2024-10-05
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
अधुना एव पेरिस्-फैशन-सप्ताहे बहवः तारकाः प्रकाशन्ते स्म, तदा एन्जेलाबेबी याङ्ग-यिङ्ग्-इत्यनेन हाङ्गकाङ्ग-नगरे आश्चर्यजनकरूपेण उपस्थितिः कृता, सा स्वपुत्रं स्पञ्जं ज़ुन्-फूड्-भोजनागारं प्रति नीत्वा कर्मचारिणां समूहेन सह समुदायस्य वृद्धानां कृते प्रेमभोजनं कृतवती सम्पूर्णस्य चित्रस्य प्रकाशनेन नेटिजनानाम् मध्ये अपि उष्णविमर्शाः उत्पन्नाः ।
मया दृष्टं यत् याङ्ग यिंगं मानकभोजनशैल्यां परिधानं कृतवती यद्यपि सा मुखौटं केशकवरं च धारयति स्म तथापि तस्याः विशालाः नेत्राणि, सुकुमाराः मुखस्य समोच्चयः च अद्यापि नेत्रयोः आकर्षकाः आसन्। तस्य पुत्रस्य लिटिल् स्पञ्जस्य नेत्राणि सेंसरकृतानि आसन्, परन्तु बिये इत्यस्य दृष्टिः अपि तस्य सुखं दर्शयति स्म ।
पश्चात् भोजनप्रसवप्रक्रियायां लिटिल् स्पञ्जः अपि वृद्धानां कृते भोजनं प्रदातुं अतीव बुद्धिमान् आसीत् सः सम्पूर्णे प्रक्रियायां भोजनपेटिकाः हस्तद्वयेन धारयति स्म, अतीव विनयशीलः, विवेकशीलः च आसीत्
वक्तव्यं यत् यद्यपि याङ्ग यिंग्, हुआङ्ग ज़ियाओमिंग् च तलाकं प्राप्तवन्तौ तथापि लघु स्पञ्जः याङ्ग यिंगस्य सङ्गतिं, परिचर्या च नेत्रनिमिषे एव एकः विवेकी सुन्दरः च बालकः अभवत् अवकाशकाले मम मातुः सह वृद्धानां कृते प्रेमभोजनं पाकयितुं शक्नुवन् अपि अतीव प्रेम्णः हृदयस्पर्शी च चित्रम् अस्ति।
ये के इत्यनेन सह डेटिङ्ग् कर्तुं व्यस्तः तस्याः पितुः हुआङ्ग ज़ियाओमिङ्ग् इत्यस्य तुलने याङ्ग यिङ्ग् स्वपुत्रस्य सह गन्तुं श्रेष्ठः भवेत् । विशेषतः पूर्वप्रदर्शनस्य अशान्तिकारणात् तस्याः करियरं गर्ते पतितस्य अनन्तरं याङ्ग यिंग् स्वस्य ध्यानं स्वपरिवारस्य पुत्रस्य च विषये स्थापयति स्म । सम्भवतः पूर्वविवादाः तस्याः लोकप्रियतां गम्भीररूपेण मन्दं कृतवन्तः, परन्तु मातुः भूमिकायां याङ्ग यिंग् अतीव योग्यः अस्ति ।
हाङ्गकाङ्ग-देशे चलच्चित्र-ब्लॉकबस्टर-चलच्चित्रेषु नित्यं दृश्यमानानां, विविध-सामुदायिक-क्रियाकलापानाम्, दान-क्रियाकलापानाञ्च सक्रिय-भागित्वस्य च आधारेण याङ्ग-यिंग्-महोदयः विकासाय हाङ्गकाङ्ग-देशं पूर्णतया प्रत्यागन्तुं पूर्वमेव सज्जा अस्ति
अन्ततः शो-घटनायाः अनन्तरं यद्यपि याङ्ग यिंग् वसन्त-महोत्सवात् पूर्वं पुनः आगता तथापि पूर्व-सार्वजनिक-विवादः अतीव विवादास्पदः आसीत् तथा च प्रभावः एतावत् दुष्टः आसीत् यत् तस्याः लोकप्रियता प्रतिष्ठा च अद्यापि पतनस्य मार्गे एव आसीत्
