वर्षस्य प्रथमार्धे अनुकूलितं राजस्वसंरचना, लाभप्रदता च सुदृढा - बृहत् अन्तर्जालकम्पनयः सम्यक् विकसिताः सन्ति
2024-10-05
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
अधुना अन्तर्जालकम्पनयः स्वस्य द्वितीयत्रिमासिकस्य अन्तरिमप्रदर्शनस्य च प्रतिवेदनानि क्रमेण प्रकाशितवन्तः । बाजारप्रतिस्पर्धायाः तीव्रीकरणं तथा संपीडितसूचीस्थानम् इत्यादीनां चुनौतीनां सम्मुखे अलीबाबा, टेनसेण्ट्, बैडु, जेडी डॉट कॉम, पिण्डुओडुओ, मेइटुआन् इत्यादीनां बृहत् अन्तर्जालकम्पनयः मूल्यप्रतिस्पर्धायां, मञ्चपारिस्थितिकीशास्त्रस्य अनुकूलनं, विदेशेषु सक्रियरूपेण अन्वेषणार्थं नूतनानां प्रौद्योगिकीनां चालनं च कुर्वन्ति markets , समग्रस्थितिः राजस्वसंरचनायाः अनुकूलनस्य लाभप्रदतायाः च सकारात्मकविकासप्रवृत्तिं दर्शयति।
स्थिरव्यापारवृद्धिः
वित्तीयप्रतिवेदनानि दर्शयन्ति यत् वर्षस्य प्रथमार्धे अधिकांशः अन्तर्जालकम्पनयः राजस्वस्य शुद्धलाभस्य च द्विगुणवृद्धिं प्राप्तवन्तः, केचन कम्पनयः स्वस्य राजस्वं द्विगुणं कृतवन्तः
विशेषतः, वर्षस्य प्रथमार्धे, जेडी डॉट कॉम समूहस्य राजस्वं ५५१.४ अरब युआन् इत्येव वर्धमानम् आसीत्, द्वितीयत्रिमासे राजस्वं २९१.४ अरब युआन् आसीत्, तथा च सूचीबद्धकम्पनीनां सामान्यभागधारकाणां कृते शुद्धलाभः (गैर-जीएएपी) प्राप्तवान् १४.५ अरब युआन्, वर्षे वर्षे ६९ % वृद्धिः । अलीबाबा इत्यस्य द्वितीयत्रिमासिकस्य राजस्वं २४३.२३६ अरब युआन् आसीत्, यत् वर्षे वर्षे ४% वृद्धिः अभवत्, व्याजस्य करस्य च पूर्वं तस्य समायोजितः लाभः ४५.०३५ अरब युआन् आसीत् बैडु समूहस्य कुलराजस्वं ६५.४ अरब युआन् आसीत्; पिण्डुओडुओ इत्यस्य राजस्वं १८३.९ अरब युआन् आसीत्, द्वितीयत्रिमासे ९७.०६ अरब युआन् इत्यस्य राजस्वं प्राप्तम्, ८६% वर्षे वर्षे वृद्धिः, साधारणभागधारकाणां कृते शुद्धलाभः च आसीत् ३२.००९४ अरब युआन्, वर्षे वर्षे १४४% वृद्धिः । मेइटुआन् इत्यस्य राजस्वं १५५.५२७ अरब युआन् आसीत्, वर्षे वर्षे २२.९% वृद्धिः अभवत्, परिचालनलाभः १६.४६६ अरब युआन् आसीत्, यत् वर्षे वर्षे ९८.४% वृद्धिः अभवत्
