समाचारं

दक्षिणकोरिया प्रथमवारं "monster" इति क्षेपणास्त्रं प्रदर्शयति

2024-10-05

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अक्टोबर्-मासस्य प्रथमे दिने दक्षिणकोरियादेशस्य ग्योङ्गी-प्रान्तस्य सेओङ्ग्नाम्-नगरस्य सियोल्-विमानस्थानके कोरिया-सेनायाः स्थापनायाः ७६ वर्षाणि पूर्णानि इति कारणेन सैन्य-परेडः आयोजिता स्वस्य तथाकथितस्य "शक्तिशालिनः सैन्यशक्तिः" प्रदर्शयितुं दक्षिणकोरियादेशः न केवलं ५,००० तः अधिकान् अधिकारिणः सैनिकाः च भागं ग्रहीतुं प्रेषितवान्, येषु "ह्युन्वु" श्रृङ्खलायाः क्षेपणास्त्राः, केएफ-२१ युद्धविमानाः, पी-८ए "पोसेइडन्" पनडुब्बीविरोधी च सन्ति गस्तीविमानं, एल-सैम् वायुरक्षां, क्षेपणास्त्रविरोधी च प्रणाल्याः, मानवरहितविमानानि च अनावरणं कृतम्, परन्तु मानवाः, यन्त्राणि च सहितं शतशः शस्त्राणि, उपकरणानि च अनावरणं कृतवन्तः, परन्तु सर्वाधिकं दृष्टिगोचरं शस्त्रं "ह्युन्मू-५" इति बैलिस्टिकक्षेपणास्त्रम् आसीत् यत् प्रथमवारं सार्वजनिकरूपेण बहिः जगति प्रदर्शितम्, यत् दक्षिणकोरियादेशस्य नूतनस्य बैलिस्टिकक्षेपणास्त्रस्य विकासाय बहिः जगतः ध्यानं आकर्षितवान्

