समाचारं

परिवारस्य देशस्य च भावनां आलिंगयन् बीजिंग-नगरे राष्ट्रदिवसस्य अवकाशे रक्तपर्यटनस्य उल्लासः आरब्धः

2024-10-05

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

सिन्हुआ न्यूज एजेन्सी, बीजिंग, अक्टूबर ५ शीर्षकम् : परिवारस्य देशस्य च विषये भावनाः गभीराः भवन्ति स्म, बीजिंग-नगरे राष्ट्रदिवसस्य अवकाशस्य समये लालपर्यटनस्य उल्लासः आरब्धः
सिन्हुआ न्यूज एजेन्सी संवाददाता यांग शुजुन्
अक्टोबर्-मासस्य २ दिनाङ्के प्रेक्षकाः "जनानाम् कृते साहित्यं कला च" - चीनगणराज्यस्य स्थापनायाः ७५ वर्षाणि पूर्णानि इति विषयप्रदर्शनं गतवन्तः सिन्हुआ न्यूज एजेन्सी रिपोर्टर यांग शुजुन् इत्यस्य चित्रम्
तियानमेन्-चतुष्कस्य पञ्चतारक-लालध्वजस्य धीरेण उदयं पश्यन्तु, समृद्धवर्षाणां स्मरणार्थं क्रान्तिकारीस्थलानि पश्यन्तु, भव्य-इतिहासस्य पुनः जीवितुं लाल-विषयक-प्रदर्शनानि पश्यन्तु च... राष्ट्रिय-दिवसस्य अवकाशस्य समये बीजिंग-नगरेण लाल-ध्वजस्य आरम्भः अभवत् पर्यटनस्य उल्लासः, नागरिकाः पर्यटकाः च प्रबल उत्सववातावरणे रक्तं, परिवारस्य देशस्य च गहनभावनाः निरन्तरं भवन्ति स्म ।
अक्टोबर्-मासस्य प्रथमे दिने प्रातःकाले ग्वाङ्गझौ-नगरस्य पर्यटकः गुमहोदयः बीजिंग-नगरस्य क्षियाङ्गशान्-शुआङ्गकिङ्ग्-विला-नगरं प्रति त्वरितवान् । "अहं बहुकालात् अस्य स्थानस्य आकांक्षां कुर्वन् अस्मि!"
षट्कोणीयस्य रक्तमण्डपस्य पार्श्वे कुण्डे जलं स्पष्टम् अस्ति । चीनस्य रेन्मिन् विश्वविद्यालयस्य, बीजिंग भाषा संस्कृतिविश्वविद्यालयस्य अन्यविश्वविद्यालयस्य च ३० तः अधिकाः महाविद्यालयस्य छात्राः एकस्वररूपेण "मम मातृभूमिः अहं च" इति गीतं गायन्ति स्म, येन "मातृभूमिस्य जन्मदिनस्य उत्सवस्य कृते लालसुगन्धितपर्वतानां भ्रमणम्" इति देशभक्तिपूर्णयात्रायाः आरम्भः अभवत् । . छात्राः ज़ियाङ्गशान् पार्कस्य लालसांस्कृतिकप्रचारकर्मचारिणां अनुसरणं कृत्वा शुआङ्गकिंगविला, लाई किङ्ग्क्सुआन् इत्यादिषु क्रान्तिकारीस्थलेषु भ्रमणं कृत्वा अध्ययनं कृतवन्तः ते लिझुलो इत्यस्य "परीक्षां गृह्णन्तु·क्सियाङ्गशान" वैचारिकराजनैतिकविद्यालये अपि गत्वा एकं सजीवं वैचारिकं राजनैतिकं च श्रुतवन्तः वर्गः।
"यथार्थतः एषः अविस्मरणीयः अनुभवः। अत्र मातृभूमिस्य जन्मदिने तानि मार्मिकानि रक्तवर्षाणि पुनः जीवितुं शक्नुवन् इति महत् महत्त्वं वर्तते" इति बीजिंगभाषासंस्कृतिविश्वविद्यालयस्य छात्रः होउ युहाङ्गः अवदत्।
अक्टोबर् मासस्य सुवर्णशरदऋतौ आकाशः उच्चः भवति, वायुः च कुरकुरा भवति । बीजिंगनगरस्य झोङ्गशान् उद्याने स्थिते लाइजिन् युक्सुआन् इत्यनेन बहवः पर्यटकाः "चेक इन" कर्तुं आकर्षिताः सन्ति ते युवा चीनसङ्घस्य साहित्यसंशोधनसङ्घस्य च इतिहासस्य विषये ज्ञातुं प्रदर्शनीं द्रष्टुं शक्नुवन्ति, अथवा चायस्य घण्टं आदेशयित्वा तस्य कथां श्रोतुं शक्नुवन्ति लु क्सुन तथा शीतकालीन शाक वाष्पित बन्स।
