समाचारं

गतरात्रौ चीनदेशस्य सम्पत्तिः उच्छ्रितः अभवत्! विदेशीयनिवेशः नूतनाः प्रवृत्तयः दर्शयति!

2024-10-05

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

गतरात्रौ चीनीय-संकल्प-समूहेषु तीव्रवृद्धिः अभवत् ।

चीनी अवधारणा स्टॉक्स उछाल

गतरात्रौ त्रयः अपि प्रमुखाः अमेरिकी-समूहसूचकाङ्काः अधिकं बन्दाः अभवन्, यत्र डाउ जोन्स औद्योगिकसरासरी ०.८१%, एस एण्ड पी ५०० सूचकाङ्कः ०.९%, नास्डैक कम्पोजिट् सूचकाङ्कः १.२२% च वर्धितः जेपी मॉर्गन चेस् ३% अधिकं वर्धमानः, डाउ जोन्स औद्योगिक औसतस्य अग्रणी अभवत् ।

टेस्ला इत्यस्य वृद्धिः प्रायः ४%, अमेजन इत्यस्य २% अधिकं वृद्धिः अभवत् । चीनदेशस्य अवधारणायाः स्टॉक्स् सामान्यतया वर्धिताः, यत्र टाइगर ब्रोकर्स् इत्यस्य वृद्धिः प्रायः ३५%, ईहाङ्ग इन्टेलिजेण्ट् इत्यस्य च प्रायः २०% वृद्धिः अभवत् ।

समाचारस्य दृष्ट्या कालस्य सायं अमेरिकीश्रमसांख्यिकीयब्यूरो इत्यनेन सेप्टेम्बरमासे अकृषिनियोगानां संख्या प्रकाशिता, या अपेक्षां बहु अतिक्रान्तवती।

अमेरिकी-अकृषि-वेतनसूची-रोजगारस्य सितम्बर-मासे २५४,००० इत्येव वृद्धिः अभवत्, यस्य तुलने १४०,००० वृद्धेः अपेक्षा आसीत्, पूर्वं १५९,००० इत्येव वृद्धिः अभवत् अमेरिकीबेरोजगारीदरः सेप्टेम्बरमासे ४.१% यावत् न्यूनीभूतः, यत्र कुलबेरोजगारजनसङ्ख्या ६८ लक्षं भवति । एते आँकडा: एकवर्षपूर्वस्य अपेक्षया अधिकाः सन्ति, यदा बेरोजगारी-दरः ३.८% आसीत्, बेरोजगारानां संख्या च ६३ लक्षं आसीत् ।

अमेरिकी श्रमसांख्यिकीयब्यूरो जुलैमासे नूतनानां गैर-कृषि-कार्यस्य संख्यां ८९,००० तः १४४,००० यावत् संशोधितवती; संशोधनानन्तरं जुलै-अगस्त-मासेषु नूतनानां कार्याणां कुलसंख्या पुनरीक्षणात् पूर्वं ७२,००० अधिका आसीत् ।

तथ्याङ्कानां प्रकाशनानन्तरं व्यापारिणः नवम्बरमासे फेडरल् रिजर्व् व्याजदरेषु ५० आधारबिन्दुभिः कटौतीं करिष्यति इति दावान् अपास्यन्ति स्म ।

गोल्डमैन् सैच्स् इत्यस्य मुख्यः अमेरिकी इक्विटी रणनीतिकारः डेविड् कोस्टिन् इत्यनेन उक्तं यत् सः २०२५ तमे वर्षे लाभवृद्धेः अपेक्षां गृहीत्वा एस एण्ड पी ५०० इत्यस्य १२ मासस्य लक्ष्यं ६,००० तः ६,३०० यावत् वर्धितवान्। कोस्टिन् २०२५ तमे वर्षे एस एण्ड पी ५०० प्रतिशेयर-आर्जनस्य पूर्वानुमानं २५६ डॉलरतः २६८ डॉलरं यावत् वर्धितवान्, यत् पूर्ववर्षस्य अपेक्षया ११% सुधारः अभवत् ।

चीनदेशस्य लोकप्रियाः अवधारणा-समूहाः सामान्यतया वर्धिताः, यत्र नास्डैक-चाइना-स्वर्ण-ड्रैगन-सूचकाङ्कः ३.०५% वर्धितः । अस्मिन् सप्ताहे सूचकाङ्कस्य वृद्धिः ११.९% अभवत् ।