समग्रप्रदर्शने सुधारस्य अतिरिक्तं राजस्वसंरचनायाः अनुकूलनं कृतम् अस्ति तथा च अर्जनस्य गुणवत्तायां सुधारः अभवत् । द्वितीयत्रिमासे टेनसेण्ट् इत्यनेन १६१.११७ अरब युआन् राजस्वं, ८५.८९५ अरब युआन् सकललाभः, ५८.४४३ अरब युआन् च परिचालनलाभः (गैर-आईएफआरएस) प्राप्तः सकललाभस्य परिचालनलाभस्य च वृद्धिदराः क्रमशः २१%, २७% च अभवन् राजस्ववृद्धिदरात् निरन्तरं अधिकं प्रदर्शनं कुर्वन्। अलीबाबा इत्यस्य ई-वाणिज्यस्य मेघस्य च मुख्यव्यापारद्वयं सकारात्मकं प्रगतिम् अकुर्वत् अन्येषां बहवः व्यवसायानां परिचालनदक्षतायां सुधारः अभवत्, व्यावसायिकीकरणस्य स्तरः सुधरितः, ele.me, lazada इत्यादिषु व्यवसायेषु हानिः अपि महतीं संकुचिता अस्ति अलीबाबा समूहस्य मुख्यवित्तीयपदाधिकारी जू हाङ्गः अवदत् यत् अलीबाबासमूहः स्वस्य मूलव्यापारस्य विकासाय निवेशं निरन्तरं वर्धयति, अन्यव्यापाराः च परिचालनदक्षतां सुधारयित्वा हानिम् न्यूनीकृत्य उत्तमलाभमार्जिनं निर्वाहितवन्तः।
५० जनानां चीन-डिजिटल-वास्तविक-एकीकरण-मञ्चस्य उप-महासचिवः, डिजिटल-अर्थव्यवस्था-चिन्तन-टङ्कस्य मुख्य-शोधकः च हू किमु इत्यस्य मतं यत् अन्तर्जाल-कम्पनीनां कार्यप्रदर्शने पुनर्प्राप्तेः अनेके लाभाः प्राप्ताः : प्रथमं उपभोक्तृ-बाजारे क्रमेण लाभः अभवत् पुनः प्राप्तम् । द्वितीयं, उद्यमाः कर्मचारिणां, संगठनात्मकसंरचनायाः, व्यावसायिकरेखायाः च अनुकूलनस्य माध्यमेन संसाधनसङ्ग्रहं प्रवर्धयन्ति, तथा च व्ययस्य न्यूनीकरणेन, दक्षतां च वर्धयित्वा परिणामान् प्राप्नुवन्ति तृतीयम्, केचन कम्पनयः विदेशव्यापारस्य विस्तारं कर्तुं प्रयतन्ते, मञ्चे नूतनानि विपण्यवृद्धयः आनयन्ति। चतुर्थं, केचन कम्पनयः वर्षाणां प्रौद्योगिकीसञ्चयस्य नूतनपरिदृश्येषु प्रयुक्ताः, नूतनव्यापारक्षेत्राणां संवर्धनं च उत्तमं परिणामं प्राप्तवन्तः।
उपभोक्तृविपण्यस्य निरन्तरं पुनरुत्थानस्य विशेषतया स्पष्टा भूमिका अस्ति । मेइटुआन्-नगरस्य सीएफओ चेन् शाओहुई इत्यनेन उक्तं यत् वर्षस्य प्रथमार्धे "भोजनं, आवासं, यात्रा, शॉपिंगं, मनोरञ्जनं च" इति प्रतिनिधित्वेन स्थानीयव्यापारक्षेत्रं पारम्परिकशिखर-उपभोगस्य ऋतुतः लाभं प्राप्तवान् आपूर्ति-माङ्गस्य, अधिकाधिक-आवश्यकतानां पूर्तये अधिकविविध-आपूर्ति-प्रयोगः च । jd.com इत्यस्य वित्तीयप्रतिवेदनानुसारं तस्य ब्राण्ड्-व्यापारिणां द्वितीयत्रिमासे गुणवत्तावृद्धिः प्राप्ता, त्रैमासिक-सक्रिय-उपयोक्तृणां संख्या, उपयोक्तृ-शॉपिङ्ग्-आवृत्तिः च द्वि-अङ्कीय-वृद्धिं निर्वाहयति, यत् उपभोक्तृ-विपण्यस्य तापनं अपि प्रतिबिम्बयति
मञ्च पारिस्थितिकी अनुकूलन