"लैजिन् युक्सुआन् इत्यस्य गहनं रक्तं सांस्कृतिकविरासतां वर्तते। यतः २०२१ तमे वर्षे बीजिंगनगरे चीनस्य साम्यवादीपक्षस्य प्रारम्भिकक्रान्तिकारीक्रियाकलापानाम् एकं स्थलं इति आधिकारिकतया जनसामान्यं कृते उद्घाटितम्, तस्मात् अत्र कुलम् १,८०,००० तः अधिकाः पर्यटकाः प्राप्ताः। " इति झोङ्गशान् उद्यानस्य प्रभारी प्रासंगिकः व्यक्तिः अवदत्।
अस्मिन् वर्षे राष्ट्रियदिवसस्य अवकाशकाले रक्तचिह्नं अन्विष्य स्वदेशभक्तिभावनाः प्रकटयन्तः उद्याने गच्छन्तः पर्यटकानाम् अनन्तधारा आसीत् “बीजिंग-नगरपालिका-उद्यानेषु समृद्धाः लाल-संसाधनाः सन्ति, अन्तिमेषु वर्षेषु बीजिंग-उद्यान-प्रबन्धन-केन्द्रेण क्रान्तिकारी-स्थलानां, प्राचीन-आङ्गणानां, प्रदर्शनी-सुधारस्य, परितः पर्यावरण-सुधारस्य च इत्यादीनां मरम्मतं, लाल-सांस्कृतिक-दृश्य-स्थलानां, देशभक्तिपूर्णानां च महत्त्वं दत्तम् अस्ति attractions in the park समाजवादी शिक्षा आधारे रक्तकथाः पुनः जीवितुं नागरिकपर्यटकानाम् उद्यानस्य भ्रमणस्य महत्त्वपूर्णः भागः जातः” इति बीजिंग उद्यानप्रबन्धनकेन्द्रस्य दलसचिवः निदेशकश्च झाङ्ग योङ्गः अवदत्।
राष्ट्रदिवसस्य अवकाशकाले बीजिंगनगरे रक्तपर्यटनं लोकप्रियविषयः अभवत् इति अवगम्यते । कुनार् बिग डाटा रिसर्च इन्स्टिट्यूट् इत्यस्य शोधकर्तारः चेन् जिओशुआङ्ग् इत्यनेन उक्तं यत् प्लेटफॉर्मसर्च लोकप्रियतायाः दृष्ट्या ध्वज-उत्थापन-समारोहः, तियानमेन्-चतुष्कं, सैन्य-सङ्ग्रहालयः, क्षियाङ्गशान्, पेकिङ्ग्-विश्वविद्यालयस्य लाल-भवनं इत्यादयः सर्वाधिक-वृद्धि-दर-युक्ताः कीवर्ड-शब्दाः सन्ति बीजिंगनगरे पर्यटनस्य अन्वेषणं करोति, तथा च रक्तपर्यटनस्य मागः क्रमेण वर्धमानः अस्ति .
"द ईस्ट इज रेड" इति गीतस्य अभिलेखः, "द व्हाइट्-हेयरड् गर्ल्" इति ओपेरा इत्यस्य नमूना, चलच्चित्रस्य साहित्यिकपटलस्य च "ग्रोइंग अप इन द बैटल"... "लिटरेचर एण्ड आर्ट फॉर द पीपुल" - क चीनगणराज्यस्य स्थापनायाः ७५ वर्षाणि पूर्णानि इति विषयप्रदर्शनी, राष्ट्रियप्रदर्शनकलाकेन्द्रस्य बीजिंगकलाकेन्द्रे आयोजिता अस्ति, अभिलेखाः, चित्राणि, पाण्डुलिप्याः च इत्यादीनि बहवः बहुमूल्यानि भौतिकप्रदर्शनानि प्रदर्शितानि सन्ति, यथा तथा च ऐतिहासिकचित्रं, भिडियो च इत्यादीनि बहुमूल्यानि सामग्रीनि।
"मया गीतानां चलच्चित्रेषु च बहु सामग्रीः दृष्टा ये अत्र मां प्रभावितवन्तः। अतीव मर्मस्पर्शी आसीत्, बहु स्मृतयः च पुनः आनयत्।"
समृद्धा गहना च लालसंस्कृतिः बीजिंगनगरे लालपर्यटनसंसाधनानाम् एकः समृद्धः स्रोतः अस्ति राष्ट्रियदिवसस्य अवकाशकाले बीजिंगनगरपालिकायाः ​​संस्कृतिपर्यटनब्यूरो इत्यनेन १० लालपर्यटनमार्गाः प्रारब्धाः यथा "ऐतिहासिकभ्रमणम्" ।
स्रोतः - सिन्हुआ न्यूज एजेन्सी
प्रतिवेदन/प्रतिक्रिया