समाचारं

वाङ्ग वेई - सर्वोत्तमः सैनिकः भवितुम् कठिनतमं स्थानं गच्छतु

2024-10-05

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

"सेनायाः सदस्यतायाः भवतः किं प्रेरणा आसीत्?"
"रिपोर्ट्! अहं केवलं पूर्वजानां कृते इस्पातबन्दूकं गृहीत्वा सीमारक्षकः भवितुम् इच्छामि!"
गतवर्षस्य बिजी-नगरस्य वेनिङ्ग-स्वायत्त-मण्डले सैन्यनियुक्ति-समागमे एतत् सर्वाधिकं स्पष्टं उच्चैः च उत्तरम् आसीत्, एतत् वाङ्ग-वे-इत्यस्मात् आगतं, यः द्वितीयवारं सेनायाः सदस्यतां प्राप्तुं पञ्जीकरणं कृतवान्, अन्ततः स्वस्य इच्छां प्राप्तवान् च।
"वाङ्ग वेई, तिब्बतदेशं गच्छतु!"यदा सः भर्तीनेतृत्वसमूहस्य नेतारं स्वस्य सैन्यसेवायाः घोषणां श्रुतवान् तदा वाङ्ग वेइ इत्यस्य हृदयं यत् तस्य कण्ठे उत्तिष्ठितुं प्रवृत्तम् आसीत्, तत् अन्ततः शिथिलं जातम्, सः च प्रसन्नतया स्मितं कृतवान्।
वाङ्ग वेइ चतुर्वर्षेभ्यः अस्य दिवसस्य प्रतीक्षां कुर्वन् अस्ति ।
वाङ्ग वेई, यः दाजी समुदाय, डाजी टाउनशिप, वेनिंग स्वायत्तमण्डले निवसति, तस्य परिवारे त्रीणि पीढयः सैनिकाः सन्ति तस्य तृतीयः पितामहः युद्धे u.s सेनायां १९९५ तमे वर्षे तृतीयश्रेणीयाः योग्यतां प्राप्तवान् तस्य मातुलपुत्रः १९९७ तमे वर्षे सेनायाः सदस्यः अभवत् । वाङ्ग वेइ इत्यस्य बाल्यकालात् एव सेनायाः सदस्यतायाः स्वप्नः आसीत् ।
२०१९ तमस्य वर्षस्य शरदऋतौ वाङ्ग वेई सेनायाः सदस्यतां प्राप्तुं शारीरिकपरीक्षायां राजनैतिकमूल्यांकनं च उत्तीर्णः अभवत्, परन्तु यदा सः योग्यता-आधारित-आधारेण प्रवेशं प्राप्तवान् तदा तस्य शैक्षणिक-योग्यतायाः न्यूनतायाः कारणात् सः अङ्गीकृतः
असफलः वाङ्ग वेई महाविद्यालये अधिकं कठिनतया अध्ययनं कृतवान्, शारीरिकसुष्ठुतां वर्धयितुं मुक्केबाजीप्रशिक्षणे अपि भागं गृहीतवान् । परिश्रमस्य फलं जातम् ।
२०२३ तमे वर्षे विश्वविद्यालयस्य डिप्लोमा प्राप्तः वाङ्ग वेई तत्क्षणमेव राष्ट्रियसैन्यनियुक्त्यर्थं ऑनलाइन-रूपेण पञ्जीकरणं कृतवान् । पञ्जीकरणपरीक्षणस्य, शारीरिकपरीक्षायाः, राजनैतिकपरीक्षायाः, सेवापूर्वप्रशिक्षणस्य अन्येषां च लिङ्कानां अनन्तरं वाङ्ग वेई काउण्टीमध्ये प्रथमसमग्रक्रमाङ्कनेन सह निर्धारितभर्ती भवितुं निश्चितः आसीत्
कुत्र गन्तव्यमिति प्रतिवेदनं पूरयन् सः अविचलितरूपेण तिब्बतं चिनोति स्म स्वजनानाम्, मित्राणां च अनुनयस्य सम्मुखे वाङ्ग वेइ इत्यनेन उक्तं यत् यतः सः सैनिकः भवितुम् इच्छति, तस्मात् सः कठिनतमं स्थानं गत्वा सर्वोत्तमः भवितुम् अर्हति इति भट।
वुमेङ्ग पठारतः किङ्ग्हाई-तिब्बतपठारपर्यन्तं आक्सीजनस्य मात्रा न्यूना न्यूना भवति, परन्तु आवश्यकताः अधिकाधिकाः भवन्ति, एतावता अधिकाः यत् वाङ्ग वेइ अपि, यः सशक्तः अस्ति, उत्कृष्टः फिटनेसः च अस्ति, सः अपि किञ्चित् अभिभूतः अनुभवति
