समाचारं

अवकाशकाले ये निर्माणकर्मचारिणः अग्रपङ्क्तौ लप्यन्ते

2024-10-05

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

सिन्हुआ न्यूज एजेन्सी, बीजिंग, अक्टोबर् ५ दिनाङ्कः : अवकाशदिनेषु ये श्रमनिर्मातारः अग्रपङ्क्तौ अटन्ति
सिन्हुआ न्यूज एजेन्सी संवाददाता वाङ्ग यूलिंग्, फैन् शी च
राष्ट्रदिवसस्य अवकाशकाले देशस्य सर्वेभ्यः भागेभ्यः बहवः कार्यरताः निर्माणकर्मचारिणः स्वपदेषु अटन्ति स्म, अवकाशकाले कार्यं न स्थगयितुं आग्रहं कुर्वन्ति स्म, स्वस्य परिश्रमभावनायाः च सुन्दरं परिदृश्यं चित्रयन्ति स्म
किङ्घाई-प्रान्तस्य हुआङ्गनान् तिब्बती स्वायत्तप्रान्ते ३५०० मीटर्-उच्चतायां टोङ्गरेन्-नगरात् सैयरलोङ्ग-पर्यन्तं (किन्घान्-गान्सु-प्रान्ते) यावत् झाङ्ग्य-वेन्चुआन्-द्रुतमार्गस्य खण्डे ज़माओ-नद्याः सुपर-सेतुस्य निर्माणस्थले व्यस्तः दृश्यः अस्ति . लटकनटोकरीनां संयोजनं, इस्पातस्य पट्टिकाः बद्ध्वा, कंक्रीटं पातयन्... २०० तः अधिकाः निर्मातारः निर्माणस्य अग्रपङ्क्तौ अटन्ति, निर्माणस्य "सुवर्णकालं" च जब्धयन्ति।
निर्माणस्थले चीनरेलवे क्रमाङ्कस्य ११ ब्यूरो इत्यस्य परियोजनानायकः लियू जुन्पेङ्गः १५१.७ मीटर् ऊर्ध्वं घाटं आरुह्य प्राविधिकैः सह फार्मवर्कसंरचनायाः, आकारस्य, ऊर्ध्वतायाः च स्थले एव समीक्षां कृतवान् फार्मवर्कसंरचनायाः आकारः, इस्पातपट्टिकानां, पूर्वतनावयुक्तानां पाइपानां, विविधानां च संख्यां, अन्तरं च the location of embedded parts.
"जामाओ नदीसेतुः सम्पूर्णरेखायाः प्रमुखः कठिनः च नियन्त्रणपरियोजना अस्ति। अस्य उच्चसुरक्षाजोखिमाः कठिननिर्माणं च अस्ति। केवलं स्थले दृष्टिः स्थापयित्वा एव भवन्तः सहजतां अनुभवितुं शक्नुवन्ति। कार्यं आरब्धस्य विगत-१८ वर्षेषु लियू जुन्पेङ्गः पश्चिम-लियाओनिङ्ग-रेलमार्गः, बीजिंग-शङ्घाई-उच्चगतिरेलमार्गः, शाङ्घाई-हाङ्गझौ उच्चगतिरेलमार्गः, वुहान- कोलून यात्री रेलवे।
"अस्य द्रुतमार्गस्य समाप्तेः अनन्तरं दक्षिणहुआङ्गनन्-प्रान्तस्य ज़ेकु-हेनान्-मण्डलेषु द्रुतमार्गस्य नास्ति इति इतिहासस्य समाप्तिः भविष्यति । मार्गे जनानां कृते यात्रां अधिकं सुलभं करणं अस्माकं सर्वेषां निर्मातृणां इच्छा अस्ति" इति लियू जुन्पेङ्गः अवदत्
