समाचारं

वर्षस्य आरम्भात् एव ताइआन् इत्यनेन ९ नवीनसार्वजनिकबालवाडीः उपयोगे स्थापिताः, ७६ निजीबालवाटिकाश्च अनुकूलिताः समायोजिताः च ।

2024-10-05

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

ताइआन्-नगरात् लिआङ्ग यिंगिङ्ग् इत्यनेन ज्ञापितम्
केचन नागरिकाः पृष्टवन्तः यत् तेषां बालकाः आगामिवर्षे मार्चमासे बालवाड़ीं गमिष्यन्ति यदा तेषां ज्ञातं यत् निजीबालवाड़ीः अधिकं शुल्कं गृह्णन्ति ते आशान्ति यत् ताइआन्-नगरं अधिकानि उच्चगुणवत्तायुक्तानि न्यूनलाभयुक्तानि च सार्वजनिकबालवाटिकानि उद्घाटयिष्यति। तस्य प्रतिक्रियारूपेण ताइआन् नगरपालिकाशिक्षाब्यूरो इत्यस्य प्रभारी प्रासंगिकः व्यक्तिः १२३४५ इति सर्वकारीयसेवासुविधा हॉटलाइनस्य उत्तरं दत्त्वा प्रतिक्रियाम् अददात्।
ताईआन नगरपालिकाशिक्षाब्यूरो इत्यस्य प्रभारी प्रासंगिकः व्यक्तिः प्रतिवदति यत् ताईआन पूर्वस्कूलीशिक्षायाः विकासः सर्वदा जनकल्याणस्य समावेशीत्वस्य च आधारेण एव अभवत्, तथा च विद्यालयसञ्चालितव्यवस्थां कार्यान्वितम् यत् सर्वकारस्य नेतृत्वे, सामाजिकभागीदारी, तथा च निजीरूपेण चालयति। सार्वजनिकबालवाड़ीनां उच्चगुणवत्तायुक्तसार्वजनिकबालवाटिकानां च जनानां आवश्यकतानां उत्तमरीत्या पूर्तये ताइआन्-नगरेण सक्रियरूपेण नूतननिर्माणं, पुनर्निर्माणं विस्तारं च, समूहसञ्चालितबालवाटिकानि, निजीप्रवेशद्वारेषु सख्तं नियन्त्रणं च इत्यादीनि अनेकानि उपायानि स्वीकृतानि सन्ति बालवाड़ीषु सार्वजनिकपूर्वस्कूलीशिक्षासम्पदां निरन्तरं वर्धयितुं।
अस्मिन् वर्षे आरम्भात् एव ताइआन्-नगरेण बालवाड़ीनां वर्तमानस्थितेः स्पष्टसमझस्य आधारेण "स्थापनं परिवर्तनं च" इति कार्यविचारः निर्धारितः, यस्य पालनम् अस्ति सूचीप्रबन्धनम्, तथा च विविधकार्यस्य कार्यान्वयनम् सुनिश्चित्य समयनिर्धारणस्य दृश्यीकरणं करोति ।
अस्मिन् वर्षे आरम्भात् नगरे कुलम् ९ सार्वजनिकबालवाटिका: उपयोगाय स्थापिताः, ७६ निजीबालवाटिका: अनुकूलिताः समायोजिताः च, १२ निजीबालवाटिका: च समावेशीरूपेण नवीनतया प्रमाणीकृताः सन्ति निरन्तरं वर्धमानस्य सार्वजनिकसम्पदां आधारेण ताइआन्-नगरेण २०२१ तमे वर्षात् १२०० तः अधिकाः बालवाड़ी-शिक्षकाः योजिताः सन्ति उच्चगुणवत्तायुक्ताः बालवाड़ीः ६५९ प्रान्तीय उच्चगुणवत्तायुक्ताः बालवाड़ीः सन्ति, येषां कृते वयं पूर्वस्कूलीशिक्षां प्रदातुं प्रयत्नशीलाः स्मः यत् जनान् सन्तुष्टं करोति।
स्रोतः ताइआन सिटी 12345
समाचारसुरागं प्रतिवेदयितुं चैनलः: एप्लिकेशनबाजारात् "qilu one point" app डाउनलोड् कुर्वन्तु, अथवा wechat एप्लेट् "qilu one point" इति अन्वेषणं कुर्वन्तु।
प्रतिवेदन/प्रतिक्रिया