जलस्य बहुवारं परीक्षणं कृत्वा पुनरागमनं कृत्वा अपि याङ्ग यिंगस्य वर्तमानं व्यावसायिकसमर्थनेषु, अफलाइनक्रियाकलापेषु इत्यादिषु प्रकाशनं पुनः आरब्धम्, क्रमेण च सा केचन नूतनाः व्यापारिककार्यक्रमस्य आमन्त्रणानि प्राप्तवती अस्ति
परन्तु चलचित्रस्य दूरदर्शनस्य च विविधताप्रदर्शनस्य दृष्ट्या आमन्त्रणानि, प्रकाशनं च नास्ति । केषुचित् मुख्यधाराक्रियासु भागं ग्रहीतुं असमर्थतायाः सह मिलित्वा याङ्ग यिंग् इत्यस्य तारा विगतवर्षे अत्यन्तं मन्दः अभवत् ।
मूलतः "रन", "मया श्रुतं यत् स्वादिष्टं भवति" इत्यादिषु विविधविविधप्रदर्शनेषु भागं गृहीत्वा पर्याप्तं लोकप्रियतां प्रतिष्ठां च प्राप्तवती याङ्ग यिंग् इत्यस्याः कृते विविधप्रदर्शनेषु प्रत्यागन्तुं तस्याः असमर्थतायाः निःसंदेहं अर्थः अस्ति यत् तस्याः कृते शीघ्रमेव क व्यापकं प्रतिगमनम् ।
अतः एतादृशेषु परिस्थितिषु याङ्ग यिंग् इत्यस्मै विकासाय हाङ्गकाङ्गं प्रति प्रत्यागन्तुं चयनं कर्तव्यं भवेत्! अन्ततः याङ्ग यिंग् हाङ्गकाङ्ग-वृत्ते मॉडलरूपेण पदार्पणं कृतवती, पूर्वलोकप्रियतायाः समये हाङ्गकाङ्ग-वृत्तेन सह तस्याः बहु अन्तरक्रियाः अभवन् पूर्वं हाङ्गकाङ्ग-चलच्चित्रपुरस्कारे याङ्ग-यिङ्ग् इत्यनेन अपि प्रकटितं यत् सा पूर्वमेव सम्बन्धित-सम्पदां अनुबन्धानां च वार्तायां भवति स्म यतः एतयोः सङ्गतिः अस्ति इति कारणतः याङ्ग-यिंग्-इत्यस्य हाङ्गकाङ्ग-देशं प्रति प्रत्यागमनं स्वाभाविकमेव
तथापि हाङ्गकाङ्ग-नगरे याङ्ग-यिङ्गस्य जीवनं स्पष्टतया घरेलुमनोरञ्जनस्य इव आरामदायकं न भविष्यति! यदा सा हाङ्गकाङ्गस्य वीथिषु एकस्य ब्लॉकबस्टरस्य शूटिंग् कर्तुं प्रकटिता, सस्पेण्डर् स्कर्टं धारयित्वा, छायाचित्रकारस्य रायटर् एक्सपोजरस्य सहकार्यं कर्तुं यथाशक्ति प्रयत्नं कृतवती तदा बहवः नेटिजनाः आक्रोशितवन्तः यत् याङ्ग यिंग् युवा मॉडलरूपेण स्वस्य मूलवृत्तौ पुनः गन्तुं गच्छति इति सम्बद्धाः विषयाः जनमताः च आसन् एतेन याङ्ग यिंगः अतीव लज्जितः अभवत् ।
तस्य विपरीतम्, याङ्ग यिंग् इत्यस्य लिटिल् स्पञ्ज इत्यनेन सह एतादृशेषु दानकार्यक्रमेषु सहभागिता राहगीराणां कृते अधिकं लोकप्रियतां जनयितुं शक्नोति ।
अवश्यं याङ्ग यिंगस्य पूर्वलोकप्रियतायाः लोकप्रियतायाः च आधारेण अहं मन्ये यत् गम्भीरप्रबन्धनस्य अवधिपश्चात् यदा जनसामान्यस्य मध्ये मुखवाणी लोकप्रियता च पूर्णतया पुनः स्थापिता भवति तदा लोकप्रियतायाः चरमपर्यन्तं पुनरागमनं अतीव आशाजनकं भवितुम् अर्हति। न्यूनातिन्यूनं ७ वर्षीयः लघुः स्पञ्जः स्वमातुः पूर्णतया समर्थनं करिष्यति यत् एषा याङ्ग यिंगस्य सर्वाधिकं प्रेरणा भवितुम् अर्हति!