समाचारं

'फ्रेण्ड्स्'-क्लबस्य तारकस्य मैथ्यू पेरी इत्यस्य मृत्युविषये चिकित्सकः अपराधं स्वीकृतवान्

2024-10-05

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

"फ्रेण्ड्स्" इत्यस्य अभिनेता मैथ्यू पेरी इत्यस्य मृत्योः विषये द्वयोः वैद्ययोः मध्ये मार्क चावेज् एकः अस्ति । बुधवासरे (अक्टोबर् २) सः केटामाइन्-वितरणस्य षड्यंत्रस्य अपराधं स्वीकृतवान् । ५४ वर्षीयः पेरी गतवर्षस्य अक्टोबर्-मासस्य २८ दिनाङ्के स्वस्य पैसिफिक-पैलिसाडेस्-गृहस्य पृष्ठाङ्गणे उष्ण-टब-मध्ये मृतः अभवत् ।

चावेज् अपि ५४ वर्षीयः सैन् डिएगोनगरे निवसति, दण्डनिर्णयपर्यन्तं जमानतेन मुक्तः आसीत् । सः स्वस्य पासपोर्टं समर्प्य चिकित्सानुज्ञापत्रं समर्पयितुं सहमतः अस्ति, पुनः चिकित्साशास्त्रं न करिष्यति। अमेरिकी वकीलः मार्टिन् एस्ट्राडा इत्यनेन उक्तं यत् अस्मिन् प्रकरणे प्रतिवादीः "विस्तृतस्य भूमिगतस्य आपराधिकजालस्य" भागाः सन्ति यत् पेरी इत्यस्मै अन्येभ्यः केटामाइन् इत्यस्य आपूर्तिं करोति इति सिटी न्यूज सर्विस इत्यनेन "पेरी इत्यस्य व्यसनसमस्यायाः शोषणं धनिकतां प्राप्तुं" इति

अभियोजकैः सह स्वीकृत्य सम्झौते हस्ताक्षरं कृत्वा पञ्चसु प्रतिवादीषु तृतीयः अस्ति यत् अन्ये द्वे प्रतिवादीः सन्ति : पेरी इत्यस्य ५४ वर्षीयः बन्धुः हॉथॉर्न्-नगरस्य एरिक् फ्लेमिंग्, पेरी इत्यस्य लाइव-इन्-सहायकः ५९ वर्षीयः टोलुका च सरोवरस्य निवासी केनेथ इवामासा।

ये प्रतिवादीद्वयं अपराधं न स्वीकृतवन्तौ ते सन्ति : उत्तरहॉलीवुड्-नगरे निवसन् ४१ वर्षीयः जस्वीन् संघा, सा च साल्वाडोर प्लेसेन्सिया (४२) इति वैद्यः यः सांता मोनिका-नगरे निवसति अभियोगपत्रे सान्हा इत्यस्याः उपरि आरोपः अस्ति यत् सः केटामाइन् वितरितवान् यत् पेरी इत्यस्य मृत्युं जनयति स्म । प्लासेन्सिया इत्यस्य विरुद्धं केटामाइन् वितरणस्य सप्त अपराधाः, संघीयजागृतिसम्बद्धानां दस्तावेजानां वा अभिलेखानां वा छेड़छाड़स्य, मिथ्याकरणस्य च द्वौ आरोपौ आरोपिताः सन्ति

पेरी "फ्रेण्ड्स्" इत्यस्मिन् चाण्डलर बिङ्ग् इत्यस्य भूमिकां निर्वहति । २०२२ तमे वर्षे "फ्रेण्ड्स्, लवर्स, एण्ड् बिग स्केरी इवेण्ट्स्" इति सर्वाधिकविक्रयितसंस्मरणग्रन्थे सः मादकद्रव्यव्यसनेन सह वर्षाणां संघर्षस्य, दर्जनशः पुनर्वसनस्य च विषये कथितवान् लॉस एन्जल्स काउण्टी चिकित्सापरीक्षकः पेरी इत्यस्य मृत्युकारणं "केटामाइन् इत्यस्य तीव्रप्रभावः" इति निर्धारितवान् ।

कार्यालयेन विज्ञप्तौ उक्तं यत्, "पेरीमहोदयस्य मृत्योः योगदानं दत्तवन्तः कारकाः डुबन्तः, कोरोनरी धमनीरोगः, इबुप्रोफेन् इत्यस्य प्रभावः च सन्ति, यस्य उपयोगः ओपिओइड्-उपयोगविकारस्य चिकित्सायां भवति" इति cleared by the u.s.

