," इति तियानजिन् स्थानीयवित्तीयप्रशासनब्यूरो इत्यस्य निदेशकः लियू हुइजी अवदत् ।
नागरिकाः तियानजिन्-नगरस्य ८० क्रमाङ्कस्य जीइफाङ्ग-उत्तरमार्गे स्थितस्य बैंक् आफ् चाइना-सङ्ग्रहालयस्य समीपं गच्छन्ति । छायाचित्रं सिन्हुआ न्यूज एजेन्सी संवाददाता सन फन्युएऐतिहासिकसंपत्तिः कथं “नवीनः” अस्ति ?
इष्टकाभिः, पाषाणैः च पक्के जीएफाङ्ग् उत्तरमार्गः तियानजिन्-नगरस्य केन्द्रमार्गेषु अन्यतमः अस्ति । १८८१ तमे वर्षे ब्रिटिश-एचएसबीसी-बैङ्कस्य तियानजिन्-शाखायाः निर्माणेन जीफाङ्ग-उत्तरमार्गे विभिन्नैः देशैः बङ्कानां उद्घाटनस्य आरम्भः अभवत् । तस्मिन् समये प्रमुखाः अन्तर्राष्ट्रीयबैङ्काः अत्र एकत्रिताः भूत्वा चीनस्य स्थानीयवित्तीयउद्योगस्य तीव्रवृद्धिं जनयन्ति स्म । अतः जीफाङ्ग उत्तरमार्गः "पूर्वस्य भित्तिमार्गः" इति प्रसिद्धः आसीत्, तस्मिन् समये चीनदेशस्य वित्तीयसंस्थानां महत्त्वपूर्णसमागमस्थानेषु अन्यतमः आसीत्
जीफाङ्ग उत्तरमार्गे स्थितं तियानजिन् डाकसङ्ग्रहालयं तस्य समयस्य वैभवस्य साक्षी अस्ति । प्रदर्शनीभवने काचमन्त्रिमण्डलेषु बीमानिक्षेपप्रमाणपत्राणि, व्यापारदस्तावेजानि च इत्यादीनि ऐतिहासिकसामग्रीणि इतिहासस्य एकशताब्दं व्याप्नुवन्ति । "एतत् आधुनिककाले चीनस्य डाकबचतानां अन्येषां वित्तीयव्यापाराणां च आरम्भबिन्दुः अस्ति, तथा च एतत् 'ओरिएंटल वालस्ट्रीट्' इत्यस्य विकासस्य प्रतिरूपम् अपि अस्ति।
डाकसङ्ग्रहालयात् न दूरं चीनजीवनवित्तीयकेन्द्रं (तियानजिन्) अस्ति पुरातनभवनानि गगनचुंबीभवनानि च विशेषतया सामञ्जस्यपूर्णरीत्या परस्परं पूरकं भवन्ति । लॉबी-मध्ये प्रविश्य नवमीटर्-दीर्घं विशालं तैलचित्रं "सेण्टेनियल फाइनेन्शियल स्ट्रीट्" इति दृष्टिः आकर्षयति । "इदं न केवलं वित्तीयसंसाधनसङ्ग्रहकेन्द्रम्, अपितु सांस्कृतिकसङ्ग्रहकेन्द्रम् अपि अस्ति।"
तियानजिन् हेपिङ्ग-जिल्ला-पक्ष-समितेः सचिवः याओ जियान्जुन् इत्यनेन उक्तं यत् तियानजिन् हेपिङ्ग्-मण्डलं "वित्तीयशान्ति" इत्यस्य कार्यात्मक-स्थापनत्वेन प्रसिद्धम् अस्ति, तथा च जिन्चुआङ्ग-मण्डलस्य महत्त्वपूर्णक्षेत्रेषु अन्यतमम् - वित्तीय-ऐतिहासिक-सांस्कृतिक-मण्डलम् अत्रैव स्थितम् अस्ति अन्तिमेषु वर्षेषु हेपिङ्ग-मण्डलेन सम्पत्ति-पुनर्जीवनं त्वरितम् अभवत्, जीफाङ्ग-उत्तर-मार्गे वित्तीय-संस्थानां एकाग्रतां प्रवर्धितम्, वित्त-संस्कृतेः, व्यापारस्य, पर्यटनस्य च एकीकृत-विकासस्य प्रचारः कृतः, वास्तविक-अर्थव्यवस्थायाः च सेवा कृता अद्यत्वे हेपिङ्ग्-मण्डले विभिन्नप्रकारस्य ५५० तः अधिकाः वित्तीयसंस्थाः सन्ति, क्षेत्रीय-अर्थव्यवस्थायाः प्रायः एकतृतीयभागः वित्तीय-उद्योगः अस्ति
गतवर्षस्य अन्ते तियानजिन् इत्यनेन "वित्तीय नवीनतासञ्चालनस्य निर्माणस्य अग्रे प्रवर्धनस्य योजना" जारीकृता, यत्र प्रस्तावः कृतः यत् वित्तीय-उद्योगस्य अतिरिक्तमूल्यं आगामिषु पञ्चषु ​​वर्षेषु क्षेत्रीय-उत्पादस्य प्रायः १५% भागं भविष्यति, तथा समग्रं पट्टेदारीसम्पत्त्याः परिमाणं २.७ खरब युआन् यावत् भविष्यति। बहुकालपूर्वं चीनस्य जनबैङ्कः अन्ये चत्वारः विभागाः च संयुक्तरूपेण तियानजिन् नगरपालिकायाः ​​जनसर्वकारेण सह मिलित्वा "तियानजिन्-नगरे उच्चगुणवत्तायुक्तविकासस्य विषये रायाः" जारीकृतवन्तः, येन वास्तविकधनेन अभिनवविकासं प्रोत्साहयितुं १८ नवीनाः उपायाः अपि प्रकाशिताः .
"वयं नगरस्य वित्तीय-उद्योग-विकास-नीति-व्यवस्थायां अधिकं सुधारं करिष्यामः, जिन्चुआङ्ग-मण्डलस्य विकिरणीय-अग्रणी-भूमिकायाः ​​वर्धनं करिष्यामः, चीनीय-लक्षणैः सह वित्तीय-विकासस्य मार्गं गभीरं कर्तुं ठोसरूपेण च तियान्जिन्-महोदयस्य वित्तीय-शक्तिं योगदानं करिष्यामः, वित्तीय-शक्तेः निर्माणे त्वरिततां च करिष्यामः |. लियू हुइजी इत्यनेन उक्तम्। (संवाददाता गुओ फाङ्गडा तथा ली टिङ्गः)
प्रतिवेदन/प्रतिक्रिया