2024-10-05
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
सन्दर्भसमाचारसंजालेन अक्टोबर् ५ दिनाङ्के समाचारःसिङ्गापुरस्य "लियान्हे ज़ाओबाओ" इति जालपुटे अक्टोबर्-मासस्य ५ दिनाङ्के प्रकाशितस्य प्रतिवेदनस्य अनुसारं अमेरिकीराष्ट्रपतिः बाइडेन् इत्यनेन उक्तं यत् अमेरिकादेशः आशास्ति यत् इराणस्य बैलिस्टिक-क्षेपणास्त्र-आक्रमणेषु इजरायल-प्रधानमन्त्री नेतन्याहू-महोदयस्य प्रतिक्रियां परिवर्तयितुं इजरायल्-देशं च मध्य-देशात् परिहाराय ईरानी-तैलक्षेत्रेषु आक्रमणं त्यक्तुं प्रेरयिष्यति इति पूर्वः पूर्णपरिमाणे युद्धे पतन् .
समाचारानुसारं यदा बाइडेन् चतुर्थे दिनाङ्के व्हाइट हाउस्-पत्रकार-कक्षे पत्रकारैः सह वार्तालापं कर्तुं उपस्थितः तदा सः पुष्टिं कृतवान् यत् इजरायल्-देशः इराणस्य आक्रमणस्य केनचित् प्रकारेण प्रतिक्रियां दास्यति इति। इरान् इत्यनेन प्रथमे दिनाङ्के इजरायल्-देशे प्रायः २०० क्षेपणानि प्रक्षेपितानि ।
बाइडेन् इत्यनेन उक्तं यत् सः इजरायल्-देशं इराणस्य तैलक्षेत्रेषु आक्रमणस्य विचारं त्यक्तुं प्रेरयिष्यति, अपि च नेतन्याहू इत्यस्मै अपि दूरं न गन्तुं, इराणस्य परमाणुसुविधासु आक्रमणं न कर्तुं च सल्लाहं दास्यति।
बाइडेन् इत्यनेन उक्तं यत् इजरायल्-देशः अद्यापि किं कार्यं कर्तव्यमिति न निश्चितवान्, इजरायल्-देशः कदा इरान्-देशे आक्रमणं करिष्यति इति न जानाति । यदि अहं तेषां जूतायां आसम् तर्हि तैलक्षेत्रेषु प्रहारं विना अन्यविकल्पान् अपि पश्यामि इति सः अवदत् ।
प्रतिवेदने इदमपि उक्तं यत् बाइडेन् इत्यस्य वक्तव्यस्य अर्थः अस्ति यत् इराणस्य मुख्यतैलमूलसंरचनायाः उपरि इजरायलस्य आक्रमणं स्थितिः प्रमुखं वर्धनं इति गण्यते।
अमेरिकादेशः अन्ये च सप्तसमूहस्य (g7) सदस्याः इरान्-देशे प्रतिबन्धं स्थापयितुं विचारयन्ति इति कथ्यते । इरान्-देशस्य तैल-उद्योगे नूतन-प्रतिबन्धानां विषये अमेरिका-देशः विचारयति वा इति पृष्टः बाइडेन्-महोदयः अवदत् यत् “व्यापकं विचारः प्रचलति” इति ।
रूसी उपग्रहसमाचारसंस्थायाः ५ अक्टोबर् दिनाङ्के प्रकाशितस्य प्रतिवेदनस्य अनुसारं अमेरिकीराष्ट्रपतिः बाइडेन् इत्यनेन उक्तं यत् इजरायल् इत्यनेन अद्यापि इराणस्य प्रतिक्रियारूपेण कथं प्रतिक्रियां दातव्या इति निर्णयः न कृतः, इजरायल् इत्यनेन तैलसुविधासु आक्रमणं विहाय अन्येषु "वैकल्पिकयोजनासु" विचारः करणीयः।
व्हाइट हाउस् इत्यत्र वदन् बाइडेन् अवदत् यत् "इजरायलेन अद्यापि (ईरानी) आक्रमणस्य प्रतिक्रिया कथं दातव्या इति निर्णयः न कृतः। सम्प्रति चर्चा क्रियते। यदि अहं ते स्याम् तर्हि तैलक्षेत्रेषु आक्रमणस्य विकल्पान् विचारयिष्यामि।