समाचारं

राष्ट्रीयदत्तांशप्रशासनस्य योजना अस्ति यत् उद्यमदत्तांशराजस्ववितरणतन्त्रे सुधारः करणीयः

2024-10-05

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

मूलशीर्षकं : राष्ट्रीयदत्तांशप्रशासनं उद्यमदत्तांशराजस्ववितरणतन्त्रे सुधारं कर्तुं योजनां करोति
सिन्हुआ न्यूज एजेन्सी, बीजिंग, ५ अक्टोबर् (रिपोर्टरः यान् फुजिंग) राष्ट्रियदत्तांशप्रशासनेन अद्यैव घोषितं यत् सः जनसामान्यतः मतं प्राप्तुं "उद्यमदत्तांशसंसाधनानाम् विकासस्य उपयोगस्य च प्रवर्धनस्य रायस्य" अध्ययनं कृत्वा मसौदां करिष्यति। मतं उद्यमदत्तांशराजस्ववितरणतन्त्रे सुधारं कर्तुं प्रस्तावन्ति तथा च आँकडाउत्पादानाम् सेवानां च उत्पादनं, आपूर्तिं, प्रसारणं, उपयोगं च कर्तुं आँकडामूल्यं निर्मातुं वर्धयितुं च उद्यमानाम् मार्गदर्शनं कुर्वन्ति। आँकडाउत्पादानाम् सेवानां च मूल्यनिर्माणप्रक्रियायां प्रासंगिकसंस्थानां वास्तविकभूमिकायाः ​​आधारेण तेषां योगदानस्य अनुरूपं लाभं प्राप्स्यति।
उत्पादन-सञ्चालन-प्रक्रियायाः कालखण्डे उद्यमैः निर्मिताः वा कानूनानुसारं प्राप्ताः धारिताः च दत्तांशाः उद्यमविकासाय महत्त्वपूर्णः संसाधनः अस्ति । उद्यमदत्तांशसंसाधनानाम् मूल्यं पूर्णतया विमोचयितुं मतं उद्यमदत्तांशअधिकारस्य हितस्य च निर्माणतन्त्रे सुधारं कर्तुं उद्यमदत्तांशअधिकारहितहितस्य च रक्षणतन्त्रे सुधारं कर्तुं प्रस्तावति। उद्यमानाम् वैधाधिकारस्य हितस्य च रक्षणं यथा तेषां कानूनीरूपेण धारितदत्तांशस्य विकासः उपयोगः च, परिचालन-आयः, परिसञ्चरण-व्यवहारः इत्यादयः।
आँकडाशासनक्षमतासु उत्तमं सुधारं कर्तुं मतं उद्यमानाम् आँकडासंसाधनप्रबन्धनप्रणालीनां तन्त्राणां च स्थापनां सुधारणं च कर्तुं प्रोत्साहयन्ति, आँकडाशासनक्षमतामूल्यांकनस्य मानकीकरणं च कुर्वन्ति राष्ट्रीयदत्तांशवर्गीकरणस्य श्रेणीबद्धसंरक्षणप्रणाल्याः आवश्यकताः कार्यान्वितुं पर्याप्तजोखिमनिवारणस्य आधारेण उद्यमाः आँकडानां भिन्नसंवेदनशीलस्तरस्य आँकडासंसाधनपरिदृश्यानां च कृते विभेदितदत्तांशसुरक्षां अनुपालनप्रबन्धनपरिहारं च स्वीकुर्वन्तु, तथा च प्रसंस्करणस्य अनुकूलनं कुर्वन्ति समानप्रकारस्य आँकडा।
आँकडा-सञ्चारस्य उपयोगस्य च दृष्ट्या, मताः विविध-आँकडा-सञ्चारस्य उपयोगस्य च पद्धतीनां अन्वेषणं, आँकडा-दलाली तथा आँकडा-आतिथ्यम् इत्यादीनां नूतनानां व्यावसायिक-स्वरूपानाम्, मॉडलानां च विकासं, आपूर्ति-माङ्ग-मेलनस्य दक्षतायां सुधारं च प्रोत्साहयन्ति सारणीषु आँकडासंसाधनानाम् प्रवेशं मानकीकृत्य, आँकडासंसाधनमूल्यमूल्यांकनसेवाप्रणाल्यां सुधारं कर्तुं उद्यमानाम् मार्गदर्शनं कुर्वन्तु, व्यावसायिकवृद्धिं अभिनवविकासं च प्रवर्धयितुं आधारितदत्तांशसंसाधनीकरणस्य, उत्पादीकरणस्य, मूल्यीकरणस्य, सम्पत्तिकरणस्य च व्यवहार्यमार्गाणां अन्वेषणार्थं उद्यमानाम् समर्थनं कुर्वन्ति
स्रोतः - सिन्हुआ न्यूज एजेन्सी
प्रतिवेदन/प्रतिक्रिया