समाचारं

यावत् चत्वारि नवीनाः संयुक्तोद्यमस्य एसयूवी-वाहनानि प्रक्षेपणं न भवन्ति तावत् प्रतीक्ष्यताम्, यस्य नेतृत्वं नूतन-जिआङ्गलिंग्-फोर्ड-लिङ्गरुई-तन्युए-एल-इत्येतयोः कृते भवति

2024-10-05

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

विद्युत्करणस्य युगे संयुक्तोद्यमब्राण्ड्-समूहस्य अपमानं कुर्वन्तः स्वराः पूर्वस्मात् अपि अधिकाधिकाः उच्चैः च अभवन् । अतः, किं संयुक्त उद्यमस्य ब्राण्ड् वास्तवमेव मृतः अस्ति ? किं वस्तुतः विपण्यं नास्ति ? उत्तरं न इति । यद्यपि ईंधनवाहनानां विक्रयः निरन्तरं संकुचति तथापि बहवः उपभोक्तृणां संयुक्तोद्यमस्य उत्पादानाम् मृदुस्थानं अद्यापि वर्तते ।

अधुना एव गुई गे इत्यनेन ज्ञातं यत् भविष्ये संयुक्त उद्यमस्य एसयूवी मॉडल् इत्यस्य सङ्ख्या प्रक्षेपणं भविष्यति अस्मिन् समये गुइ गे इत्यनेन चत्वारि नूतनानि काराः चयनितानि येषां परिचयार्थं बहु ध्यानं आकर्षितवन्तः, येन संयुक्त उद्यमकाराः रोचन्ते ये नेटिजनाः तेषां कृते चोरीं कर्तुं शक्नुवन्ति पीक ।

प्रथमः : नवीनशैलीजियांग्लिंग फोर्ड लिङ्गरुई

सद्यः,जियाङ्गलिंग फोर्डनूतनस्य फोर्ड एज ईंधनसंस्करणस्य आधिकारिकप्रतिबिम्बं प्रकाशितम्। नूतनं कारं डिजाइनेन पुरातनमाडलात् किञ्चित् भिन्नम् अस्ति, अग्रे मुखं थ्रू-टाइप् मेष् फ्रॉण्ट् ग्रिलम् अङ्गीकुर्वति, यत्र उभयतः "l"-आकारस्य हेडलाइट्स् सन्ति, अधः पार्श्वे च मेष् फ्रॉण्ट् सरौण्ड् अस्ति पुरातनं प्रतिरूपम्।

शरीरस्य वर्णस्य दृष्ट्या नूतनकारस्य द्वौ नूतनौ वर्णौ स्तः - "वाइल्ड् ग्रीन" "कैक्टस् ग्रे" च । शरीरस्य आकारस्य दृष्ट्या नूतनकारस्य लम्बता, विस्तारः, ऊर्ध्वता च क्रमशः ४६८५/१९३५/१७०६ मि.मी., चक्रस्य आधारः २७२६ मि.मी., वर्तमानस्य मॉडलस्य अपेक्षया ५५ ​​मि.मी. शक्तिः अद्यापि मूल "नुस्खा" अस्ति तथा च 1.5t ecoboost इञ्जिनस्य 7-गति आर्द्र-द्वय-क्लच-गियरबॉक्सस्य च शक्ति-संयोजनेन सुसज्जिता अस्ति

द्वितीयः अनुच्छेदः - १.डोंगफेंग निसान कश्काई·सम्मान

       डोंगफेंग निसानवयं वर्तमानस्थितिं विपर्ययितुं नूतनानां कारानाम् प्रचारं च त्वरितरूपेण कर्तुं कठिनं कार्यं कुर्मः अद्यैव आधिकारिकतया कश्काई ऑनर इत्यस्य आधिकारिकं छायाचित्रं प्रकाशितवान् नूतनकारस्य आधिकारिकरूपेण अक्टोबर्-मासस्य मध्यभागे प्रक्षेपणं भविष्यति। अस्य नूतनस्य कारस्य चित्राणि प्रकाशितस्य अनन्तरं नेटिजनैः "लिटिल् तनलु" इति नामकरणं कृतम् ।

