समाचारं

झिन्जियाङ्गः शेन्झेन् इत्यनेन सह ९२-९५ इति स्कोरेन संकीर्णतया पराजितः अभवत् : २ खिलाडयः उत्तमाः आसन्, ४ खिलाडयः उत्तीर्णाः, ४ खिलाडयः च पतिताः ।

2024-10-05

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

सीबीए प्रीसीजन-क्रीडायां शेन्झेन्-क्लबः सिन्जियाङ्ग-नगरं ९५-९२ इति स्कोरेन पराजितवान् । अस्य क्रीडायाः प्रथमार्धे सिन्जियाङ्गः अद्यापि अग्रणी आसीत्, परन्तु दुर्भाग्येन उत्तरार्धे पक्षद्वयं अविभाज्यम् आसीत् तथापि अन्तिमे क्वार्टर् मध्ये शेन्झेन्-नगरस्य आन्तरिक-बाह्य-रेखाः सर्वाणि बिन्दु-अन्तरं विस्तृतं कर्तुं प्रफुल्लितवन्तः, झिन्जियाङ्गः च संकीर्णतया पराजितः .

प्रेक्षकाणां मध्ये उभयोः जनानां उत्कृष्टं प्रदर्शनम् आसीत् । पीटरसनः २३ निमेषेषु १४ मध्ये ७ शूटिंग् कृत्वा २२ अंकं, ४ रिबाउण्ड्, ५ असिस्ट् च कृतवान् । एतेषु द्वयोः क्रीडायोः पीटरसनः उत्तमं प्रदर्शनं कृतवान्, यतः तस्य आयोजनं न करणीयम्, अपितु मुख्यतया प्रथमक्रमाङ्कस्य स्थानं क्रीडति केवलं एवं प्रकारेण सः आक्रामक-अन्ते स्वस्य क्षमतां नियोक्तुं शक्नोति अस्मिन् क्रीडने वु गुआन्क्सी इत्यस्य समग्रप्रदर्शने कोऽपि समस्या नासीत् तस्य क्रीडासमयः बहु नासीत्, परन्तु सः क्रीडित्वा स्थिरतां प्राप्तुं समर्थः अभवत् । सः ४ मध्ये ४ ८+७ स्कोरं कृतवान्, अपि च स्वकार्यं बहु सम्यक् सम्पन्नवान् ।

हेगेन्स्, क्यूई लिन्, ली यान्झे, वु गुआन्क्सी च सर्वे पारगम्यरूपेण प्रदर्शनं कृतवन्तः । हगन्स् इत्यस्य वर्तमानशूटिंग् अद्यापि सुधरितुं आवश्यकम् अस्ति सः १० शॉट् मध्ये ४ मध्ये १४ अंकाः, ५ रिबाउण्ड्, ६ असिस्ट्स्, २ स्टील्स् च प्राप्तवान् तस्य प्रदर्शनं क्षेत्रे वर्चस्वं स्थापयितुं क्षमता नासीत् आक्रामक अन्त। अस्मिन् क्रीडने क्यू लिन् इत्यस्य शूटिंग्-दरः अत्यन्तं सन्तोषजनकः आसीत् सः क्रीडायां १०-मध्ये ४-शॉट्-मध्ये ११ अंकं प्राप्तवान्, नियमितं कार्यं च सम्पन्नवान् । ली यान्झे इत्यस्य पूर्वं महत् प्रकोपः आसीत्, परन्तु दुर्भाग्येन सः अद्य बहु अपराधं कृतवान् अपि च आरोपितस्य क्षेत्रं त्यक्तवान् सौभाग्येन न्यायालये तस्य योगदानं दुष्टं नासीत्।