2024-10-05
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
अक्टोबर्-मासस्य ४ दिनाङ्के स्थानीयसमये इजरायल-सेना लेबनान-हिजबुल-सङ्घस्य च दक्षिण-लेबनान-देशे गोलीकाण्डस्य आदान-प्रदानं निरन्तरं कृतम् । इजरायल रक्षासेना दक्षिणलेबनानविरुद्धं तस्य तथाकथिताः "सीमित" भूसैन्यकार्यक्रमाः निरन्तरं प्रचलन्ति इति दावान् अकरोत् । लेबनानदेशस्य हिजबुल-सङ्घः इजरायल्-देशे आक्रमणं कुर्वन् अस्ति ।मुख्यालयस्य संवाददाताजेरुसलेमनगरे नवीनतमानि अवलोकनानि आनयति।
मुख्यालयस्य संवाददाता झाओ बिङ्गः : १.चतुर्थे दिनाङ्के इजरायलसेनायाः नवीनतमवक्तव्यस्य अनुसारं गतदिने इजरायलसेना दक्षिणलेबनानदेशस्य ग्रामेषु भूमौकार्यक्रमैः वायुप्रहारैः च १०० तः अधिकान् लेबनानदेशस्य हिजबुल-उग्रवादिनः मारितवन्तः, अनेकेषां शस्त्राणि च प्राप्तवन्तः। लेबनानदेशस्य हिजबुल-सङ्घस्य टङ्कविरोधी-क्षेपणास्त्रैः, विस्फोटक-यन्त्रैः वा निकट-परिधि-आक्रमणैः वा इजरायल-देशस्य नव-सैनिकाः मारिताः सन्ति । इजरायलसेना बोधितवती यत् वर्तमानकार्यक्रमाः अद्यापि मुख्यतया अस्थायीसीमायाः समीपे ग्रामेषु केन्द्रीकृताः सन्ति येन हिजबुलसुविधाः स्वच्छाः भवन्ति।इजरायल-सैन्य-स्रोतानां उद्धृत्य इजरायल-माध्यमेन उक्तं यत्, एतत् अभियानं कतिपयान् सप्ताहान् यावत् स्थास्यति इति अपेक्षा अस्ति ।
लेबनानदेशे इजरायलस्य वायुप्रहारस्य व्याप्तिः तीव्रता च निरन्तरं वर्धते
मुख्यालयस्य संवाददाता झाओ बिङ्गः : १.यद्यपि स्थलसञ्चालनं तथाकथितं "सीमितं" तथापि लेबनानदेशे इजरायलस्य वायुप्रहारस्य व्याप्तिः तीव्रता च अद्यतनकाले निरन्तरं वर्धिता अस्ति । चतुर्थे दिनाङ्कस्य प्रातःकाले इजरायलसेना हिजबुल-सङ्घस्य गुप्तचर-मुख्यालयस्य उपरि बृहत्-प्रमाणेन वायु-आक्रमणं कृतवती, यत् तया लेबनान-देशस्य इति परिचयः कृतः, अमेरिकी-माध्यमेन इजरायल-सेनायाः लक्ष्यं कृतम् इति हाशेम सफीदीन्, नस्रल्लाहस्य सम्भाव्यः उत्तराधिकारी एषा वार्ता अधुना सत्यापिता नास्ति। तथापि इजरायल-माध्यमाः तत् मन्यन्तेइजरायलसैन्यं सम्प्रति हिजबुल-सङ्घस्य वरिष्ठसदस्यानां विरुद्धं तथाकथितं "लक्षितप्रहारस्य आतङ्कवादीनिवारनम्" कार्यान्वितुं निरन्तरं प्रयतते यत् संस्थायाः पुनर्गठनं, पुनर्प्राप्तिः च न भवति。
मुख्यालयस्य संवाददाता झाओ बिङ्गः : १.तदतिरिक्तं तृतीयदिनाङ्कस्य सायंकालात् आरभ्य इजरायलसेना दक्षिणलेबनानदेशस्य निवासिनः कृते तथाकथिताः निष्कासन-आदेशाः क्रमशः जारीकृतवन्तः, यत्र पुनः दक्षिण-लेबनानस्य २० तः अधिकेषु ग्रामेषु, नगरेषु च जनानां कृते चतुर्थे दिनाङ्कस्य प्रातःकाले निष्कासनस्य आवश्यकता अस्ति . इजरायलसेनायाः अनुसारं यः कोऽपि हिज्बुल-सङ्घस्य सुविधानां समीपं आगच्छति सः प्राणघातक-संकटस्य सामनां करिष्यति । इजरायल-माध्यमानां मतं यत् इजरायल-सेनायाः स्थल-कार्यक्रमेषु बाधाः दूरीकर्तुं एषः पक्षः अस्ति ।तत्सह इजरायल-सैन्य-कार्यक्रमस्य गतिं अधिकतमं कृत्वा युद्धस्य भयंकरं वातावरणं निर्माय लेबनान-समाजस्य आतङ्कं जनयति च。
मुख्यालयस्य संवाददाता झाओ बिङ्गः : १.तदतिरिक्तं लेबनान-माध्यमानां अनुसारं इजरायल-सेना लेबनान-सीरिया-देशयोः सीमा-बन्दरगाहेषु वायु-आक्रमणानि निरन्तरं कुर्वन् अस्ति परिवहन।
लेबनानदेशस्य हिजबुल-सङ्घः इजरायल्-देशे आक्रमणं कुर्वन् अस्ति
मुख्यालयस्य संवाददाता झाओ बिङ्गः : १.परन्तु तस्मिन् एव काले लेबनानदेशस्य हिजबुल-सङ्घः इजरायल्-देशस्य विरुद्धं विविधानि दीर्घदूरपर्यन्तं आक्रमणानि निरन्तरं कुर्वन् अस्ति । चतुर्थे दिनाङ्कस्य प्रातःकाले पुनः इजरायलस्य हाइफा, कैसरिया इत्यादिषु वायव्यतटीयक्षेत्रेषु वायुरक्षासायरनानि बृहत्प्रमाणेन ध्वनितानि इजरायलस्य सैन्यस्रोतानां उद्धृत्य इजरायलस्य मीडिया-माध्यमेन उक्तं यत्,द्वितीयदिने इजरायलस्य वायुसेनास्थानकद्वयं इराणी-क्षेपणास्त्र-आक्रमणेन आहतम् इति पुष्टिः कृता, एतयोः आधारद्वयात् एव इजरायलस्य युद्धविमानानि लेबनानदेशे वायुप्रहारं कर्तुं उड्डीयन्ते स्म । यथा इजरायल् इरान्-देशे प्रतिकारात्मक-आक्रमणानि करिष्यामि इति वदति, तथैव द्वयोः देशयोः मध्ये द्वन्द्वः निरन्तरं वर्धमानः भवितुम् अर्हति ।इजरायल्-देशः अनेकेषु मोर्चेषु वर्धमानप्रवृत्तीनां सम्मुखीभवति。