यथा यथा ई-वाणिज्य-बाजारः अधिकाधिकं स्टॉक-प्रतिस्पर्धायाः चरणे प्रविशति तथा तथा अलीबाबा, जेडी डॉट कॉम इत्यादयः अन्तर्जाल-कम्पनयः मिलित्वा मञ्च-पारिस्थितिकीतन्त्रस्य अनुकूलनार्थं कार्यं कुर्वन्ति तथा च उपयोक्तृ-अनुभवं सुधारयित्वा मूल्य-प्रतिस्पर्धां सुदृढं कृत्वा अधिकं विपण्य-भागं प्राप्तुं प्रयतन्ते
अलीबाबा इत्यनेन "उत्तमवस्तूनाम्, उत्तममूल्यानां, उत्तमसेवानां च" निवेशः वर्धितः, क्रमशः सुधारस्य नवीनतायाश्च उपायानां श्रृङ्खला आरब्धा उदाहरणार्थं, उपयोक्तृ-अनुभवं सुधारयितुम्, ताओटियन-समूहः "618" इत्यस्य आधिकारिक-पूर्व-विक्रयणं रद्दं कर्तुं अग्रणीः अभवत्, प्रमुख-प्रचार-काले पूर्ण-मूल्य-प्रतिश्रुतिं प्रारब्धवान्, तथा च त्रैमासिकस्य अन्तः 88vip सदस्यता-अधिकारस्य उन्नयनं कृतवान्, यस्य स्पष्टं सकारात्मकं चक्रं वर्तते परिणाम। द्वितीयत्रिमासे ताओटियन-समूहस्य सकल-वस्तु-मात्रायां (gmv) वर्षे वर्षे वृद्धिः अभवत्, क्रेतृणां संख्यायां क्रयणस्य आवृत्तिः च निरन्तरं वर्धिता, आदेश-मात्रायाः वर्षे वर्षे द्वि-अङ्कीय-वृद्धिः अभवत्
"जेडी डॉट कॉम स्वव्यापारस्य स्थायि-उच्चगुणवत्ता-विकासाय, निरन्तरं स्वस्य आपूर्ति-शृङ्खला-क्षमतां सुदृढं कर्तुं, उपयोक्तृ-अनुभवं च अनुकूलितुं प्रतिबद्धः अस्ति। स्केल-प्रभावानाम्, उन्नत-क्रयण-दक्षतायाः च माध्यमेन, सः प्रतिदिनं उपयोक्तृभ्यः न्यूनमूल्यानि आनेतुं शक्नोति, यदा तु ensuring quality." jd.com group ceo xu ran इत्यनेन उक्तं यत् उपर्युक्तानि उपायानि उपयोक्तृभिः मान्यतां प्राप्तवन्तः, द्वितीयत्रिमासे उपयोक्तृणां संख्यायां निरन्तरं वृद्धिः अभवत्, उपयोक्तृणां सहभागिता च निरन्तरं सुधरति।
उपभोक्तृणां अनुभवे भावनासु च ध्यानं दत्तस्य अतिरिक्तं व्यापारिणां आवश्यकतानां स्वस्थविकासस्य च विषये अपि अधिकं ध्यानं प्राप्तम् अस्ति। अस्मिन् वर्षे मेइटुआन् व्यापारिकपक्षे स्वस्य उत्पादानाम् सेवानां च निरन्तरं सुधारं कुर्वन् अस्ति । जूनमासस्य अन्ते १२० ब्राण्ड्-संस्थाः देशे ८०० तः अधिकाः उपग्रहभण्डाराः उद्घाटितवन्तः आसन् । meituan flash warehouse व्यापारिणां ऑनलाइन-सञ्चालनं, मूल्यनिर्धारण-रणनीतयः, यातायात-समर्थनं, अनुबन्ध-पूर्ति-सेवाः च प्रदातुं स्वस्य परिचालनस्य गुणवत्तां कार्यक्षमतां च सुधारयितुम् सहायकं भवति