अवकाशदिनेषु अनेकस्थानेषु परियोजनानिर्माणं निर्बाधं निरन्तरं भवति स्म निर्मातारः अग्रपङ्क्तौ एव तिष्ठन्ति स्म, निर्माणप्रगतिं ग्रहीतुं परियोजनानिर्माणं उच्चगुणवत्तायुक्ततया कार्यक्षमतया च उन्नतं भवति इति सुनिश्चित्य ऊर्जायाः परिपूर्णाः आसन्।
प्रदोषसमये चाङ्गचुन् शहरीरेलपारगमनरेखा ७ इत्यस्य प्रथमचरणस्य निर्माणस्थले चीनरेलवे १९ ब्यूरो विद्युत्कम्पन्योः परियोजनानेता मेङ्ग जियान् निर्माणप्रगतेः सारांशं दातुं दैनिकनिर्माणनिर्माणसभां आयोजयति स्म पूर्वदिनस्य, समस्याः अन्वेष्टुम्, दिवसस्य परिनियोजनं च सुरक्षितं उत्पादनकार्यम्।
"रेल-पारगमनस्य विद्युत्-यान्त्रिक-स्थापन-परियोजना मेट्रो-यानस्य यात्रिक-सञ्चालनस्य महत्त्वपूर्णः भागः अस्ति । एतत् मेट्रो-विद्युत्-जल-आपूर्तिः, वायु-प्रवाहस्य धूम-निष्कासनस्य च, संचारस्य तथा च वीडियो, रेल-चालनस्य, बुद्धिमान् नियन्त्रणस्य, अग्नि-निवारणस्य, जीवनसुरक्षा अन्यकार्यं च" इति मेङ्ग जियान् अवदत्।
मेङ्ग जियान् रेखा 7 इत्यस्य पवन, जलविद्युत्प्रणाली, विद्युत् आपूर्तिप्रणाली, संचारसंकेतप्रणाली इत्यादीनां विद्युत्यान्त्रिकपरियोजनानां स्थापनायाः, चालूकरणस्य च उत्तरदायी अस्ति यद्यपि स्वगृहनगरं प्रति प्रत्यागन्तुं केवलं एकघण्टायाः अधिकं वाहनयानं भवति तथापि सः २०० तः अधिकान् निर्मातृणां नेतृत्वं कृतवान् यत् ते निर्माणस्थले लम्बितुं, अवकाशदिनेषु निर्माणसुरक्षाव्यवस्थां कर्तुं, अभियांत्रिकी-तकनीकी-कर्मचारिभिः सह गुणवत्ता-खतरा-निरीक्षणं च कृतवन्तः
"यान्त्रिक-विद्युत्-इञ्जिनीयरिङ्ग-क्षेत्रे शतशः तुल्यकालिक-बृहत्-उपकरण-सुविधाः, विविध-विनिर्देशानां पाइपलाइन् च सन्ति, येषु १० तः अधिकाः प्रमुखाः सन्ति । प्रक्रियाः जटिलाः सन्ति, ते च मेङ्ग-जियन् अवदत्
बीजिंग ईस्ट थर्ड रिंग रोड्, चीन निर्माण तृतीय अभियांत्रिकी ब्यूरो द्वारा बीजिंग केन्द्रीयव्यापारमण्डलस्य (cbd) मूलक्षेत्रे कृतस्य z4 भूखण्डस्य परियोजनायाः मुख्यसंरचनायाः सीमा कृता अस्ति। एकस्मिन् समये निर्माणस्थले बहुविधाः उपकरणानि यन्त्राणि च कार्यं कुर्वन्ति, नित्यं गर्जनं भवति, परिवहनयानानि आगत्य आगत्य गच्छन्ति, श्रमिकाः च घबराहटतया व्यवस्थिततया च कार्यं कुर्वन्ति
