अङ्कीयभविष्यस्य रक्षणार्थं मिलित्वा सुरक्षारेखां निर्मायताम्
2024-10-06
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
सूचनाप्रौद्योगिक्याः तीव्रविकासेन, अन्तर्जालस्य व्यापकलोकप्रियतायाः च कारणेन अन्तर्जालजीवनं जनजीवनस्य नूतनं क्षेत्रं जातम् । परन्तु साइबरस्पेस् इत्यस्य मुक्तता, अनामता च अवैधक्रियाकलापानाम्, गोपनीयता-लीक-करणस्य, आँकडा-चोरी इत्यादीनां घटनानां प्रजननभूमिं अपि प्रददाति, येन राष्ट्रिय-सुरक्षा, सामाजिक-व्यवस्था, व्यक्तिगत-अधिकार-हित-योः च गम्भीरः खतरा भवति अद्यैव २०२४ तमस्य वर्षस्य राष्ट्रियसाइबरसुरक्षाप्रचारसप्ताहस्य आरम्भः राष्ट्रव्यापिरूपेण कृतः यत् तेषां साइबरसुरक्षायाः प्रकृतौ बलं दत्तुं, साइबरसुरक्षाज्ञानं लोकप्रियं कर्तुं, सार्वजनिकसाइबरसुरक्षाजागरूकतां वर्धयितुं च कृतम्
अङ्कीययुगे साइबरसुरक्षा राष्ट्रियसुरक्षायाः महत्त्वपूर्णः भागः अभवत् । साइबरस्पेस् इत्यस्य स्थिरता, सुरक्षा च देशस्य राजनैतिकस्थिरतायाः, आर्थिकविकासस्य, सामाजिकव्यवस्थायाः च प्रत्यक्षतया सम्बद्धा अस्ति । अतः जालसुरक्षानिर्माणं सुदृढं करणं, साइबरस्पेस् मध्ये देशस्य रक्षाक्षमतासु सुधारं, आपत्कालीनप्रतिक्रियावेगं च राष्ट्रियसुरक्षां सामाजिकस्थिरतां च निर्वाहयितुम् अपरिहार्याः आवश्यकताः सन्ति
"साइबरसुरक्षा जनानां कृते अस्ति, साइबरसुरक्षा च जनानां उपरि निर्भरं भवति" इति विषयः संजालसुरक्षायाः मूलसंकल्पनाम् - जनानां स्वभावं - प्रकाशयति साइबरसुरक्षा न केवलं जनानां हितस्य रक्षणार्थं भवति, अपितु जनानां सहभागितायाः, संयुक्तप्रयत्नस्य च उपरि अवलम्बते । सर्वकाराः, उद्यमाः, सामाजिकसङ्गठनानि, प्रत्येकं नेटिजनं च जालसुरक्षायाः रक्षकाः भूत्वा संयुक्तरूपेण सुरक्षितं, स्वस्थं, व्यवस्थितं च संजालवातावरणं निर्मातव्यम्।
अधिकाधिकजटिलजालधमकीनां सम्मुखे जालजोखिमनिवारणं जालसुरक्षाकार्यस्य सर्वोच्चप्राथमिकता अभवत् । एतदर्थं प्रौद्योगिकी, कानून, शिक्षा इत्यादिभ्यः बहुस्तरात् व्यापकं जालसुरक्षाबाधां निर्मातुं आवश्यकम् अस्ति । तकनीकीरूपेण, प्रौद्योगिकी-नवाचारं प्रोत्साहयितुं, संजाल-सुरक्षा-प्रौद्योगिकी-अनुसन्धान-विकासे निवेशं वर्धयितुं, अभिनव-उद्यमानां विकासाय समर्थनं कर्तुं, तथा च संजाल-सुरक्षा-क्षेत्रे मम देशस्य मूल-प्रतिस्पर्धां कानूनीरूपेण वर्धयितुं, कानून-विधान-सुधारं कर्तुं, संजाल-सुरक्षा-कायदानानां स्थापनां कर्तुं, सुधारं कर्तुं च तथा नियमनव्यवस्था, साइबरस्पेस् मध्ये व्यवहारस्य मानदण्डान् कानूनीदायित्वं च स्पष्टीकर्तुं, साइबरसुरक्षाशिक्षायाः सुदृढीकरणं, राष्ट्रियशिक्षाव्यवस्थायां साइबरसुरक्षाशिक्षायाः समावेशः, तथा च नागरिकानां साइबरसुरक्षाजागरूकतायाः अल्पवयसा एव संवर्धनं करणीयम्। तदतिरिक्तं अन्तर्राष्ट्रीयसहकार्यं प्रवर्धयितुं, साइबरसुरक्षाक्षेत्रे अन्यैः देशैः सह आदानप्रदानं सहकार्यं च सुदृढं कर्तुं, पारराष्ट्रीयसाइबरअपराधानां संयुक्तरूपेण प्रतिक्रियां दातुं, वैश्विकसाइबरक्षेत्रे शान्तिसुरक्षां च निर्वाहयितुम्।
२०२४ तमे वर्षे राष्ट्रियसाइबरसुरक्षाजागरूकतासप्ताहः महतीं महत्त्वस्य आयोजनम् अस्ति । न केवलं जालसुरक्षाज्ञानं लोकप्रियं कर्तुं कार्यं, अपितु जनानां हृदयस्य, उत्तरदायित्वस्य, भविष्यस्य च विषये गहनः संवादः अपि अस्ति । वयं साकं हस्तेन गच्छामः, "जनानाम् कृते साइबरसुरक्षा, तथा च जालसुरक्षा जनानां उपरि निर्भरं" इति अवधारणां व्यावहारिककार्यैः कार्यान्वयामः, संयुक्तरूपेण च नूतनस्य डिजिटलजगत् रक्षामः |. (लि चेन्) ९.