विशेषज्ञाः मन्यन्ते यत्, न्यूनमूल्यानां कृते अन्धरूपेण युद्धं कृत्वा भागिनानां हितस्य त्यागस्य विपरीतम्, अन्तर्जालकम्पनीनां मध्ये मूल्यप्रतिस्पर्धायाः एषा तरङ्गः दीर्घकालीनविकासलाभानां निर्माणार्थं स्केल-अर्थव्यवस्थासु, आपूर्तिशृङ्खला-नवीनीकरणेषु च अवलम्बने अधिकं केन्द्रीभूता अस्ति "यदि भवान् केवलं क्रान्तिकारी-निम्न-मूल्य-प्रतियोगितायाः अथवा अत्यधिक-अनुदानस्य उपरि अवलम्बते तर्हि अल्पकालीनरूपेण अधिकं विपण्य-भागं प्राप्तुं शक्नोति, परन्तु मध्यम-दीर्घकालीन-अस्थायिरूपेण एतत् अस्थायित्वं प्राप्स्यति। मूल्ययुद्धेषु युद्धं कर्तुं संसाधनानाम् आवंटनं निरन्तरं कुर्वन्तः मञ्चाः जनसङ्ख्यां जनयिष्यन्ति out their resources for innovation "स्टॉकप्रतियोगितायाः कालखण्डे, यः प्रौद्योगिकीप्रगतेः माध्यमेन दक्षतां सुधारयितुम्, मञ्चस्य उपयोक्तृअनुभवं च सुधारयितुम् अर्हति। , यः अधिकं विपण्यभागं उपयोक्तृविश्वासं च जितुम् अर्हति।"
“विदेशं गमनम्” स्थिरपदं गृह्णाति
मञ्चपारिस्थितिकीशास्त्रस्य कृते स्पर्धां कुर्वन्तः केचन अन्तर्जालकम्पनयः सक्रियरूपेण नूतनप्रौद्योगिकीषु नूतनानि चालकशक्तयः अन्विषन्ति, दृढतया "बहिः गच्छन्ति" तथा च नूतनवृद्धिस्थानं उद्घाटयितुं प्रयतन्ते
tencent इत्यनेन परिचयः कृतः यत् तस्य ai बृहत् मॉडल्, saas इत्यादयः "नवस्प्राउट्" व्यवसायाः प्रबलतया वर्धन्ते, येन तस्य मुख्यव्यापारे नूतनं उच्चगुणवत्तायुक्तं आयं प्रविष्टं भवति बृहत् मॉडल प्रौद्योगिक्याः अन्यैः कारकैः च चालितः, वित्तीयप्रौद्योगिक्याः उद्यमसेवाक्षेत्रैः च प्रतिनिधित्वं कृत्वा टेन्सेन्टस्य डिजिटलराजस्वं द्वितीयत्रिमासे 50.4 अरब युआन् यावत् अभवत्, यत् विडियो खाताविज्ञापनात्, एआइ दक्षतासुधारस्य लाभं प्राप्य वर्षे वर्षे 4% वृद्धिः अभवत् , इत्यादि, द्वितीयत्रिमासे tencent इत्यस्य विज्ञापनराजस्वं द्वितीयत्रिमासे मूल्यवर्धितसेवाखण्डस्य राजस्वं २९.९ अरब युआन् आसीत्, यत् द्वितीयत्रिमासे मूल्यवर्धितसेवाखण्डस्य राजस्वस्य वर्षे वर्षे १९% वृद्धिः अभवत् ७८.८ अर्ब युआन् आसीत्, वर्षे वर्षे ६% वृद्धिः ।
एआइ-प्रौद्योगिक्या चालितः बैडु-व्यापारः उच्चगुणवत्ता-वृद्धिं प्राप्तवान् । बैडु संस्थापकः, अध्यक्षः, मुख्यकार्यकारी च रोबिन् ली इत्यनेन उक्तं यत् बैडु वास्तविकजगतः समस्यानां समाधानार्थं एआइ इत्यस्य प्रचारं करोति तथा च वेन्क्सिन् बृहत् मॉडल् अधिकं किफायती, उपयोगाय च सुलभं कर्तुं प्रतिबद्धः अस्ति। अधुना वेन्क्सिन् बृहत् मॉडलस्य औसत दैनिकं आह्वानं ६० कोटिवारं अतिक्रान्तम्, तथा च संसाधितस्य टोकनस्य औसत दैनिकसङ्ख्या १ खरबगुणाधिका