नवीनकारस्य अग्रमुखं "उल्टा समलिङ्गि" डिजाइनं स्वीकुर्वति, अग्रे ग्रिलः, द्विपक्षीयः हेडलाइट्स् च एकस्मिन् एकीकृताः सन्ति, यत् अधिकं फैशनयुक्तं, अवान्ट-गार्डे च दृश्यते अपि च, शरीरं कठिनरेखाः स्वीकरोति, १८--इत्यनेन च सुसज्जितम् अस्ति इञ्च् चक्रवातचक्राणि, येन क्रीडाभावः वर्धते । कारः १२.३ इञ्च् प्लवमानेन केन्द्रीयनियन्त्रणपर्देन सुसज्जितः अस्ति, यत् बहुसंख्यया मृदुसामग्रीभिः वेष्टितम् अस्ति कारव्यवस्थायाः स्मार्टसाधनस्य च विषये बहु आधिकारिकसूचना नास्ति अधिकारी नूतनकारस्य शक्तिसूचना न घोषितवती सन्दर्भार्थं वर्तमानः qashqai 1.3t इञ्जिनं 2.0l इञ्जिनं च प्रदाति, यस्य मेलनं cvt निरन्तरं परिवर्तनशीलं संचरणम् अस्ति।

तृतीयः अनुच्छेदः - १.faw-volkswagen इति गणः पर्वतानाम् अन्वेषणं करोति

faw-volkswagen tanyue l इत्येतत् अपि ध्यानस्य योग्यं नूतनं कारम् अस्ति एतत् मॉडलं पूर्वं उद्योग-सूचना-प्रौद्योगिकी-मन्त्रालयाय नूतनं कार-घोषणाम् अयच्छत्, तस्य आधिकारिकतया शीघ्रमेव प्रक्षेपणं भविष्यति इति अपेक्षा अस्ति तन्युए इत्यस्य प्रतिस्थापनउत्पादरूपेण नूतनकारस्य उत्पादबलस्य स्पष्टपरिवर्तनं भवति ।

तन्युए एल नूतनं थ्रू-टाइप् डिजाइनं स्वीकुर्वति, यत् उभयतः सुडौ डबलहेडलाइट्स् इत्यनेन सुसज्जितम् अस्ति तथा च अधः बृहत् मुखस्य वायुसेवनं भवति, येन अग्रे मुखं युवा दृश्यते नूतनं कारं r-line संकुलेन सह अपि आगच्छति, यत् छतस्य रैक्, बहु-स्पोक् सर्व-कृष्णचक्राणां च सह सुसज्जितम् अस्ति, यत् अतीव व्यक्तिगतं दृश्यते ।

शरीरस्य आकारस्य दृष्ट्या नूतनकारस्य लम्बता क्रमशः ४६८४मि.मी., ४६९५मि.मी., वर्तमानस्य तन्युए इत्यस्य तुलने चक्रस्य आधारः ६० मि.मी. शक्तिविषये अस्य कारस्य १.५t, २.०t च ईंधनशक्तिः भविष्यति ।

चतुर्थी शैली : सर्वथा नवीनम्bmw x3दीर्घ चक्रवर्ती संस्करणम्

bmw x3 long wheelbase version अपि उत्सुकता अस्ति एतत् मॉडलं मौलिकं डिजाइनं स्वीकुर्वति तथा च तस्य आकारः अनुकूलितः अस्ति नूतनकारस्य लम्बता, चौड़ाई, ऊर्ध्वता च 4865/1920 अस्ति /1664mm क्रमशः व्हीलबेस अनुपातः मानकः अस्ति ।

अपि च, कारस्य अन्तः आरामः अपि उन्नतः अस्ति, नूतनकारस्य पृष्ठासनानां झुकावकोणः वर्धितः, आसनकुशनाः घनीभूताः, वर्धिताः च, पृष्ठे केन्द्रे बाहुपाठे वायरलेस् चार्जिंगपैड् च प्रदत्तः अस्ति शक्तिस्य दृष्ट्या नूतनं bmw x3 दीर्घ-चक्रीय-संस्करणं 8-गति-स्वचालित-मैनुअल्-संचरणेन सह संयोजितं 2.0t टर्बोचार्जड् इञ्जिनं अपि युक्तं भविष्यति

गुइडौ चे इत्यस्य दृष्टिकोणः : उपर्युक्तचतुर्णां संयुक्तोद्यमस्य एसयूवी-माडलानाम् डिजाइन-विन्यासस्य, कार्यक्षमतायाः च दृष्ट्या स्वकीयाः विशेषताः सन्ति अधुना, संयुक्त उद्यमस्य उत्पादानाम् दुर्बलता बुद्धिः अस्ति, बुद्धिमान् अनुभवस्य उन्नयनं च वर्तमानस्य संयुक्त उद्यमस्य suv मॉडलस्य प्रमुखः बिन्दुः अस्ति ।