2024-10-05
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
एएफसी-चैम्पियन्स्-लीग्-क्रीडायां यत् अधुना एव न बहुकालपूर्वं समाप्तम्, तस्मिन् चतुर्णां चीनीय-सुपर-लीग्-दलानां मध्ये केवलं झेजिआङ्ग-दलः एव विजयं प्राप्तवान्, शाङ्घाई-युगलौ च स्वविरोधिभिः सह दुःखदरूपेण पराजितौ क्रीडायाः अनन्तरं मलेलेः शङ्घाई शेन्हुआ इत्यनेन त्यक्तः भविष्यति इति वार्ता आसीत् यतः सः स्कोरिंग् अवसरान् गमयति स्म, शेन्हुआ अपि तस्य प्रतिस्थापनं अन्विष्यति स्म इदानीं जापानीमाध्यमेभ्यः वार्ता अस्ति यत् शेन्हुआ इत्यनेन जे-लीगस्य गोल्डन् बूट् स्ट्राइकरं चयनितम् अस्ति, ३१ वर्षीयः अग्रेसरः मलेले इत्यस्य स्थाने भविष्यति, स्थानान्तरणशुल्कं च प्रायः २० लक्षं यूरो भविष्यति।
एण्डर्सन् लोपेज् इदानीं ३१ वर्षीयः, १.८५ मीटर् ऊर्ध्वः, २० लक्षं यूरो मूल्यं च अस्ति, सः जे-लीग्-दलस्य योकोहामा मरिनोस् इति क्रीडासङ्घस्य कृते क्रीडति । अस्मिन् सत्रे लोपेज् ३३ वारं क्रीडितः, प्रत्यक्षतया २१ गोलानि च कृतवान्, यत्र जे-लीग्-क्रीडायां १९ गोलानि सन्ति, अस्थायीरूपेण स्कोरर-सूचौ अग्रणीः अस्ति वस्तुतः सः चीनीयसुपरलीग्-क्रीडायाः अपि अतीव परिचितः अस्ति सः २०२१ तमस्य वर्षस्य जुलै-मासे वुहान-जाल्-क्रीडायां सम्मिलितः, अर्धवर्षे १८ वारं क्रीडितः, ७ गोलानि च कृतवान् । पश्चात् सः योकोहामा मरिनोस् इति क्रीडासङ्घस्य सदस्यः भूत्वा ११६ क्रीडासु ६३ गोलानि कृत्वा दलस्य प्रमुखः खिलाडी अभवत् ।