अस्ति तस्मिन् एव काले एआइ-सञ्चालितः बैडु इंटेलिजेण्ट् क्लाउड् इत्यनेन दृढवृद्धिः अभवत्, द्वितीयत्रिमासे वर्षे वर्षे १४% राजस्वं वर्धितम्, यस्मिन् एआइ-सम्बद्धस्य राजस्वस्य ९% भागः अभवत् अलीबाबा इत्यनेन एआइ-अन्तर्गत-संरचनायां निवेशः अपि दृढतया वर्धितः, एआइ-युगे सार्वजनिक-मेघानां स्वीकरणं वर्धितम्, स्वस्य उत्पाद-संरचनायाः सुधारः, परिचालन-दक्षता च उन्नतिः कृता द्वितीयत्रिमासे अलीबाबा क्लाउड् इत्यस्य राजस्वं ६% वर्धितम्, व्याजं करं च पूर्वं तस्य समायोजितः लाभः २.३३७ अरब युआन् यावत् अभवत्, यत् वर्षे वर्षे १५५% वृद्धिः अभवत्
ज्ञातव्यं यत् अन्तर्जालकम्पनीनां “गोइंग ग्लोबल” गतिः स्थिरः एव अस्ति । विदेशेषु विपणयः टेन्सेन्टस्य बहुविधव्यापाराणां कृते नूतनं युद्धक्षेत्रं जातम् अस्ति स्वविकसितेन "विदेशेषु गमनम्" विदेशेषु च स्टूडियोषु टेनसेण्ट् इत्यस्य अन्तर्राष्ट्रीयविपण्यक्रीडासु उत्तमवृद्धिः दर्शिता, यत्र द्वितीयत्रिमासे १३.९ अरब युआन् राजस्वं प्राप्तम् वर्षे ९% वृद्धिः wechat सीमापारं भुक्तिः अपि ७४ देशान् क्षेत्रान् च आच्छादितवान्, यत्र १,००० तः अधिकाः विदेशेषु सहकारीसंस्थाः ६० लक्षाधिकाः विदेशव्यापारिणः च सन्ति अलीबाबा इत्यस्य सीमापारव्यापारस्य सीमापारस्य च पूर्तिसेवानां मध्ये समन्वयः निरन्तरं उद्भवति, येन अलीबाबा अन्तर्राष्ट्रीयडिजिटलव्यापारसमूहः कैनियाओसमूहः च द्वितीयत्रिमासे क्रमशः ३२%, १६% च राजस्वस्य वृद्धिः अभवत् वर्ष।
यद्यपि अन्तर्जालकम्पनीनां समग्रप्रदर्शने सुधारः भवति तथापि ते अद्यापि विपण्यप्रतिस्पर्धायाः तीव्रीकरणस्य, उपयोक्तृवृद्धिस्थानस्य संकुचनस्य च दबावेन भविष्ये निरन्तरवृद्धिं निर्वाहयितुम् अनेकानि आव्हानानि सम्मुखीभवन्ति "यदि अन्तर्जालकम्पनयः अधिकानि सफलतानि कर्तुम् इच्छन्ति तर्हि तेषां कृते प्रौद्योगिकीप्रगतेः माध्यमेन आँकडानां वास्तविकतायाः च एकीकरणे नूतनानां व्यावसायिकपरिदृश्यानां नूतनानां सफलताबिन्दुनाञ्च अन्वेषणं निरन्तरं करणीयम्। तत्सह, तेषां उच्चगुणवत्तायुक्तानां अन्तर्राष्ट्रीयद्वारा नूतनानां विपण्यवृद्धीनां अन्वेषणं करणीयम् layout तदतिरिक्तं तेषां सरलयातायातमुद्रीकरणविकासप्रतिरूपस्य परिवर्तनं करणीयम्, अधिकमूल्यवर्धितसेवाः प्रदातव्या, तथा च आँकडातत्त्वान् अधिकं मूल्यं निर्मातुम् अर्हति" इति हू किमु अवदत्। (आर्थिक दैनिक संवाददाता ली हुआलिन्)
स्रोतः आर्थिक दैनिक