2024-10-05
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
२०२४ तमे वर्षे अक्टोबर्-मासस्य ५ दिनाङ्के चाइना ओपन-महिला-एकल-अन्तिम-क्रीडायां चीन-देशस्य खिलाडी झेङ्ग-किन्वेन् चेक्-देशस्य खिलाडी मुखोवा-इत्यनेन सह पराजितः अभवत्, चाइना-ओपन-महिला-एकल-अन्तिम-क्रीडायां च न अभवत्
क्रीडायाः अनन्तरं पत्रकारसम्मेलने झेङ्ग किन्वेन् क्रीडायाः समये स्वस्य पतनस्य, चोटस्य च प्रक्रियायाः विषये कथितवान् ।
झेङ्ग किन्वेन् अवदत् - "अहं सम्यक् जानामि यत् अहं किमर्थं पतितः। तस्य कारणम् आसीत् यत् अहं पर्याप्तं एकाग्रतां न प्राप्तवान्। अहं तदा मम पादयोः दृढतया पदानि न स्थापितवान् स्यात्। पतनस्य अनन्तरं मम अतीव वेदना अभवत्। मम हस्ततलयोः अपि नीलवर्णः आसीत्, त्रीणि च आसन् of my fingers were torn and bleeding this अस्मिन् क्रीडने मम शारीरिकं मानसिकं च स्थितिः मया इष्टे चरमस्थाने नासीत् कदाचित् मया कालः अतीव विलम्बेन उपचारः कर्तुं गलतः निर्णयः कृतः मम अधिकः विश्रामसमयः आसीत्, अद्यतनक्रीडायां अहं उत्तमं कृतवान् स्यात् "अहं उत्तमं क्रीडितुं शक्नोमि" इति झेङ्ग किन्वेन् अवदत्, "सकारात्मकदृष्ट्या अहं चाइना ओपनस्य अस्याः यात्रायाः विषये अतीव सन्तुष्टः अस्मि।
आगामि-वुहान-टेनिस्-ओपन-क्रीडायाः विषये झेङ्ग-किन्वेन्-इत्यनेन उक्तं यत् सः अद्यापि क्रीडा-क्रीडायां क्रीडति, शतप्रतिशतम् शारीरिक-स्थितौ स्पर्धां कर्तुं च प्रयतते, यथा भवितव्यं तथा च प्रदर्शनं करिष्यति |.
स्रोतः - बीजिंग दैनिक