समाचारं

सीआईसीसी : राष्ट्रदिवसस्य अवकाशस्य समये सक्रियविदेशीयपूञ्जीकारोबारः प्रवाहरूपेण परिणतः तदनन्तरं प्रवृत्तयः ध्यानस्य अर्हन्ति।

2024-10-05

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

[cicc: राष्ट्रियदिवसस्य अवकाशस्य समये सक्रियविदेशीयपूञ्जीकारोबारस्य प्रवाहरूपेण परिणमस्य अनुवर्तनप्रवृत्तिः ध्यानस्य योग्या अस्ति] वित्तीयसमाचारसंस्था, अक्टोबर् ५ दिनाङ्के, cicc इत्यनेन एकं शोधप्रतिवेदनं प्रकाशितं यत् हाङ्गकाङ्गस्य स्टॉक्स् तथा चीनराजधानीबाजार्स् इत्येतयोः कालखण्डे निरन्तरं उछालः अभवत् अवकाशदिनानि, तथा निष्क्रियविदेशीयपुञ्जस्य आगमनस्य त्वरितता, परन्तु विद्यमानराजधानीयाः अनुपातः बृहत् नास्ति, सक्रियविदेशीयपुञ्जी च प्रवाहरूपेण परिणमति, परन्तु तस्य प्रमाणम् अद्यापि महत्त्वपूर्णं नास्ति सक्रियविदेशीयपुञ्जस्य प्रवृत्तयः ध्यानस्य अर्हन्ति, परन्तु तस्य निरन्तरप्रवाहस्य आवश्यकता अधिका नीतयः अधिकानि च आशावादी अपेक्षाभिः चालितम्। विशेषतः सक्रियः बाह्यपूञ्जीकारोबारः प्रवाहरूपेण परिणमति, परन्तु स्केलः अद्यापि महत्त्वपूर्णः नास्ति । सक्रियविदेशीयपूञ्जी ८०% भागं धारयति, यत् निष्क्रियनिधिभ्यः बहु बृहत् अस्ति, अतः दीर्घकालीनसंस्थागतनिवेशकानां अधिकं महत्त्वपूर्णं प्रतिनिधित्वं च अस्ति अस्मिन् सप्ताहे विदेशेषु सक्रियनिधिषु ए-शेयरेषु १९० मिलियन-अमेरिकीय-डॉलर्-रूप्यकाणां प्रवाहः अभवत्, तथा च अमेरिकी-देशः $120 मिलियन हाङ्गकाङ्ग-स्टॉक्स् तथा एडीआर-मध्ये यद्यपि स्केलः न बृहत्, परन्तु जून-मासस्य अन्ते प्रथमवारं 65 सप्ताहाणां बहिर्वाहस्य अनन्तरं शुद्धप्रवाहरूपेण परिणतम् अस्ति। क्षेत्रीयरूपेण निधिः मुख्यतया चीनदेशे एशियायां च निवेशं करोति, यदा तु उदयमानविपण्येषु विश्वे च निवेशं कुर्वन्तः निधिः अद्यापि न प्रवाहितः । एतत् अस्माकं अनुमानेन सह सम्बद्धम् अस्ति यत् केचन सक्रियनिधयः स्वस्य न्यूनभारविनियोगं न्यूनीकर्तुं बाध्यन्ते येन अत्यधिकं न्यूनप्रदर्शनं न भवति यतः विपण्यं निरन्तरं वर्धते। सक्रियविदेशीयनिवेशस्य अनुवर्तनप्रवृत्तिः ध्यानस्य योग्या अस्ति, परन्तु तस्य निरन्तरप्रवाहस्य अधिकनीतिभिः अधिकैः आशावादीभिः अपेक्षाभिः च चालितस्य आवश्यकता वर्तते।