दक्षिणकोरियादेशस्य क्षेपणास्त्रप्रौद्योगिक्यां अन्यत् नूतनं सफलता

दक्षिणकोरियादेशस्य "ह्युन्मू-५" इति क्षेपणास्त्रं, यत् प्रथमवारं सार्वजनिकरूपेण प्रदर्शितम्, तत् बहिः जगतः ध्यानं चर्चां च आकर्षितवान् वस्तुतः अस्य सैन्यपरेडस्य कारणेन एतत् क्षेपणास्त्रं बहिः जगति प्रसिद्धं न जातम् २०२२ तमस्य वर्षस्य अक्टोबर्-मासे दक्षिणकोरियादेशस्य राष्ट्रियरक्षामन्त्रालयेन "ह्युन्मू-५" इति क्षेपणास्त्रस्य प्रक्षेपणस्य भिडियो प्रकाशितः, तस्य कार्यक्षमतायाः च संक्षेपेण परिचयः कृतः ।
दक्षिणकोरियादेशस्य संचारमाध्यमानां समाचारानुसारं "ह्युन्मू-५" इति क्षेपणास्त्रस्य इञ्जिनस्य क्षेपणं ७५ टन भवति, क्षेपणास्त्रस्य भारः ३० टनतः अधिकः भवति, अधिकतमं उड्डयनवेगः च ८ टनस्य युद्धशिरः वहन् शब्दस्य गतिः १० गुणा भवति , व्याप्तिः ३०० किलोमीटर् भवति यदा युद्धशिरस्य भारः १ टनसमये न्यूनीकरोति तदा व्याप्तिः ५,००० किलोमीटर् यावत् भवितुम् अर्हति ।
"xuanmoo-5" क्षेपणास्त्रे ९-अक्षस्य (१८-चक्रस्य) प्रक्षेपणवाहनस्य उपयोगः भवति, यस्य आकारः अनेकेषां मार्ग-चलित-अन्तर्महाद्वीपीय-क्षेपणास्त्रैः प्रयुक्तस्य चेसिस्-सदृशः अस्ति, एतेन क्षेपणास्त्रस्य रेन्ज-उन्नयनस्य महती क्षमता अपि प्रतिबिम्बिता
एतादृशी व्याप्तिः यथार्थतया मध्यमपरिधिस्य बैलिस्टिकक्षेपणास्त्रम् अस्ति, यस्य अर्थः अस्ति यत् "ह्युन्मू-५" क्षेपणास्त्रं न केवलं सम्पूर्णं कोरियाद्वीपसमूहं आच्छादयितुं शक्नोति, अपितु पूर्वोत्तर एशियायाः बहवः क्षेत्राणि अपि क्षेपणास्त्रस्य परिधिमध्ये सन्ति क्षेपणास्त्रं दक्षिणकोरियासैन्यस्य अपेक्षया दूरम् अधिकम् अस्ति यथा सरलं यत् एतत् मुख्यतया उत्तरकोरियायाः खतराणां निवारणाय उपयुज्यते।
"ह्युन्मू-५" क्षेपणास्त्रस्य भारशिरः ८ टनम् अस्ति अस्मिन् वर्षे जुलैमासस्य प्रथमदिनाङ्के ४.५ टनभारयुक्तं भारशिखं वहति "मार्स कैनन्-११सी-४.५" इति नूतनं सामरिकं बैलिस्टिकं क्षेपणास्त्रं विश्वस्य सर्वाधिकं भारपूर्णं पारम्परिकं बैलिस्टिकं क्षेपणास्त्रं इति वक्तुं शक्यते।
दक्षिणकोरियासैन्यस्य पूर्ववक्तव्यानुसारं दक्षिणकोरियादेशस्य अतिभारशिखानां निरन्तरं अनुसरणं क्षेपणास्त्रस्य क्षतिक्षमतायां “पृथिवीप्रवेश”क्षमतायां च सुधारं कर्तुं, तथा च बृहत्शत्रुसैन्यस्थानकानाम्, भूमिगतसैन्यलक्ष्याणां च विरुद्धं प्रहारप्रभावं प्रभावीरूपेण वर्धयितुं च उद्दिश्यते मन्यते यत् यावत्कालं यावत् एकस्मिन् समये बहुविधाः "ह्युन्मू-५" क्षेपणास्त्राः प्रक्षेपिताः भवन्ति, तावत्पर्यन्तं ते पारम्परिकाः युद्धशिरः वहन्ति चेदपि, ते लघुपरमाणुशस्त्रैः सह तुल्यक्षतिक्षमतां उत्पादयितुं शक्नुवन्ति अतः "ह्युन्मू-५" क्षेपणास्त्रं कृतम् अस्ति दक्षिणकोरियादेशस्य केभ्यः माध्यमैः "राक्षसक्षेपणास्त्रम्" इति नामकरणं कृतम् ।
अस्मात् द्रष्टुं न कठिनं यत् "xuanwu-5" क्षेपणास्त्रस्य प्राथमिकं युद्धमिशनं युद्धस्य आरम्भे एव भवितुम् अर्हति, यस्य उपयोगः शत्रुस्य बृहत् गोलाबारूदनिक्षेपाः, शस्त्राणि,... उपकरणसङ्घटनक्षेत्राणि, क्षेपणास्त्रप्रक्षेपणस्थानानि, भूमिगतकमाण्डपोस्ट् च प्रहारार्थं लक्ष्यं कुर्वन्ति । दक्षिणकोरियादेशस्य कृते "ह्युन्मू-५" इति क्षेपणास्त्रं स्वस्य बैलिस्टिकक्षेपणास्त्रप्रौद्योगिक्याः विकासे अन्यत् नूतनं सफलता अस्ति ।
