2024-10-05
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
प्रायद्वीप सर्व मीडिया रिपोर्टर ली क्षियाओफाङ्ग
अक्टोबर्-मासस्य प्रथमदिनाङ्के लिन्पिङ्ग-आवासीय-बिग्-डाटा-शोध-संस्थायाः निगरानीय-अनुसारं २०२४ तमस्य वर्षस्य ३९ तमे सप्ताहे (२३-२९ सितम्बर्) किङ्ग्डाओ-नगरस्य सेकेण्ड-हैण्ड-आवास-बाजारस्य औसतमूल्यं १७,१२४ युआन्/वर्गमीटर् आसीत्, यत् ०.०१% वृद्धिः अभवत् । पूर्वमासात् । किङ्ग्डाओ-नगरस्य मूल्य-समायोजित-आवास-सूचीनां ३९ तमे सप्ताहे मूल्य-समायोजित-सूचीनां संख्यायाः ९५.५८% भागं न्यूनीकृत-मूल्य-सूचीनां संख्या अभवत्, यदा तु मूल्य-वृद्धि-सूचीनां अनुपातः ४.४२% यावत् संकुचितः
किङ्ग्डाओ-नगरस्य विभिन्नसमुदायेषु मूल्यवृद्धेः न्यूनतायाः च सूचीयाः घोषणा कृता अस्ति मूल्येषु न्यूनता भवति, शानहाइवान, उत्तम अजुर् द्वीपः, ताइहे काउण्टी, किङ्ग्डाओ जिंगहेवान् च मूल्येषु न्यूनीकृतानां सम्पत्तिनां सर्वाधिकं संख्या अस्ति ।
तेषु ३९ तमे सप्ताहे झोङ्गनान् शताब्दीनगरस्य तृतीयचरणसमुदायस्य गृहाणां संख्या १८ यूनिट् यावत् वर्धिता, परिमाणस्य दृष्ट्या प्रथमस्थानं प्राप्तवती औसतं विपण्यमूल्यं १५,४४९ युआन्/22, मूल्यवृद्धिः च ८६,४०० युआन् आसीत् /इंकाईं। शानहाइवान खाते सर्वाधिकं न्यूनमूल्यानि सन्ति, यत्र १५९ यूनिट् सन्ति ।