समाचारं

अतीव प्रसन्नः गुओ जिंग्जिङ्ग् इत्यस्य ८ जनानां परिवारः समूहयात्रायै अगच्छत्, हाङ्गकाङ्ग-नगरस्य भगिनी, श्वश्रूः च झू लिङ्ग्लिङ्ग् इत्यस्य दुर्लभं उपस्थितिः अभवत्

2024-10-05

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अधुना गुओ जिङ्ग्जिङ्ग् इत्यस्य परिवारः उष्णसन्धानं कुर्वन् अस्ति । एतत् ज्ञायते यत् अनेके नेटिजनाः गुओ जिंग्जिङ्ग् इत्यस्य ८ जनानां परिवारस्य एकत्र यात्रायाः अनेकाः छायाचित्राणि अन्तर्जालमाध्यमेन स्थापितवन्तः। गुओ जिंग्जिङ्ग् इत्यस्य परिवारः अतीव उष्णः, प्रसन्नः च अस्ति इति द्रष्टुं शक्यते । एतत् दुर्लभं समूहभ्रमणं अनेकेषां नेटिजनानाम् ध्यानं, उष्णचर्चा च आकर्षितवती अस्ति ।

यदा गुओ जिंग्जिंग् इत्यस्य विषयः आगच्छति तदा अहं मन्ये यत् चीनीयक्रीडाजगति ध्यानं दत्तवान् कोऽपि तस्याः नाम न जानाति। गुओ जिंग्जिंग् एकः गोताखोरः अस्ति तथा च चीनीयक्रीडाजगति अतीव लोकप्रियस्य गोताखोरीप्रतिभाशालिनः क्वान् होङ्गचान् इत्यस्य वरिष्ठा भगिनी अस्ति । एकः क्रीडकः इति नाम्ना गुओ जिंग्जिंग् अतीव उत्तमं प्रदर्शनं कृतवती, चीनीयगोताखोरीदलस्य तारकाक्रीडिका च आसीत् । सेवानिवृत्तेः अनन्तरं गुओ जिङ्ग्जिङ्ग् इत्यस्य विवाहः धनिक-हुओ-परिवारे कृत्वा हुओ-किगाङ्ग्-इत्यस्य पत्नी अभवत् । हुओ-परिवारस्य सर्वैः गुओ जिङ्ग्जिङ्ग्-इत्यस्य बहु प्रशंसा अभवत् ।

यद्यपि सा सम्पन्नकुटुम्बे विवाहं कृतवती तथापि गुओ जिङ्ग्जिङ्ग् स्वस्य गोताखोरी-वृत्तिं पूर्णतया न त्यक्तवती । प्रायः यदा चीनीयगोताखोरीदलस्य स्पर्धा भवति तदा चीनीदलस्य जयजयकारं कर्तुं गुओ जिंग्जिङ्ग् तत्र भविष्यति । टोक्यो-ओलम्पिक-क्रीडायाः समये चीनीय-गोताखोरी-दले क्वान्-होङ्गचान्-सदृशं प्रतिभां दृष्ट्वा सा स्वर्णपदकं प्राप्तवान् क्वान्-होङ्गचान्-इत्यनेन सह फोटोग्राफं ग्रहीतुं सर्वं मार्गं हर्षेण जॉग् कृतवती, तस्याः प्रशंसकः इति च अवदत् पेरिस्-ओलम्पिक-क्रीडायां गुओ जिङ्ग्जिङ्ग्-इत्यनेन रेफरीरूपेण ओलम्पिक-गोताखोरी-स्पर्धायाः अध्यक्षता कृता ।

यदा गुओ जिङ्ग्जिङ्ग् पेरिस्-ओलम्पिक-क्रीडायां गोताखोरी-स्पर्धायाः रेफरीरूपेण आसीत् तदा गुओ जिङ्ग्जिङ्ग् स्वमातरं स्वस्य त्रयाणां बालकानां परिचर्यायां साहाय्यं कर्तुं पृष्टवान् । यतः तस्मिन् समये हुओ किगाङ्गः अपि पेरिस् ओलम्पिकक्रीडायां आगतः । तस्मिन् समये सः हाङ्गकाङ्ग-प्रतिनिधिमण्डलस्य नेता आसीत् । अस्मिन् समये ओलम्पिकक्रीडायाः प्रत्यागत्य अन्ततः गुओ जिंग्जिङ्ग् इत्यस्याः परिवारेण सह पुनः मिलित्वा एकत्र यात्रां कर्तुं समयः प्राप्तः ।

अस्मिन् समये गुओ जिङ्ग्जिङ्ग् इत्यस्य अष्टजनानाम् परिवारः एकत्र यात्रां कृतवान् । तेषां सह गच्छन्तः त्रयः वृद्धाः अतीव उष्णाः, प्रसन्नाः च आसन् । नेटिजनैः उजागरितानां छायाचित्रेभ्यः न्याय्यं चेत्, गुओ जिंग्जिङ्ग्, हुओ किगाङ्ग्, तेषां त्रयाणां बालकानां च अतिरिक्तं गुओ जिंग्जिङ्ग् स्वश्वश्रूः झू लिङ्ग्लिंग्, स्वपतिः लुओ काङ्गरुइ च अपि आनयत् तदतिरिक्तं गुओ जिङ्ग्जिङ्ग् इत्यस्य माता अपि तया सह आसीत् ।

फोटोभ्यः द्रष्टुं शक्यते यत् यद्यपि झू लिङ्गलिंग् षष्टिवर्षं प्राप्तवती अस्ति। परन्तु हाङ्गकाङ्ग-भगिनीरूपेण जन्म प्राप्य लोङ्ग्लिङ्ग् चू इत्यस्याः कृते यदा सा कॅमेरा-पुरतः दृश्यते तदा सा अतीव युवा दृश्यते । कृष्णकेशाः, रक्तवक्त्राः। विशेषतः गुओ जिंग्जिङ्ग् इत्यस्य मातुः सह फोटोग्राफं गृह्णन्ते सति तस्य विपरीतता स्पष्टा भवति । स्पष्टतया ते वयसि बहु भिन्नाः न सन्ति, परन्तु तेषां स्थितिं दृष्ट्वा ते किञ्चित् द्वौ पीढी इव दृश्यन्ते ।

गुओ जिंग्जिंग् जीवने वस्तुतः महती विजेता अस्ति यदा सा क्रीडकः आसीत् तदा सा विश्वस्य शीर्षस्थाने खिलाडी आसीत्, ओलम्पिकविजेता च आसीत् । निवृत्तः सन् सः धनिककुटुम्बे विवाहं कृतवान् सः अन्येषां प्रति नीचः, दयालुः च आसीत्, सर्वेषां उपरि अधः च सर्वसम्मत्या मान्यतां प्राप्तवान् ।