"z4 भूखण्डपरियोजनायाः कुलनिर्माणक्षेत्रं प्रायः २,००,००० वर्गमीटर् अस्ति। बीजिंगनगरे प्रमुखपरियोजनारूपेण अवकाशदिनेषु परियोजनायाः प्रगतिः पूर्णतया सुनिश्चित्य निर्माणस्थले ४३० तः अधिकाः श्रमिकाः सम्प्रति व्यावसायिकं कार्यं कुर्वन्ति निर्माणं यथा गौणसंरचना, पर्दाभित्तिसज्जा, सजावटः च।" परियोजनाप्रबन्धकः डाङ्ग जिन्झोङ्गः अवदत् यत् परियोजनायाः समग्रनिर्माणलिङ्कानां, तकनीकीब्रीफिंगतत्त्वानां अनुकूलनं, प्रक्रियास्थापनं च व्यापकरूपेण प्रबन्धितम् अस्ति। परियोजनायाः समाप्तेः अनन्तरं सीबीडी-क्षेत्रस्य कृते अधिकं वहनस्थानं प्रदास्यति, क्षेत्रीय-आर्थिक-विकासे च सहायकं भविष्यति ।
स्वस्य उत्तरदायित्वं दर्शयितुं स्वस्य पदं लप्यताम्, सुरक्षां च निर्वाहयितुम् अग्रपङ्क्तौ युद्धं कुर्वन्तु। अक्टोबर् ४ दिनाङ्के प्रातःकाले चाङ्गले काउण्टी पावर सप्लाई कम्पनी, वेइफाङ्ग सिटी, शाण्डोङ्ग प्रान्तस्य उपकेन्द्रसञ्चालननिरीक्षणकेन्द्रात् झाङ्ग ऐगुओ तस्य सहकारिणः सह ११० केवी जियान्झुआङ्ग उपकेन्द्रं विशेषनिरीक्षणं कर्तुं आगतवन्तः, अवरक्तप्रतिमाकानां उपयोगेन, आंशिकरूपेण डिस्चार्ज मीटर् इत्यादयः निगरानीययन्त्राणि उपकेन्द्रे प्रमुखसाधनानाम् उपरि लाइव्-परिचयं कुर्वन्ति ।
"११२ आगमनरेखायां त्रिचरणीयतापमानं सुसंगतं भवति, प्रथमक्रमाङ्कस्य मुख्यपरिवर्तकस्य उच्चवोल्टेजपक्षे असामान्यतापनं नास्ति, उपकेन्द्रस्य उपकरणं च उत्तमसञ्चालनस्थितौ अस्ति..." झाङ्ग ऐगुओ इत्यनेन अभिलेखः कृतः दत्तांशः ज्ञातः, निरीक्षणकाले सम्मुखीकृताः समस्याः च।
अवकाशदिनानि विद्युत्-उपभोगस्य शिखर-कालः अस्ति, तस्य सहकारिणः च अवकाश-दिनेषु काउण्टी-मध्ये २६ उपकेन्द्राणां निरीक्षणस्य, निगरानीयस्य च बहु-चक्रं करिष्यन्ति, येन विद्युत्-जालस्य सुरक्षितं स्थिरं च संचालनं पूर्णतया सुनिश्चितं भवति "अवकाशदिनेषु विद्युत्सुरक्षां सुनिश्चित्य वयं यथाशक्ति प्रयत्नशीलाः भविष्यामः। वर्गे एकः मास्टर शेफः इति नाम्ना वयं महत्त्वपूर्णक्षणेषु महत्त्वपूर्णस्थानेषु उत्तिष्ठामः।"
यद्यपि पदं साधारणं तथापि उत्तरदायित्वं असाधारणं भवति । सुवर्णशरदऋतौ श्रमनिर्मातारः स्वस्य दृढतायाः परिश्रमस्य च उपयोगं कृत्वा साधारणपदेषु प्रकाशन्ते, परिश्रमेण स्वेदेन च स्वस्य मिशनस्य व्याख्यां कुर्वन्ति (उपरि)
प्रतिवेदन/प्रतिक्रिया