न्यायालयस्य दस्तावेजानुसारं प्लासेन्सिया २०२३ तमस्य वर्षस्य सितम्बरमासस्य अन्ते ज्ञातवान् यत् पेरी नामकः सफलः अभिनेता यस्य मादकद्रव्यव्यसनस्य इतिहासः अस्ति सः केटामाइन् प्राप्तुं रुचिं लभते । ततः सः एकदा केटामाइन्-चिकित्सालयं चालयन्तं चावेज्-इत्यनेन सह सम्पर्कं कृत्वा केटामाइन्-इत्येतत् प्राप्तुं पेरी-इत्यस्मै विक्रेतुं च अकरोत् । चावेज् इत्यस्मै पाठसन्देशे प्लासेन्सिया इत्यनेन उक्तं यत् सः पेरी इत्यस्य कृते केटामाइन् इत्यस्य कृते कियत् शुल्कं गृह्णीयात् यत्, "अयं मूर्खः कियत् दास्यति इति चिन्तयामि" इति ।

अभियोजकाः अवदन् यत् पेरी प्रति केटामाइन् इत्यस्य शीशीं २००० डॉलरं दत्तवान्, तस्य विक्रेतारः तु प्रतिपुटं केवलं १२ डॉलरं दत्तवन्तः । गतपतने पेरी पुनः मादकद्रव्यव्यसनं कृतवान्, अभियोजकाः च अवदन् यत् "प्रतिवादी तस्य लाभं गृहीतवान्" इति ।

यदा वैद्याः पेरी इत्यस्य केटामाइन् इत्यस्य मात्रां वर्धयितुं न अस्वीकृतवन्तः तदा सः असैय्यवैद्यानां समीपं गतः । "न केवलं ते हानिं कुर्वन्ति, ते बहु धनं प्राप्तुं तस्य उपयोगं कुर्वन्ति" इति डीईए-निदेशकः मिलग्रेन् अवदत् ।

अभियोजकाः अवदन् यत् प्लेसेन्सिया इत्यनेन गतवर्षस्य सितम्बर-अक्टोबर्-मासे न्यूनातिन्यूनं सप्तवारं पेरी-इत्यस्य तस्य लाइव-इन्-सहायिकायाः ​​इवा-मास्सा-इत्यस्य च कृते वैधचिकित्साप्रयोजनं विना केटामाइन् वितरितम्। सः इवामासा इत्यस्मै पेरी इत्यस्य केटामाइन् इत्यस्य इन्जेक्शन् कथं करणीयम् इति शिक्षयति स्म, पेरी इत्यस्मै प्रशासितुं इवामासा इत्यस्मै औषधं विक्रीतवान् ।

न्यायालयस्य दस्तावेजाः आरोपयन्ति यत् प्लेसेन्सिया जानाति स्म यत् इवामासा कदापि चिकित्साप्रशिक्षणं न प्राप्तवान् तथा च रोगिभ्यः नियन्त्रितपदार्थानाम् प्रशासनं वा चिकित्सां वा कथं कर्तव्यमिति अल्पं वा किमपि ज्ञानं वा नासीत्

अभियोजकाः अवदन् यत् अक्टोबर्-मासस्य मध्यभागात् आरभ्य इवामासा फ्लेमिंग्-सान्हा-योः कृते पेरी-इत्यस्य कृते केटामाइन्-इत्यस्य प्राप्तिम् आरब्धवान् इति कथ्यते । ततः सः प्लासेन्सिया इत्यनेन प्रदत्तस्य निर्देशानुसारं, सिरिन्जस्य च अनुसारं पेरी इत्यस्य इन्जेक्शनं कृतवान् । केटामाइन् इत्यस्य बहुवारं इन्जेक्शनं प्राप्य पेरी इत्यस्य मृत्युः २८ अक्टोबर् दिनाङ्के अभवत् । अभियोजकाः अवलोकितवन्तः यत् प्लासेन्सिया इत्यनेन इवामासा इत्यस्मै केटामाइन् विक्रीतम् इति कथ्यते यद्यपि न्यूनातिन्यूनं सप्ताहपूर्वं पेरी इत्यस्य मादकद्रव्यव्यसनं नियन्त्रणात् बहिः अस्ति इति कथितम्।

न्यायालयस्य दस्तावेजाः दर्शयन्ति यत् पेरी इत्यस्य मृत्योः सूचना प्राप्तस्य अनन्तरं सान्हा इत्यनेन फ्लेमिंग् इत्यस्मै पाठः कृतः यत् "अस्माकं सर्वान् सन्देशान् विलोपयन्तु अभियोजकाः अवदन् यत् संघीय एजेण्ट् तथा लॉस एन्जल्स पुलिस विभागस्य जासूसाः सान्हा इत्यस्य गृहे सन्ति तथा च मादकद्रव्यस्य व्यापारस्य प्रमाणानि प्राप्तानि केटामाइन् इत्यस्य प्रायः ७९ शीशीः, मेथाम्फेटामाइन्, साइकेडेलिक मशरूमः, कोकेन, औषधनिर्देशयुक्तानि औषधानि च युक्ताः प्रायः ३.१ पाउण्ड् नारङ्गगोल्यः, ये धोखाधड़ीरूपेण प्राप्ताः इति भासते स्म

यदि सर्वेषु आरोपेषु दोषी भवति तर्हि संघस्य १० वर्षाणां आजीवनकारावासस्य सामना भवति। प्लासेन्सिया इत्यस्य प्रत्येकस्मिन् केटामाइन्-सम्बद्धे गणने १० वर्षपर्यन्तं संघीयकारागारस्य, अभिलेखानां मिथ्याकरणस्य प्रत्येकस्मिन् गणने २० वर्षपर्यन्तं संघीयकारागारस्य च सामना भवति