राष्ट्रीयफुटबॉलदलस्य अधिकारी : वु लेइ, एलन च चोटकारणात् दलेन सह आस्ट्रेलियादेशं गन्तुं असमर्थौ स्तः
2024-10-05
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
१० अक्टोबर् दिनाङ्के राष्ट्रियपदकक्रीडादलः विश्वकपस्य १८ तमस्य दौरस्य तृतीयपरिक्रमे गृहात् दूरं आस्ट्रेलियादेशस्य दलं आव्हानं करिष्यति। आस्ट्रेलियादेशं प्रति गमनात् पूर्वं राष्ट्रियफुटबॉलदलतः आधिकारिकवार्ता आगता यत् पूर्वं चोदितः वु लेइ, एलन, याङ्ग जेक्सियाङ्ग च दलेन सह आस्ट्रेलियादेशं गन्तुं न शक्तवन्तौ
चोटं प्राप्य अपि सः राष्ट्रियपदकक्रीडाप्रशिक्षणसूचौ चयनितः आसीत्, परन्तु अन्ततः दूरक्रीडां त्यक्तवान् ।
२८ सितम्बरदिनाङ्के चीनीयसुपरलीगस्य २७ तमे दौरे शङ्घाई-बन्दरस्य किङ्ग्डाओ-पश्चिमतटस्य विरुद्धं गृहक्रीडायाः समये वु लेइ-इत्यस्य पसलीषु प्रतिद्वन्द्विना आहतः अभवत्, तस्मात् सः क्रीडां निरन्तरं कर्तुं असमर्थः अभवत् प्रत्यक्षतया स्पर्धाक्षेत्रस्य एम्बुलेन्सं स्थले एव परीक्षायै। बन्दरगाहेन निर्गतस्य आधिकारिकस्य चोटसूचनानुसारं वु लेइ इत्यस्य पृष्ठपार्श्वयोः स्पष्टं भङ्गं नासीत्, परन्तु तस्य चोटक्षेत्रे तीव्रवेदना अभवत्, तस्य सह श्वसनस्य किञ्चित् कष्टं च आसीत्, यस्याः अग्रे समीक्षायाः आवश्यकता वर्तते तदतिरिक्तं वृद्धजानुसन्धिक्षतस्य लक्षणं पुनः आगतं । चीनीसुपरलीग्-क्रीडायाः अन्तिम-परिक्रमे शेन्झेन्-झिन्पेङ्गचेङ्ग-दलस्य विरुद्धं भागं गृहीत्वा एलनस्य आन्तरिक-ऊरु-मांसपेशी-चोटः इति पुष्टिः अभवत्
अस्मिन् परिस्थितौ वु लेइ, एलन् च अद्यापि वर्तमानराष्ट्रीयपदकक्रीडाप्रशिक्षणसूचौ चयनितौ आस्ताम्, येन तस्मिन् समये किञ्चित् विवादः अपि उत्पन्नः अक्टोबर्-मासस्य ४ दिनाङ्के राष्ट्रिय-फुटबॉल-दलेन आधिकारिकतया घोषितं यत् चीनीय-राष्ट्रीय-पुरुष-फुटबॉल-दलेन, यः शाङ्घाई-नगरे प्रशिक्षणं प्राप्नोति, सः कार्मिक-समायोजनं कृतवान् अस्पतालस्य परीक्षणस्य निदानस्य च परिणामान् दलस्य चिकित्सादलस्य चिकित्सापुनर्वासस्य अनुशंसया सह संयोजयित्वा राष्ट्रियदलस्य प्रशिक्षककर्मचारिणः निर्णयं कृतवन्तः यत् वु लेई, एलन, याङ्ग जेक्सियाङ्ग च दूरस्थक्रीडासु भागं ग्रहीतुं दलेन सह ऑस्ट्रेलियादेशं न गमिष्यन्ति इति। तस्मिन् एव काले मुख्यप्रशिक्षकः इवान्कोविच् इत्यनेन अतिरिक्तरूपेण झेजियांग् क्लबतः चेङ्ग जिन्, चेङ्गडु चेङ्गडु क्लबतः हू हेटाओ च नियुक्तौ तौ द्वौ अक्टोबर् ५ दिनाङ्के दलेन सह आस्ट्रेलियादेशं गमिष्यन्ति।
पूर्वसाक्षात्कारेषु वू लेइ किं अवदत् ?
अक्टोबर्-मासस्य ४ दिनाङ्के राष्ट्रिय-फुटबॉल-दलस्य आधिकारिक-प्रशिक्षणात् पूर्वं वु लेइ इत्यनेन पुष्टिः कृता आसीत् यत् सः विदेश-क्रीडां त्यक्ष्यति इति । वु लेइ इत्यस्य साक्षात्कारः अपि पार्श्वे एव कृतः । स्वस्य चोटस्य विषये कथयन् वु लेइ अवदत् यत् - "अहं गतदिनानि यावत् विश्रामं कृतवान् अस्मि तथा च वेदना तुल्यकालिकरूपेण प्रबलम् अस्ति। अहं शारीरिकचिकित्सां कृत्वा अद्यकाले जॉगिंग् आरब्धवान्। अहं यथाशीघ्रं स्वस्थः भवितुम् इच्छामि। कठिनं भवितुम् अर्हति ऑस्ट्रेलियादेशे दूरं क्रीडां कर्तुं, परन्तु अहम् अद्यकाले प्रशिक्षणं कुर्वन् अस्मि, अतः अहम् अपि सर्वेभ्यः सन्देशं प्रेषयितुम् इच्छामि, अर्थात् अहं दलेन सह भवितुं आशासे, अपि च इत्यस्य भावनां प्रकटयितुम् इच्छामि यदा आस्ट्रेलियादेशात् दलं प्रत्यागच्छति तदा अहं पश्यामि यत् अहं दलं प्रति प्रत्यागन्तुं शक्नोमि वा इति।
यदा पृष्टः यत्, "भवतः एलन च अनुपस्थितौ, किं दलस्य आक्रामकरेखायाः चिन्ता भविष्यति?" दलस्य मानसिकता तुल्यकालिकरूपेण उत्तमः भविष्यति, अर्थात् न्यायालये त्यजन्तु, बहुषु क्रीडासु एतत् सर्वाधिकं महत्त्वपूर्णं वस्तु आसीत्, यत् न्यायालयं प्रभावितं करिष्यति स्म ।
एतयोः क्रीडयोः लक्ष्यस्य विषये वदन् वु लेइ अवदत् यत् - "योग्यतायाः विषये वक्तुं अतीव प्राक् अस्ति। अद्यापि ८ क्रीडाः आगमिष्यन्ति। समूहे शीर्षचतुर्णां सर्वेषां कृते अग्रिमपरिक्रमे प्रवेशस्य अवसरः भविष्यति। क्रीडतु।" एकैकं क्रीडां अन्ते च पश्चात्तापं कुर्वन्तु अधुना प्रत्येकं क्रीडायां सर्वोत्तमप्रयत्नः कर्तव्यः यद्यपि अस्माकं आशा सर्वथा नास्ति। यतः अद्यापि बहवः क्रीडाः सन्ति” इति ।
यांगजी इवनिंग न्यूज/ziniu news इति संवाददाता झाङ्ग चेन्क्सुआन् तथा झाङ्ग हाओ
शेङ्ग युआन्युआन् द्वारा प्रूफरीडिंग