तदतिरिक्तं "xuanwu-5" इति क्षेपणास्त्रं वर्तमानस्य "xuanwu" श्रृङ्खलायाः बैलिस्टिकक्षेपणास्त्रात् भिन्नं भवति, एषा क्षेपणास्त्रं "शीतप्रक्षेपण" पद्धतिं स्वीकुर्वति, नव-अक्षे (18-चक्रयुक्ते) च स्थापिता अस्ति ) चलप्रक्षेपणवाहनम् (tel ), प्रक्षेपणात् पूर्वं क्षेपणास्त्रं युक्तं प्रक्षेपणनलिकां लंबवतरूपेण स्थापयितुं उपयुज्यते निश्चितं ऊर्ध्वतां प्राप्नोति चेत् रॉकेटस्य इञ्जिनं प्रक्षेपणं पूर्णं कर्तुं आरभ्यते ।
दक्षिणकोरियासैन्येन उक्तं यत् "ह्युन्मू-५" क्षेपणास्त्रस्य चलप्रक्षेपणवाहनस्य (tel) अक्षस्य संख्या "ह्युन्मू-४" क्षेपणास्त्रस्य ५ अक्षतः (१० चक्राणि) ९ अक्षाणि (१८ चक्राणि) यावत् वर्धिता अस्ति ) in order to offset the launch "शीतप्रक्षेपण" पद्धत्या न केवलं क्षेपणास्त्रप्रक्षेपणनलिके प्रक्षेपणवाहने च न्यूनः प्रभावः भवति, अपितु उपकरणानां न्यूनक्षतिः अपि भवति
"xuanwu-5" क्षेपणास्त्रं पुच्छे त्रयाणां समायोज्यकोष्ठकैः समर्थितं प्रक्षेपणनलिकां उपयुज्यते, बहुभिः सुदृढीकरणपसलीभिः सुसज्जितं च, यत् सूचयति यत् क्षेपणास्त्रस्य केवलं प्रक्षेपणस्य उपरि अवलम्बनस्य क्षमता अस्ति इदं प्रक्षेपणात् पूर्वं पूर्णमापनेन नियन्त्रणप्रक्षेपणस्थानबिन्दुभिः सह पूर्वनिर्धारितप्रक्षेपणस्थले स्थापयितव्यं भवति तथा च पूर्वकंक्रीटसुदृढीकरणं भवति यद्यपि अस्याः प्रक्षेपणपद्धत्याः भूमिगतसाइलोप्रक्षेपणानां अपेक्षया उत्तमं लचीलता, युक्त्या च भवति तथापि क्षेत्रे "कदापि स्थगितुं प्रक्षेपणं च" कर्तुं क्षेपणास्त्रस्य क्षमता अपि सीमितं करोति
दक्षिणकोरियादेशस्य केचन सैन्यस्रोताः अवदन् यत् "ह्युन्मू-५" इति क्षेपणास्त्रस्य विकासकार्यं २०२३ तमे वर्षे परीक्षणप्रक्षेपणात् आरभ्य अधुना सामूहिकनिर्माणं आरब्धम् अस्ति "ह्युन्मू-५" क्षेपणास्त्रस्य आगमनेन ज्ञायते यत् दक्षिणकोरिया अपेक्षाकृतं पूर्णं आक्रामकं क्षेपणास्त्रबलं भवति इति आधारेण व्याप्तिः, प्रवेशक्षमता, प्रहारसटीकता, क्षतिक्षमता च इति विषये सफलतां याचते तस्मिन् एव काले दक्षिणकोरियादेशे बैलिस्टिकक्षेपणास्त्रस्य त्वरितविकासः "दक्षिणकोरियाप्रकारस्य त्रिअक्षयुद्धव्यवस्थायाः" निर्माणस्य तीव्रप्रगतेः महत्त्वपूर्णं प्रकटीकरणम् अस्ति, अर्थात् "हत्याशृङ्खला" प्रणाली "दक्षिण" च कोरिया-प्रकारस्य क्षेपणास्त्ररक्षा" उत्तरकोरियायाः परमाणुखतरे निबद्धुं २०१६ तमे वर्षे दक्षिणकोरियादेशस्य राष्ट्रियरक्षामन्त्रालयेन प्रस्ताविता। प्रणाली” तथा “विशालदण्डात्मकप्रतिकारयोजना।” "ह्युन्मू-५" क्षेपणास्त्रं "दक्षिणकोरिया-त्रि-अक्ष-युद्ध-प्रणाल्या" बृहत्-परिमाणस्य पूर्व-प्रहारस्य अथवा "बृहत्-परिमाणस्य दण्डस्य प्रतिकार-योजनायाः" कृते मूलशस्त्रेषु अन्यतमम् अस्ति
"xuanwu-5" इति क्षेपणास्त्रं दृश्यमञ्चं अतिक्रम्य गतम् ।