टाइगर सिक्योरिटीज इत्यस्य वृद्धिः प्रायः ३५%, ईहाङ्ग इंटेलिजेण्ट् इत्यस्य वृद्धिः प्रायः २०%, जिन्कोसोलर इत्यस्य वृद्धिः १४% अधिका, ज़िहु इत्यस्य वृद्धिः १२% अधिका, डाको न्यू एनर्जी इत्यस्य वृद्धिः ११% अधिका अभवत्, हुया लाइव् तथा वेइबो इत्यस्य वृद्धिः प्रायः १०% अधिका अभवत् %, मिन्सो यूपिन् ८% अधिकं, सेन्चुरी इन्टरनेट्, सीट्रिप् ग्रुप् च प्रायः ६%, gds तथा jd.com इत्येतयोः ५% अधिकं वृद्धिः अभवत् ।

विदेशीयपुञ्जी क्रयणं, क्रयणं, क्रयणं च निरन्तरं करोति

अक्टोबर् ४ दिनाङ्के हाङ्गकाङ्ग-स्टॉक-एक्सचेंजस्य नवीनतम-दत्तांशैः ज्ञातं यत् हाङ्गकाङ्ग-देशे सूचीकृतानां चीन-वित्तपोषितानां कतिपयानां कम्पनीनां क्रयणं जेपी मॉर्गन-चेस्-इत्यनेन कृतम् ।

एक्सपेङ्ग मोटर्स् इत्यनेन ३० सितम्बर् दिनाङ्के जेपी मॉर्गन चेस् इत्यस्मात् प्रायः १२.१५ मिलियनं भागं प्रतिशेयरं ५२.६३१२ हाङ्गकाङ्ग डॉलरस्य औसतमूल्येन अधिग्रहीतम्, यस्मिन् प्रायः ६३९ मिलियन हॉगकॉग डॉलरस्य निवेशः अभवत्

स्वस्य धारणाम् वर्धयित्वा अद्यैव जेपी मॉर्गन चेस् इत्यस्य समीपे प्रायः ८३.१ मिलियनं भागाः आसन्, तस्य स्थिति-अनुपातः च ४.५७% तः ५.३५% यावत् वर्धितः ।

निवेशबैङ्केन जिजिन् खननसमूहे स्वस्य धारणाम् अपि २२२ मिलियन हॉगकॉग डॉलरं वर्धयित्वा, तस्य भागधारणा अनुपातः ६.९८% तः ७.१९% यावत् वर्धितः, तथा च अनहुई शङ्ख सीमेण्ट् कम्पनी, लिमिटेड् इत्यस्मिन् स्वस्य धारणा २८७ मिलियन हांगकाङ्ग डॉलरं वर्धितः, येन तस्य भागधारकानुपातः ५.५६% तः ५.५६% पर्यन्तम् ।

कान्झुन् टेक्नोलॉजी, या ऑनलाइन भर्ती मञ्चं boss direct recruitment संचालितं करोति, 30 सितम्बर दिनाङ्के jp morgan इत्यस्मात् प्रायः 2.02 मिलियन हाङ्गकाङ्ग-शेयरस्य वृद्धिं प्राप्तवान् ।प्रति-शेयरस्य औसतमूल्यं प्रायः hk$68.68 आसीत्, यस्मिन् प्रायः hk$138 निवेशः अभवत् मिलियनं भागधारकानुपातः ९.८८% तः १०.०५% यावत् वर्धितः ।

पूर्वदस्तावेजप्रकटीकरणेषु ज्ञायते यत् २७ सितम्बर् दिनाङ्के जेपीमॉर्गनचेस् इत्यनेन चाइना पैसिफिक इन्शुरन्स एच् इत्यस्य २६७ मिलियन हाङ्गकाङ्ग डॉलरस्य, byd एच् इत्यस्य १.७९१ अब्ज हाङ्गकाङ्ग डॉलरस्य भागः, त्सिङ्गटाओ ब्रुअरी एच् इत्यस्य २४२ मिलियन हाङ्गकाङ्ग डॉलरस्य भागः इत्यादयः क्रीताः

प्रतिवेदन/प्रतिक्रिया