2024-10-05
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
अक्टोबर्-मासस्य ४ दिनाङ्के स्थानीयसमये अमेरिकीराष्ट्रपतिः बाइडेन् तस्मिन् दिने एकस्मिन् ब्रीफिंग्-समारोहे अवदत् यत् इजरायल्-देशः अद्यापि इरान्-देशस्य पूर्व-आक्रमणानां प्रतिक्रिया कथं दातव्या इति निर्णयं न कृतवान् ।
बाइडेन् इत्यनेन उक्तं यत् यदि सः इजरायलस्य जूतायां भवति तर्हि इराणस्य तैलक्षेत्रेषु आक्रमणं विहाय अन्यविकल्पान् अन्वेषयिष्यति इति। अमेरिकी-इजरायल-दलयोः निरन्तरं सम्पर्कः अस्ति । इजरायल्-देशः तत्कालं निर्णयं न करिष्यति, अतः अमेरिका-देशः प्रतीक्षां करिष्यति ।
बाइडेन् अपि अवदत्, .अधुना अमेरिकादेशः इरान्-देशे प्रतिबन्धान् स्थापयितुं विचारयति ।
पूर्वं केचन अमेरिकीमाध्यमाः विश्लेषणं कृतवन्तः यत् इजरायल् इजरायल्-देशे पूर्वं इराणस्य बृहत्-प्रमाणेन क्षेपणास्त्र-आक्रमणानां प्रतिक्रियारूपेण इजरायल्-देशः तैल-सुविधाभिः सह ईरानी-लक्ष्येषु आक्रमणं कर्तुं शक्नोति इति
इजरायलस्य रक्षासेनायाः प्रवक्ता हागारी इत्यनेन अस्य मासस्य प्रथमदिनाङ्के सायं वक्तव्यं प्रकाशितं यत् इरान् इत्यनेन स्वक्षेत्रात् इजरायल्-देशे बृहत्-प्रमाणेन क्षेपणास्त्र-आक्रमणं कृतम्, यत्र कुलम् १८० तः अधिकाः बैलिस्टिक-क्षेपणास्त्राः प्रक्षेपिताः इति इराणस्य राष्ट्रपतिः पेझेचियान् तस्मिन् दिने अवदत् यत् तस्मिन् दिने इराणस्य क्षेपणास्त्र-आक्रमणं इजरायलस्य "आक्रामकतायाः" निर्णायकप्रतिक्रिया अस्ति ।
अमेरिकी-अधिकारिणः वदन्ति यत् इजरायल्-देशः इरान्-देशस्य परमाणु-सुविधासु प्रतिकार-प्रहारं न करिष्यति इति गारण्टीं न दत्तवान्
अक्टोबर् ४ दिनाङ्के स्थानीयसमये अमेरिकीविदेशविभागस्य एकः वरिष्ठः अधिकारी अवदत् यत्,इजरायल् इत्यनेन बाइडेन् प्रशासनाय आश्वासनं न दत्तं यत् सः इराणस्य परमाणुसुविधानां विरुद्धं प्रतिकारात्मकं आक्रमणं न करिष्यति इति।
अधिकारी अजोडत् यत् इजरायल्-देशे प्यालेस्टिनी-इस्लामिक-प्रतिरोध-आन्दोलनस्य (हमास) विशाल-आक्रमणस्य प्रथमवर्ष-दिनाङ्के ७ अक्टोबर्-दिनाङ्के इजरायल् प्रतिकारात्मक-आक्रमणं करिष्यति वा इति वक्तुं कठिनम् अस्ति।
२०२३ तमस्य वर्षस्य अक्टोबर्-मासस्य ७ दिनाङ्के प्रातःकाले स्थानीयसमये हमास-सङ्घटनेन गाजा-पट्टिकातः "अक्सा-जलप्रलयः" इति कोड-नामकं आश्चर्यजनकं आक्रमणं इजरायल्-देशे न्यूनातिन्यूनं ५,००० रॉकेट्-प्रहारः कृतः तस्मिन् एव काले दशकशः प्यालेस्टिनीसशस्त्राः इजरायल्-देशं प्रविश्य बहुषु स्थानेषु आक्रमणं कृतवन्तः । इजरायलस्य प्रधानमन्त्रिणा नेतन्याहू इत्यनेन तत्क्षणमेव युद्धस्य स्थितिः घोषिता, गाजापट्टिकायाः विरुद्धं लोहखड्गस्य अभियानं प्रारब्धम्, हमासस्य लक्ष्येषु बमप्रहारार्थं दर्जनशः युद्धविमानाः प्रेषिताः एतेन प्यालेस्टिनी-इजरायल-सङ्घर्षस्य वर्तमानपरिक्रमः आरब्धः, अद्यपर्यन्तं च अस्ति ।
(स्रोतः सीसीटीवी न्यूजः)