"xuanwu" प्रहारव्यवस्था आकारं गृह्णाति

"ह्युन्मू" इति दक्षिणकोरियाद्वारा स्वतन्त्रतया विकसितानां बैलिस्टिकक्षेपणास्त्रानाम् सामूहिकं नाम दक्षिणकोरियाराष्ट्रीयरक्षासंशोधनसंस्थायाः तथा क्षेपणास्त्रानां मुख्यनिर्मातृणां हान्वानिगमस्य व्यापकसहकार्यस्य उत्पादः अस्ति
वर्तमान समये "xuanwu" श्रृङ्खलाया: बैलिस्टिक-क्षेपणास्त्रैः बहुविध-माडल-विकासः कृतः, यत्र अल्प-दूरी-बैलिस्टिक-क्षेपणास्त्रं "xuanwu-1" (निवृत्तः), अल्प-दूरी-बैलिस्टिक-क्षेपणास्त्रं "xuanwu-2" a/b/c, तथा च... "xuanwu-2c" अल्पदूरस्य बैलिस्टिक-क्षेपणास्त्रं "xuanwu-4" श्रृङ्खला-क्षेपणास्त्रं क्षेपणास्त्रात् तथा नवीनतम- "xuanwu-5"-क्षेपणास्त्रात् सुधारः अभवत् ।
दक्षिणकोरियादेशस्य बैलिस्टिकक्षेपणास्त्रप्रौद्योगिक्याः विषये अमेरिकीप्रतिबन्धानां शिथिलीकरणेन "ह्युन्मू" इति बैलिस्टिकक्षेपणानां श्रृङ्खलायाः विकासः कृतः दक्षिणकोरियादेशस्य बैलिस्टिकक्षेपणास्त्रप्रौद्योगिक्याः विकासं प्रतिबन्धयितुं अमेरिकादेशेन १९७९ तमे वर्षे दक्षिणकोरियादेशेन सह "दक्षिणकोरिया-अमेरिका-क्षेपणास्त्रमार्गदर्शिका" इति हस्ताक्षरं कृतम्, येन दक्षिणकोरियादेशस्य क्षेपणास्त्रानां व्याप्तिः १८० किलोमीटर्पर्यन्तं सीमितः अभवत् अस्य दस्तावेजस्य हस्ताक्षरात् आरभ्य दक्षिणकोरियादेशस्य क्षेपणास्त्रपरिधिस्य, युद्धशिरस्य भारस्य च प्रतिबन्धान् निरन्तरं शिथिलं कृत्वा चतुर्वारं संशोधनं कृतम् अस्ति । २०२१ तमस्य वर्षस्य मे-मासस्य २१ दिनाङ्के दक्षिणकोरिया-अमेरिका-देशयोः "दक्षिणकोरिया-अमेरिका-क्षेपणास्त्रमार्गदर्शिका" समाप्तुं सहमतिः अभवत्, यस्य अर्थः अस्ति यत् दक्षिणकोरिया-देशस्य क्षेपणास्त्रविकासस्य प्रासंगिकप्रतिबन्धान् अमेरिका-देशेन पूर्णतया शिथिलं कृतम्
तदतिरिक्तं कोरियाद्वीपसमूहे नित्यं तनावपूर्णा सुरक्षास्थित्या दक्षिणकोरियादेशः अपि स्वस्य सैन्यशक्तिं निरन्तरं सुदृढं कर्तुं प्रेरितवती अस्ति । "xuanwu" इति बैलिस्टिकक्षेपणास्त्रस्य विकासप्रक्रियायां उत्तरकोरियादेशस्य सैन्यधमकी महत्त्वपूर्णं चालककारकम् आसीत् । एतेषां परिवर्तनानां कारणात् दक्षिणकोरियादेशः अधिकस्वतन्त्रतया क्षेपणास्त्रप्रौद्योगिकीविकासं कर्तुं शक्नोति स्म, अतः "ह्युन्वु"-प्रहारव्यवस्थायाः निर्माणं त्वरितम् अभवत् ।
स्वस्य प्रौद्योगिकीविकासस्य अमेरिकी-अनुज्ञापत्रस्य च कारणात् दक्षिणकोरियाद्वारा वर्तमानकाले सुसज्जितस्य "ह्युन्मू-२सी"-क्षेपणास्त्रस्य अधिकतमं व्याप्तिः ८०० किलोमीटर्-पर्यन्तं भवति; launched the "hyunmoo-2c" after 2017, यद्यपि क्षेपणास्त्रस्य आधारेण विकसितस्य "xuanwu-4" क्षेपणास्त्रस्य अद्यापि केवलं 800 किलोमीटर् यावत् व्याप्तिः अस्ति तथापि युद्धशिरस्य भारः २ टनपर्यन्तं वर्धितः अस्ति, तस्य क्षमता च सैन्यलक्ष्याणां क्षतिं बहु सुधरितम् अस्ति।
"xuanwu-2b" क्षेपणास्त्रस्य "xuanwu-2c" क्षेपणास्त्रस्य च तुलनायाः चार्टः ।