"यदि भवान् योग्यः सीमारक्षकः भवितुम् इच्छति तर्हि प्रथमं शीर्षप्रशिक्षणपदाधिकारी भवितुमर्हति। शीर्षप्रशिक्षणपदाधिकारी किम्? ते एव सैनिकाः सन्ति ये सर्वाधिकं कठिनं प्रशिक्षणं कुर्वन्ति, उत्तमश्रेणी च भवन्ति! ऋजुः स्पष्टः च अभवत्।
शिबिरे प्रवेशानन्तरं वाङ्ग वेई प्रायः १० किलोग्रामात् अधिकभारयुक्ते वालुकापुटे वेष्टयति स्म, पुनः पुनः वृत्तेषु धावति स्म, तस्य पूर्वमेव रूक्षहस्तेषु रक्तफोडाः विकसिताः भवन्ति स्म ... हृदये प्रत्येकं कठिनं प्रशिक्षणं कृत्वा सः बलिष्ठतरस्य आत्मनः समीपं गच्छति।
नेत्रनिमिषे एव भर्तीप्रशिक्षणं समाप्तम्, वाङ्ग वेइ उत्तमपरिणामेन स्काउट् अभवत् । सशस्त्रतैरणं, द्वीपजीवनं, अन्वेषणं आक्रमणं च, ओसपानं... दिने दिने प्रशिक्षणं, अथवा आकस्मिकगस्त्यमिशनं, अथवा दलेनायकस्य निश्छलचेतावनी, सर्वं वाङ्ग वेइ इत्यस्य शीघ्रं वर्धयितुं साहाय्यं कृतवान् वाङ्ग वेई प्रत्येकं प्रशिक्षणात्, प्रत्येकं गस्तीतः, प्रत्येकं मिशनात् च किञ्चित् नूतनं ज्ञातुं शक्नोति।
विशेषतः गस्तीं कर्तुं बहिः गच्छन् तस्मादपि कठिनतरं भवति । प्रत्येकं कर्तव्यं गच्छति स्म तदा सहचराः हस्तौ धारयन्ति स्म, कटिपर्यन्तं गस्तीयां निरन्तरं गमनेन वाङ्ग वेइ इत्यस्य पादौ सीसेन पूरिताः इव अनुभूयन्ते स्म .प्रत्येकवारं सः दन्ताः संकुचित्य स्थिरः आसीत् ।
तीक्ष्णधारा, उत्तममुक्केबाजी, किकिंग्-कौशलं, कठिनप्रशिक्षणस्य सञ्चयेन च वाङ्ग वेइ शीघ्रमेव विशिष्टः अभवत् । अस्मिन् वर्षे मार्चमासे एकस्य मिशनस्य समये वाङ्ग वेई स्वस्य सजगता, सावधानी, साहसं च इति कारणेन तृतीयश्रेणीयाः व्यक्तिगतं योग्यतां प्राप्तवान् सः स्वसहचरानाम् मध्ये तारा, ग्रामस्य बालकानां मूर्तिः च अभवत्
एप्रिल-मासस्य ३ दिनाङ्के वेनिङ्ग-स्वायत्त-मण्डलस्य सैन्य-नागरिक-नेतारः तृतीय-श्रेणीयाः योग्यता-पदकं वाङ्ग-वेइ-महोदयस्य गृहनगरं प्रति प्रेषितवन्तः इति मया श्रुतं यत् सैन्य-नागरिक-नेतारः एकवर्षात् न्यूनकालं यावत् सेनायाः निज-जनानाम् कृते शुभसमाचारं प्रेषितवन्तः ।
घटनास्थले स्वमातापितरौ रक्तपुष्पाणि, पट्टिकाः च धारयन्तः दृष्ट्वा वाङ्ग वेई अश्रुपातं विना न शक्तवान् ।
बहुकालपूर्वं मम माता विश्वस्य छतौ सेवां कुर्वन्तं वाङ्ग वेइ इत्यस्मै वीडियो-कॉलं कृतवती ।
"किं त्वं आगामिवर्षे सेनातः आगमिष्यसि?"
"अहं न सहितुं शक्नोमि!"
सीमायां स्थितानि स्तम्भितशिखराणि पश्यन् वाङ्ग वे अधिकाधिकं अनुभवति स्म यत् सः सीमायां प्रत्येकं वनस्पतिवृक्षं च अधिकाधिकं परिचितः भवति स्म सः तान् पश्यति स्म च रक्षां कृतवान् प्रतिदिनं।
गुइझोउ दैनिक आकाश नेत्र समाचार संवाददाता
ओउयांग हैनन वांग युन
सम्पादकः जू रण
द्वितीयः परीक्षणः, झाओ कुन्, याङ्ग ताओ च
पाङ्ग बो इत्यस्य तृतीयः परीक्षणः
प्रतिवेदन/प्रतिक्रिया