समाचारं

idc: धारणीययन्त्राणां वृद्धिः निरन्तरं भविष्यति, स्मार्टघटिकानां वर्षे वर्षे प्रथमवारं २०२४ तमे वर्षे न्यूनता भविष्यति

2024-10-05

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

idc इत्यनेन २०२४ तमे वर्षे वैश्विकं धारणीययन्त्रविपण्यस्य पूर्वानुमानं कृतम् ।तस्याः कथनमस्ति यत् २०२४ तमे वर्षे वैश्विकपरिधानीययन्त्राणां प्रेषणं वर्षे वर्षे ६.१% वर्धते, ५३७.९ मिलियनं यूनिट् यावत् भविष्यति

५ अक्टोबर् दिनाङ्के समाचारानुसारं आईडीसी इत्यनेन २०२४ तमे वर्षे वैश्विकं धारणीययन्त्राणां विपण्यस्य पूर्वानुमानं कृतम् ।तस्मिन् उक्तं यत् २०२४ तमे वर्षे वैश्विकपरिधानीययन्त्राणां प्रेषणं वर्षे वर्षे ६.१% वर्धते, ५३७.९ मिलियनं यूनिट् यावत् भविष्यति आईडीसी इत्यनेन उक्तं यत् वैश्विक अर्थव्यवस्थायां सुधारः, परिपक्वबाजारेषु ताजगीचक्रं, उदयमानक्षेत्रेषु निरन्तरं स्वीकरणं च मालवाहनवृद्धिं चालयितुं साहाय्यं करिष्यति। परन्तु धारणीययन्त्राणां भिन्नरूपस्य वृद्धिः विषमः भविष्यति ।

कर्णधारितयन्त्राणि धारणीययन्त्रविपण्यस्य ६०% अधिकं भागं धारयन्ति तथा च उदयमानविपण्येषु अधिकलोकप्रियतायाः परिपक्वविपण्यस्य उन्नयनस्य च कारणेन वृद्धिः दृश्यते इति अपेक्षा अस्ति idc data & analytics इत्यस्य शोधविश्लेषकः lujyne amro इत्यनेन उक्तं यत्, "hearables इत्यस्य द्वितीयत्रिमासे अपि अवनतिं औसतविक्रयमूल्यं (asp) दबावः अभवत्, विशेषतः सच्चे वायरलेस् हेडसेट् खण्डे।

स्मार्टवॉच्स् २०२५ तमे वर्षे ४.८% वृद्धिं प्राप्तुं पूर्वं २०२४ तमे वर्षे प्रथमं वर्षे वर्षे न्यूनतां (-३%) अनुभवितुं शक्नुवन्ति । आईडीसी इत्यनेन उक्तं यत् क्षयस्य अभावेऽपि अद्यापि अलार्मं ध्वनयितुं समयः नास्ति, यतः क्षयः बहुधा भारतेन चालितः, यः अन्तिमेषु वर्षेषु किफायती स्मार्टघटिकानां वैश्विकः चालकः अस्ति। भारतं विहाय वैश्विकस्मार्टघटिकाविपण्यस्य ९.९% वृद्धिः भविष्यति इति अपेक्षा अस्ति । तस्मिन् एव काले २०२४ तमे वर्षे स्मार्टवॉच् औसतविक्रयमूल्यानि ५.७% वर्धन्ते इति अपेक्षा अस्ति । तदतिरिक्तं अन्येषु रूपेषु आईडीसी इत्यनेन उक्तं यत् प्रदर्शनरहिताः वलयः स्मार्टचक्षुः च अपि वर्धन्ते इति अपेक्षा अस्ति यतः अधिकाः ब्राण्ड् स्पर्धायां सम्मिलिताः भवन्ति।