दक्षिणकोरियादेशस्य "ह्युन्मू" क्षेपणास्त्रस्य उपयोगात् न्याय्यं चेत् विद्यमानाः "ह्युन्मू-२" श्रृङ्खला क्षेपणास्त्राः "ह्युन्मू-४" श्रृङ्खला क्षेपणास्त्राः च "ह्युन्मू-५" क्षेपणास्त्रैः सह मिलित्वा दक्षिणकोरियादेशस्य "ह्युनमू" शस्त्राणि निर्मास्यन्ति, येन मध्यम- तथा लघु-दूरी strike क्षमता।
"ह्युन्मू-५" क्षेपणास्त्रस्य निर्माता हन्वा निगमेन उक्तं यत् अस्मिन् वर्षे "ह्युन्मू-५" क्षेपणास्त्रस्य औपचारिकं उत्पादनं आरभेत, प्रतिवर्षं ७० तः अधिकानि क्षेपणास्त्राणि उत्पादनं भविष्यति इति अपेक्षा अस्ति सैन्यप्रहारक्षमतां अधिकं वर्धयितुं दक्षिणकोरियादेशस्य राष्ट्रियरक्षासंशोधनसंस्था सम्प्रति उन्नतपृष्ठतः सतहपर्यन्तं क्षेपणास्त्राणि, हाइपरसोनिकक्षेपणानि, विद्युत्चुम्बकीयनाडीबम्बानि इत्यादीनि शस्त्राणि विकसितुं प्रवृत्ता अस्ति, येषां तैनाती "ह्युन्मू-५" इत्यनेन सह मिलित्वा कर्तुं शक्यते " missile in the future. युद्धकाले शत्रुणाम् उपरि प्रचण्डं श्रेष्ठतां सुनिश्चितं कुर्वन्तु।"
दक्षिणकोरियासैन्येन विमोचितं "ह्युन्मू-५" इति क्षेपणास्त्रप्रक्षेपणप्रतिमा ।
लेखकस्य मतेन "ह्युन्मू-५" इति क्षेपणास्त्रस्य स्थाने लघुतरं युद्धशिरः स्थापयित्वा ५,००० किलोमीटर्पर्यन्तं व्याप्तिम् प्राप्तुं शक्नोति, दीर्घदूरपर्यन्तं गन्तुं शक्नोति, तथापि दक्षिणकोरियादेशस्य विकासस्य एषः समाप्तिः नास्ति ballistic missile technology is likely to continue अमेरिकादेशस्य तकनीकीसमर्थनेन वयं दीर्घदूरपर्यन्तं अधिकशक्तियुक्तानि बैलिस्टिकक्षेपणानि विकसितुं शक्नुमः अन्ततः दक्षिणकोरियादेशे सम्प्रति उपग्रहान् अन्तरिक्षे प्रेषयितुं प्रक्षेपणवाहनानां उपयोगस्य क्षमता अस्ति। किञ्चित् परिवर्तितप्रौद्योगिक्याः सह दीर्घदूरपर्यन्तं बैलिस्टिकक्षेपणास्त्रं वा अन्तरमहाद्वीपीयं बैलिस्टिकक्षेपणास्त्रं विकसितुं नास्ति । फलतः समीपस्थेषु देशेषु अधिकं सतर्कता, तदनुरूपं प्रतिकारं च करणीयम् ।
यद्यपि दक्षिणकोरियायाः सैन्यशक्तौ "ह्युन्मू" इति बैलिस्टिकक्षेपणास्त्रश्रृङ्खला महत्त्वपूर्णं स्थानं धारयति, तथा च अमेरिका-दक्षिणकोरियायोः हस्ताक्षरितानि "दक्षिणकोरिया-अमेरिका-क्षेपणास्त्रमार्गदर्शिकाः" अपि समाप्ताः सन्ति, तथापि दक्षिणकोरियादेशः, यः राजनैतिकदृष्ट्या चिरकालात् अस्ति क्षेपणास्त्रप्रौद्योगिकीविकासस्य दृष्ट्या अमेरिकादेशस्य आज्ञाकारी, " ह्युन्मू-५ क्षेपणास्त्रम् इत्यादीनां नूतनानां शस्त्राणां विकासे संयुक्तराज्यसंस्थायाः परामर्शः भविष्यति " इत्यादीनां प्रौद्योगिकीनां विकासाय बाध्यः अस्ति तस्मिन् एव काले दक्षिणकोरियादेशः, यः अद्यापि "युद्धकाले कमाण्ड्-अधिकारं" न प्राप्तवान्, युद्धकाले क्षेपणास्त्र-प्रयोगे अपि अमेरिका-देशेन प्रतिबन्धितः भविष्यति, यत्र युद्धकाले तस्य उपयोगः कथं भविष्यति, दक्षिणकोरिया-देशस्य कियत्पर्यन्तं अनुमतिः अस्ति इति तस्य प्रयोगाय ।

पत्रम्

प्रतिवेदन/प्रतिक्रिया