समाचारं

अधिकांशवस्तूनाम् मूल्यपुनर्गमनसूचकाङ्कस्य न्यूनता सितम्बरमासे महतीं संकुचिता अभवत्

2024-10-05

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

चीनस्य रसदक्रयणसङ्घटनेन अद्य (५ तमे) सितम्बरमासस्य चीनवस्तुसूचकाङ्कः प्रकाशितः। सूचकाङ्कस्य कार्यप्रदर्शनात् न्याय्यः...बाजारस्य माङ्गं वर्धते, केन्द्रीयबैङ्कः व्याजदरेषु, रिजर्व-आवश्यकता-अनुपातेषु च कटौतीं करोतिइत्यादिभिः कारकैः वर्धितःअधिकांशवस्तूनाम् मूल्यं निम्नतमस्थानात् पुनः उत्थापितं, पूर्वमासस्य तुलने सेप्टेम्बरमासे मूल्यसूचकाङ्कस्य न्यूनता च महती संकुचिता अभवत् ।

चीनदेशस्य सेप्टेम्बरमासे वस्तुमूल्यसूचकाङ्कः ११०.१ अंकाः आसीत्, यत् पूर्वमासस्य अपेक्षया ०.२% किञ्चित् न्यूनम् आसीत्, पूर्वमासस्य अपेक्षया ३.४ प्रतिशताङ्कैः च महती न्यूनता अभवत्विभिन्नानि उपसूचकाङ्कानि दृष्ट्वा अलौहधातुनां मूल्यसूचकाङ्कस्य पतनं त्यक्त्वा पुनः उत्थानम् अभवत्, लौहस्य खनिजपदार्थानाम् मूल्यसूचकाङ्कः न्यूनतां संकुचितवान्, कृषिजन्यपदार्थानाम्, ऊर्जायाः, रसायनानां च मूल्यसूचकाङ्कः निरन्तरं न्यूनः अभवत्

चीन-रसद-क्रयण-सङ्घस्य निरीक्षणं कृतानां ५०-वस्तूनाम् अन्तर्गतं अगस्त-मासस्य ३ दिनाङ्कात् सेप्टेम्बर-मासे वस्तुनां मूल्येषु वृद्धिः अभवत्१४ प्रकारेषु विस्तारितम्. इत्यस्मिन्‌,प्राकृतिकवायुः, प्रसेओडाइमियमः तथा नियोडाइमियम आक्साइडः प्राकृतिकरबरः च, पूर्वमासस्य तुलने१०.३%, ९.४%, ६.२% च वृद्धिः अभवत् ।

विशेषज्ञाः वदन्ति यत् वैश्विकमौद्रिकनीतिः कठिनीकरणचक्रात् शिथिलीकरणचक्रं प्रति स्थानान्तरितुं शक्नोति, यत् विपण्यमागधां विस्तारयितुं, निगमनिवेशं प्रवर्धयितुं, वैश्विकवस्तूनाम् मूल्यं विश्वासं च वर्धयितुं, वैश्विकवस्तूनाम् आपूर्तिमागधायां च सकारात्मकं प्रभावं जनयिष्यति।

अपेक्षा अस्ति यत् चतुर्थे त्रैमासिके यथा यथा निगमस्य उत्पादनं परिचालनं च क्रियाकलापाः वर्धन्ते, विपण्यविश्वासः वर्धते, मौद्रिकवित्तनीतीनां प्रतिचक्रीयसमायोजनं च तीव्रं भवति तथा तथा वस्तुविपण्यमागधा अधिका मुक्तः भविष्यति, आर्थिकस्थिरतायाः सुधारस्य च आधारः भविष्यति इति अपेक्षा अस्ति अधिकं समेकनं भविष्यति इति अपेक्षा अस्ति।

(सीसीटीवी संवाददाता वाङ्ग शान्ताओ)